Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
सिद्ध (परमात्मा)] ११६०, जैन-लक्षणावली
[सिद्ध (परमात्मा) प्रा. ३५) । ५. अविहकम्म-मुक्के अद्वगुणड्ढे अणो- निरुद्धस्य स्थिति व्योम्नः परामृशन् । शारीर-मानवमे सिद्धे । अदमपूढविणिविटठे णिट्रियकज्जे य साशेषदुःखबन्धनजितः। निर्द्वन्द्वो निष्क्रियः शद्धो वंदिमो णिच्च ।। (सिद्धभ. १)। ६. प्रसरीरा गुणरष्टाभिरन्वितः ॥ अभेद्यसंहतिर्लोकशिखरैकजीवघणा उवउत्ता दसणे य नाणे य । सागारमणा- शिखामणिः । ज्योतिर्मयः परिप्राप्तस्वात्मा सिद्धः गारं लक्खणमेयं तु सिद्धाणं ।। (प्रज्ञाप. २, गा. सुखायते ॥ कृतार्था निष्ठिताः सिद्धाः कृतकृत्याः १६०, पृ. १०६; धव. पु. ६, पृ. १० उद्.)। निरामयाः । सूक्ष्मा निरञ्जनाश्चेति पर्यायाः, ७. अट्टविहेण विमुक्का पुत्तयकम्मेण तिहुयणग्गम्मि। सिद्धिमायुषाम् ॥ (म. पु. २१, २०२-६)। १५. चिट्ठन्ति सिद्धकज्जा ते सिद्धा मङ्गलं देन्तु ॥ सिद्धाणि सव्वकज्जाणि जेण णय से प्रसाहियं किंचि। (पउमच. ८६-१९)। ८. अट्ठविहकम्मवियला विज्जासुहइच्छाती तम्हा सिद्धोत्ति से सद्दो॥ दीहणि ट्टियकज्जा पणट्ठसंसारा । दिट्ठसयलट्ठसारा सिद्धा. कालरयं जं तु कम्मं सेसियमट्टहा । सिय धत्तंति सिद्धि मम दिसंतु ।। (ति. प. १-१)। ६. सिद्धा- सिद्धस्स सिद्धत्तमुवजायइ ॥ (सिद्धप्रा. ६-७)। नुद्धुतकर्मप्रकृतिसमुदयान् साधितात्मस्वभावान् x १६. सिद्धा नाम मिथ्यात्वादिपरिणामोपनीतकर्माyxI (स. सिद्धभ. १)। १०. विनष्टकर्मा- ष्टकबन्धनिर्मुक्ताः अजराव्याबाधा: उपमातीतानन्तष्टकलब्धसौख्या लोकान्तमाश्रित्य वसन्ति सिद्धाः॥ सुखा: जाज्वल्यमाननिरावरणज्ञानतनवः पुरुषाकाराः (वरांगच. १०-३३); सर्वकर्मविनिर्मुक्ता: सर्व प्राप्तपरमावस्थाः । (भ. प्रा. विजयो. ३१७) । भावार्थशिनः । सर्वज्ञाः सर्वलोकााः सर्वलोकान- १७. नित्यमपि निरुपलेपः स्वरूपसमवस्थितो धिष्ठिताः ॥ निर्बन्धा निःप्रतीकाराः समसौख्यपरा- निरुपघातः । गगनमिव परमपुरुष: परमपदे स्फुरति यणाः । ये च सर्वोपमातीतास्ते सिद्धाः संप्रकीर्तिताः।। विशदतमः ।। कृतकृत्यः परमपदे परमात्मा सकल(वरांगच. २६, १२-१३)। ११. सिद्धास्तु अशेषनि- विषयविषयात्मा । परमानन्दनिमग्नो ज्ञानमयो ष्ठितकर्मांशाः परमसुखिनः कृतकृत्याः । (प्राव. नि. नन्दति सदैव ।। (पु. सि. २२३-२४) । १८ णटुहरि. व्.१७९) । १२. तहा पहीणजरा-मरणा अवेअ- कम्मबंधो अट्ठगुणट्ठो [ड्ढो] य लोयसिहरत्थो । कम्मकलका पणटुवाबाहा केवलनाण-दसणा सिद्ध- सुद्धो णिच्चो सुहमो झायव्वो सिद्धपरमेट्ठी ॥ (भावपुरनिवासी निरुवमसुहसंगया सव्वहा कयकिच्चा सं. दे. २७६) । १६. णाणसरीरा सिद्धा सव्वुत्तमसिद्धा सरणं । (पंचसू. पृ. ४) । १३. सिद्धाः सुक्खसंपत्ता ॥(कार्तिके. १९८)। २०. अट्टविहकम्मनिष्ठिता: कृतकृत्या: सिद्धसाध्या: नष्टाष्टकर्माणः। रहिए अट्ठगुणसमण्णिदे महावीरे। लोयग्गतिलयभूदे (धव. पु. १, पृ. ४६); णियविविहट्टकम्मा तिहु- सासयसुहसंठिदे सिद्धे ॥ (जं. दी. प. १-२); वणसि रसेहरा विहवदुक्खा। सुहसायरमझगया अटविहकम्ममुक्का परमगदि उत्तम अणुप्पत्ता। णिरंजणा णिच्च अटुगुणा ।। प्रणवज्जा कयकज्जा सिद्धा साधिदकज्जा कम्मविमोक्खे ठिदा मोक्खं ।। सव्वावयवेहि दिट्ठसव्वट्ठा । वज्जसिलत्थब्भग्गयपडिमं (जं. दी. प. ११-३६४) । २१. संप्राप्ताष्टगुणा वाऽभेज्जसंठाणा ।। माणुससंठाणा वि हु सव्वाबय- नित्याः कर्माष्टकनिराशि [सि] नः । लोकाग्रवासिनः वेहि णो गुणेहि समा। सबिदियाण विसयं जमेग- सिद्धा भवन्ति निहितापदः ॥ (पंचसं. अमित. देसे विजाणंति ।। (धव. पु. १, पृ. ४८ उद्.); १-५१)। २२. विभिद्यकर्माष्टकशृखलां ये गुणाष्टअविहकम्मविजुदा सीदीभूदा णिरंजणा णिच्चा। कैश्वर्यमुपेत्य पूतम् । प्राप्तास्त्रिलोकानशिखामणित्वं अट्रगुणा किदकिच्चा लोयग्गणिवासिणो सिद्धा। भवन्तु सिद्धा मम सिद्धये ते ।। (अमित. श्रा. १-२)। (धव. पु. १, पृ. २ ० उद्; गो. जी. ६८; धम्म- २३. जर-मरणजम्मरहियो कम्मविहीणो विमुक्कर. १६१); सिद्धाण मिच्छत्तासजम कषायजोग- वावारो। च उगइगमणागमणो णिरंजणो णिरुवमो कम्मासवविरहियाणं XXX । (धव. पु. ४. पृ. सिद्धो ।। (जा. सा. ३२-३३)। २४. येषां वर्णो ४७७) । १४. निष्कर्मा विधुताशेषसांसारिकसुखा- न गन्धो रस गुरुलघुता स्पर्श-शब्दादयो न, प्रध्वंसासुखः । चरमाङ्गात् किमप्यूनपरिमाणस्तदाकृतिः ॥ तिज्वरेच्छा भव-मरण-जरातङ्कगत्यादयो वा । यनिअमूर्तोऽप्ययमन्त्याङ्गसमाकारोपलक्षणात् । मूषागर्भ- र्मूलेन धीरैर्बहुविधरिपवो युद्धनि शितास्ते सिद्धाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554