________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे मूलम्-पाणहाओ य छत्तं च, णालि यं वालवायणं।
परकीरियं अन्न मन्नं च, तं विज्ज परिजाणिया॥१८॥ छाया-उपानहौ च छत्रं च, नालिकं बालव्यजनम् ।
परक्रियामन्योऽन्यं च, तद् विद्वान् परिजानीयात् ॥१८॥ अन्वयार्थः-(पाणहाओ य) उपानहौ च (छत्तं च) छत्रं च (नालिय) नालिकम्जूतक्रीडाविशेषम् (बालवीयणं) वाळव्यजनम्, बालैमयूरपिच्छेनिर्मितं व्यजनम् (अन्नमन्न) अन्योऽन्यं परस्परम् (परकिरियं च) परक्रियाम्-परस्परतोऽन्यसंपाधामन्यः करोति तथा-परनिष्पाद्या परक्रियामिति (त) तत्-एतत्सर्वम् (विज) विद्वान् (परिजाणिया) परिजानीयात्-ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिशया त्यजेदिति ॥१८॥ 'पाणहाओ य उत्तं च' इत्यादि।
शब्दार्थ-'पाणहाओ य-उपानही च' जूता पहनना 'छत्तं-छत्रम् छाता लगाना 'नालियं-नालिकं' जूमा खेलना 'बालवीयणं-बालव्यजनम्' मयूरपिच्छ निर्मित पंखा आदिसे पषन करना तथा 'अन्नमन्नं-अन्यो ऽन्यम्' परस्पर की 'परकिरिय-परक्रियां' एक दूसरे की क्रिया 'तंतत' उसको विज्ज-विद्वान् विद्वान् साधु परिजाणिया-परिजानीयात् ज्ञपरिज्ञासे जानकर प्रत्याख्यान परिज्ञा से उसका त्याग करे ॥१८॥
अन्वयार्थ--पगरखी पहनना, छतरी लगाना, नालिक जुआ खेलना, मयर पिच्छ आदि के बने पंखे का उपयोग करना और अन्योन्यक्रिया करना अर्थात् एक के द्वारा करणीय क्रिया दूसरा करे और दूसरे के करने की पहला करे-इन सब को मेधावी संसारबन्ध के कारणरूप जान कर उनको त्याग दे ॥१८॥ 'पाणहाओ य छत्त' च' त्या
हाथ-पाणहाओ य-उपानहोच' ले पर। 'छत्तं-छत्रम्' छत्री धारण ४२वी 'नालियं-बालिकम्' कुमार २मा 'बालवीयणं-वालव्यजनम्' मारना पाथी मनापामा मावे ५५ विमेथी पवन नाम तथा 'अन्नमन्नंअन्योऽन्यम्' : भीलनी 'परकिरियं-परक्रियां' मीना या तं-तत तर 'विज्ज-विद्वान्' विद्वान् साधु 'परिजाणिया-परिजानीयात्' परिसाथी જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે છે૧૮
અન્યવાર્થ–પગરખાં પહેરવા, છત્રી લગાવવી, જુગાર ખેલ, મેરના પીંછા વિગેરેથી બનાવેલા પંખાને ઉપયોગ કરવો તથા અન્ય અન્ય ક્રિયા કરવી અથત એને કરવાની ક્રિયા બીજે કરે અને બીજાને કરવાની ક્રિયા પહેલે કરે આ બધાને સમજીને ડાહ્યો પુરૂષ તેને ત્યાગ કરે. ૧૮
For Private And Personal Use Only