________________
प्रज्ञापनी भाषा ]
मलय. वृ. पृ. १ ) ; प्रज्ञाप्यन्ते प्ररूप्यन्ते जीवादयो भावा अनया शब्दसंहत्या इति प्रज्ञापना। (प्रज्ञाप. मलय. वृ. गा. २) ।
१ जीवादि पदार्थों के ज्ञापन कराने को प्रज्ञापना कहते हैं । २ यथावस्थित वस्तुस्वरूप के निरूपक जिस श्रुत के द्वारा जीवादि पदार्थों को शिष्य की बुद्धि में प्रारोपित किया जाता है उसका नाम प्रज्ञापना है । वह समवायांग नामक चौथे अंग का उपांग माना जाता है ।
प्रज्ञापनी भाषा - १. पण्णवणी नाम धम्मकहा । साहूनिर्दिश्य प्रवृत्ता कैश्चिन्मनसि करणमितरैरकरणं चापेक्ष्य [करणा-] करणत्वाद् द्विरूपा 1 (भ. श्री. विजयो. ११६५ ) । २. मत्पृष्टं यत्तदादेश्यमिति प्रज्ञापना गुरौ । ( श्राचा. सा. ५-८८ ) । ३. प्रज्ञापनी यथा तव किंचित् कथयिष्यामि । (भ. श्री. मूला. १९६५ ) । ४. प्रज्ञापनी विनीतविन यस्य विनेयजनस्योपदेशदानम्, यथा प्राणिवधानि वृत्ता भवन्ति, भवन्ति भवान्तरे प्राणिनो दीर्घायुष -इत्यादि । (गो. जी. म. प्र. व जी. प्र. २२५) ।
१ धर्म की जो चर्चा की जाती है उसका नाम प्रज्ञापनी भाषा है । उसकी प्रवृत्ति बहुतों को लक्ष्य करके होती है, जिनमें से कितने ही मन में उसका निर्धारण करते हैं और कितने नहीं भी करते हैं । इससे उक्त भाषा के दो रूप हो जाते हैं । २ जो मैंने पूछा है उसके विषय में आदेश दीजिये, इस प्रकार गुरु से विज्ञापन करने का नाम प्रज्ञापनी भाषा है । ४ विनम्र शिष्य जन के लिए जो उपदेश दिया जाता है उसे प्रज्ञापनी भाषा कहा जाता है । जैसे—जो प्राणिहिंसा से निवृत्त होते हैं वे अगले जन्म में दीर्घायु होते हैं । प्रज्ञापरीषह - देखो प्रज्ञा व प्रज्ञापरीषहजय । प्रज्ञापरीषो नाम सो [ यो ] हि सति प्रज्ञाने तेण गव्वितो भवति तस्य प्रज्ञापरीषहः । प्रतिपक्षे ण प्रज्ञापरीषहो भवति । ( उत्तरा चू. २, पृ. ८२ ) । विशिष्ट ज्ञान के होने पर जो उससे गर्व को प्राप्त होता है उसके प्रज्ञापरीषह होती है, इसके विपरीत जो उसका गर्व नहीं करता है उसके वह नहीं होती है । प्रज्ञापरीषहजय - देखो प्रज्ञापरीषह । १. अङ्गपूर्व - प्रकीर्णकविशारदस्य शब्द- न्यायाध्यात्मनिपुणस्य
Jain Education International
७३५, जैन-लक्षणावली
[ प्रज्ञापरीषहजय
२.
1
मम पुरस्तादितरे भास्करप्रभाभिभूतखद्योतोद्योतवन्नितरां नावभासन्त इति विज्ञानमदनिरास: प्रज्ञापरीषहजयः प्रत्येतव्यः । ( स. सि. ६ - ६ ) । प्रज्ञाप्रकर्षावलेपनि रासः प्रज्ञा विजयः अङ्ग-पूर्व-प्रकीर्णकविशारदस्य कृत्स्नग्रन्थार्थाधारिणोऽनुत्तरवादिनस्त्रिकालविषयार्थविदः शब्द-न्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतखद्योतवन्नितरामवभासन्त इति विज्ञानमदनिरास: प्रज्ञापरीषहजयः प्रत्येतव्यः । (त. वा. ६, ६, २६; चा. सा. पृ. ५६ ) । ३. प्रजानन् वस्तु जिज्ञासूर्न मुह्येत् कर्मदोषवित् । ज्ञानिनां ज्ञानमुद्वीक्ष्य तथैवेत्यन्यथा न तु ॥ (श्राव. नि. हरि. बृ. ६१८, पृ. ४०३, उद्. २० ) । ४. प्रज्ञोत्कर्षाप | व ]लेपनिरास: प्रज्ञाविजय: । ( त श्लो. ६-६ ) । ५. प्रज्ञायतेऽनयेति प्रज्ञा बुद्धयतिशय:, तत्प्राप्तौ न गर्वमुद्वहत इति प्रज्ञापरीषजयः । प्रज्ञाप्रतिपक्षेणाल्पबुद्धिकत्वेन परीषहो भवति - नाहं किञ्चिज्जाने मूर्खोऽहं सर्वपरिभूत इत्येवं परितापमुपागतस्य परीषहः, तदकरणात् कर्मविपाकोऽयमिति परीषहजयः । ( त. भा. सिद्ध. वृ. ६ - ६ ) । ६. प्रत्यक्षाऽऽक्रमविश्ववस्तुविषयज्ञानात्मनः स्वात्मनो गर्वः सर्वमतश्रुतज्ञ इति यः प्राप्ते परोक्षे श्रुते । सर्वस्मिन्नपि नो तनोति हृदये लज्जां स कि तामिति, प्रज्ञोत्कर्षमदापनोदनपरः प्रज्ञातिजित्तत्त्ववित् ।। ( श्राचा. सा. ७–१८ ) । ७. अङ्गोपाङ्ग-पूर्व-प्रकीर्णकविशारदस्य शब्द-तर्काव्यात्मनिपुणस्य मम पुरस्तादन्ये सर्वेऽपि भास्करस्य पुरः खद्योता इव निष्प्रभा इति ज्ञानानन्दस्य [ ज्ञानमदस्य ] यन्निरसनं स प्रज्ञापरीषहजयः । ( पंचसं मलय. वृ. ४- २२, पृ. १८६) ८. विद्याः समस्ता यदुपज्ञमस्ताः प्रवादिनो भूपसभेषु येन । प्रज्ञोमिजित्सोऽस्तु मदेन विप्रो गरुत्मता यद्वदखाद्यमानः ॥ ( अन. ध. ६- १०८ ) । ६ अङ्गपूर्वप्रकीर्णकविशारदस्य अनुत्तरवादिनो मम पुरस्तादितरे भास्करप्रभाभिभूतोद्योतखद्योतवन्नितरामवभासन्त इति ज्ञानमदनिरासः प्रज्ञापरीषहजय: । ( श्रारा. सा. टी. ४० ) । १ मैं अंग, पूर्व और प्रकीर्णक ग्रन्थों के रहस्य को जानता हूं तथा व्याकरण, न्याय और श्रध्यात्मशास्त्र में भी प्रवीण हूं; मेरे सामने दूसरे विद्वान् इस प्रकार से निःश्रीक हैं जिस प्रकार कि सूर्य के प्रकाश के श्रागे जुगनूं; इस प्रकार के ज्ञान विषयक
For Private & Personal Use Only
www.jainelibrary.org