________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थयोधिनी टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
टीका-'अट्ठावयं' अष्टापदम्-छूतक्रीडाविशेषस्तम् 'न मिक्खिज्जा' न शिक्षेत-भूतक्रीडां न कुर्याद नापि पूर्वशिक्षितमनुशीळयेत् 'वेहाईयं च बेधातीतंच, वेधो धर्माऽनुबेधस्तस्मादतीतं सद्धर्माऽनुबंधातीतम् , यद्वा-अधर्मप्रधान वचनजातम् ‘णो वए' नो देव-अधर्मप्रधानकं वचनं नैवोच्चारणीयम् । 'हत्थकम्म' हस्तकर्म-हस्तव्यापारपधानकं कर्म-कलहं न कुर्यात कुचेष्टितं वा । तथा-'विवाय च' विवादं च-विरुद्धं वादं शुष्कचर्चाम् , वितण्डामधानकवचनजातं नैव संपादयेत् 'त' तत्सर्वम् 'पिज्ज' विद्वान् 'परिजाणिया' परिजानीयात् । द्यूतक्रीडनकादि सर्वमेवाधर्मजनकतया संसारकारणमिति ज्ञपरिझया ज्ञात्वा प्रत्याख्यानगरिया परित्यजेदिति । उक्तञ्च
'घूताऽभ्यास स्तथाऽधर्मप्रधानवचनं बहु ।
कलहः शुष्कवादश्च सर्वो हि भवकारणम् ॥१॥ ॥१७॥ ___टोकार्थ--जिसमें आठ पद होते हैं यह एक प्रकार का द्यूत है। उसका अभ्यास करना अर्थात् यूतक्रीडा करना या पूर्वशिक्षित यूत क्रीड़ा का अनुशीलन करना योग्य नहीं है। जो धर्म से अनुगत न हो या जिसमें अधर्मकी प्रधानता हो, ऐसा वचन नहीं बोलना चाहिए। हस्त प्रधान कर्म या कुचेष्टा न करे। शुष्क चर्चा या वितण्डावाद भी नहीं करना चाहिए। यह सव धूतक्रीड़ा आदि अधर्मजनक होने से संसार के कारण है ऐसा ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से उनको त्याग दे। कहा भी है-'धूताऽभ्यासस्तथाऽधर्म' इत्यादि।
द्यूत का अभ्यास, अधर्मप्रधान वचन, कलह और शुष्कवाद ये सब संसार के कारण हैं ॥१॥॥१७॥
ટીકા–જેમાં આઠ પદ હેય આ એક પ્રકારનું છૂત-જુગાર છે, તેને અભ્યાસ કરે અથત છૂત-કડા કરવી અથવા પહેલાં શિખવાડેલ ઘૂતક્રીડાનું અનુશીલન કરવું ગ્ય નથી. જે ધમને અનુકૂળ ન હોય, અથવા જેમાં અધર્મનું પ્રધાનપણું હોય, એવા વચને ન બોલવા જોઈએ. હસ્ત પ્રધાન કમ અથવા કુચેષ્ટા કરવી નહીં આ બધું ધૂત ક્રીડા વિગેરે અધર્મના કારણ રૂપ હેવાથી સંસારના કારણ રૂપ છે, એ પ્રમાણે જ્ઞપરિણાથી જાણીને પ્રત્યાખ્યાન પરિ. साथी ना त्या रे ४ ५ छ ?-यूताऽभ्यासस्तथाऽधर्म याद
ઘૂતને અભ્યાસ કરે, અધર્મ પ્રધાન વચન, કલહ અને શુષ્કવાદ આ સઘળું સંસારના કારણું રૂપ છે. ૧૭
For Private And Personal Use Only