________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृताङ्गसूत्रे
अन्वयार्थ : - (संपसारी) संप्रसारी - संप्रसारः - असंयतेन गृहस्थेन सार्धं सांसारिक विचारकरणम् तद्वान् एवम् - ( कयकिरिए) कृतक्रियः - कृता क्रिया
संयमानुष्ठानप्रशंसारूपा येन स तथाभूतः तथा - (पसिणायतणाणि य) प्रश्नस्यायतनानि च - प्रश्नस्य - सांसारिकमनादेरायतनम् - आविष्करणं कथनमित्यर्थः (सागारियं च पिंडं च ) सागारिकं च पिण्डं च - सागारिकस्य शय्यातरस्य पिण्डमाहारम् (तं) तदेतत्सर्वम् (विज्जे) विद्वान् (परिजाणिया) परिजानीयात्- ज्ञपरि झया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् ॥ १६ ॥
टीका - 'संपसारी' संपसारी- असंयत पुरुषैः सार्धम् संप्रसारः - परिचयःपर्यालोचनं सावधकर्मविचारः, एवमसंयमानुष्ठानं प्रति सांसारिक विषयस्य उपदेशादिदानम् तद्वान् संघसारीति कथ्यते । तथा - 'कय किरिए ' कृतक्रियः - प्रश्नो के उत्तर देना 'सागारिथं च दिंडं च- सागारिकं च विंडंच' शय्यातर पिंड 'तं - तत् ' ये सब 'विज्जं - विज्ञान' विद्वान् मुनि 'परिजाणिया-परिजानीयात् ज्ञपरिज्ञासे जानकर के प्रत्याख्यान परिज्ञासे उसका याग करे ॥ १६ ॥
अन्वयार्थ - गृहस्थ के साथ सांसारिक विचार करना, असंयमानु न की प्रशंसा करना, संसार व्यवहार संबंधी प्रश्नों का कथन करना शय्यातर का आहार ग्रहण करना, इन सब को मेधावी ज्ञपरिज्ञा से जान कर प्रत्याख्यान परिज्ञा से त्याग करे || १६ ॥
टीकार्थ - असंयमी पुरुषों के साथ गाढ परिचय करना विचारवि मर्श करना, सावद्य कार्यों का विचार करना एवं असंयम संबंधी उपदेश देना संप्रसारण कहलाता है । 'बहुत सुन्दर मकान बनाया' इत्यादि
'नागारियं च पिंडंच - सागारिकं च पिंडं च' शय्यातर पिंड 'तं- तत्' मा अधाने 'विज्ज' - विद्वान्' विद्वान् भुनि 'परिजाणिया-परिजानीयात्' ज्ञ परिज्ञाथी लखीने પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે. ૫૧૬૫
-
અન્વયા – ગૃહસ્થની સાથે સાંસારિક વિચાર કરવેશ. અસંયમાનુષ્ઠાનની પ્રશસા કરવી, સસાર વ્યવહાર સમધી પ્રશ્નાતુ' કથન કરવું શય્યાતરના આહાર ગ્રહણુ કરવા, આ મધાને બુદ્ધિમાન્ પુરૂષ જ્ઞ પરજ્ઞાથી જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેના ત્યાગ કરે ૫૧૬૫
ટીકા મસયમી પુરૂષાની સાથે ગાઢ પરિચય કરવા, વિચાર વિમશ હવે, સાવદ્ય કાયના વિચાર કરવા અને અસંયમ સ'ખ'ધી ઉપદેશ આપવા તે સપ્રસારણુ કહેવાય છે. ઘણું જ સુંદર મકાન બનાવ્યુ” વિગેરે પ્રકારથી
For Private And Personal Use Only