________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्र मूलम्-अट्ठावयं ने सिक्खिजा वेहाईयं च णो वए। .
हत्थकम्मं विवायं च तं विजेज परिजोणिया ॥१७॥ छाया- अष्टापदं न शिक्षेत वेधातीतश्च नो वदेत् ।
हस्तकमै विवादं च तद्विद्वान परिजानीयात् ॥१७॥ अन्वयार्थः- (अट्ठावयं न सिक्खिज्जा) अष्टापदं-द्यूतक्रीडारूपं न शिक्षेतनाऽभ्यसेत् , (वेडाईयं च णो वए) वेधातीतम् अधर्मप्रधानं वचो नो वदेत् । (इस्थकम्म) हस्तकम-कलहादिकम् (विवायं च) विवादं य-शुष्कवादं न कुर्यात (त) तदेतद् अष्टापदादिकं संसारकारणमिति (विज्ज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिक्षया परित्यजेदिति ॥१७॥ _ 'अट्ठावयं न' इत्यादि।
शब्दार्थ--'अट्ठावयं न सिक्खिज्जा-अष्टापदं न शिक्षेत' साधु जुआ खेलने का अभ्यास न करे 'वेहाईयं च णो वए-वेधातीतश्च न वदेत्' जो बात अधर्म प्रधान हो अर्थात् धर्म विरुद्ध हो ऐसी बात न बोले 'हत्यकम्म-हस्तकर्म' हस्तकर्म अर्थात् कलह विगैरह तथा 'विवायं-विवाद' विवाद न करे 'तं-तत्' साधु इन बातों को संसार भ्रमण का कारण ज्ञपरिज्ञा से जानकर प्रत्याख्यान परिज्ञासे उसका त्याग करें ॥१७॥ ____ अन्वयार्थ-साधु अष्टापद अर्थात् धूत आदि का या चाणक्य शास्त्र
आदि का अभ्यास न करे। अधर्म प्रधान वचनों का प्रयोग न करे। हस्तकर्म तथा विवाद अर्थात् शुष्कवाद आदि न करे। यह सब संसार के कारण हैं, इस प्रकार जान कर मेधावी प्रत्याख्यानपरिज्ञा से उनका त्याग देवे ॥१७॥
'अढावयं न' त्या
शहा-'अढावयं न सिक्खिज्जा-अष्टापदं न शिक्षेत' साधु ॥२ २. पानी मय.स न ४२. 'वेहाइयं च णो वए-वेधातीतच न वदेत' ने पात અધમ પ્રધાન હોય એટલે કે ધર્મ વિરૂદ્ધ હોય એવી વાત ન બેલે “રા. फम्म-हस्तकर्म' तम' अर्थात ४९ ३७यो विगेरे तथा 'विवाय-विवाद' વાદ વિવાદ ન કરે ‘-a7 સાધુ આ સઘળી વાતને જ્ઞપરિણાથી સંસાર ભ્રમણના કારણ રૂપ માનીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છેલછા
અન્વયાર્થ–સાધુએ, અષ્ટાપદ અર્થાત્ દૂત વિગેરેને અથવા ચાણક્ય શાસ્ત્ર વિગેરેને અભ્યાસ ન કરો. અધર્મ પ્રધાન વચનને પ્રવેગ ન કરે. હરત કર્મ તથા વિવાદ અર્થાત્ શુષ્કવાદ વિગેરે ન કરે. આ બધું સંસારના કારણ ૩૫ છે. આ રીતે સમજીને મેધાવી પુરૂષે જ્ઞપરિજ્ઞાથી તેને અનર્થનું કારણ જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરે, ૧ળા
For Private And Personal Use Only