________________
हिरण्यगर्भ]
१२१४, जन-लक्षणावली
[हिंसा
तांबे आदि से निमित द्रव्य-सिक्कों आदि के द्वारा ६. इन्द्रियाद्या दश प्राणा: प्राणिभ्योऽत्र प्रमादिना । व्यवहार का प्रवर्तक होता है-वह हिरण्य कह- यथासम्भवमेषां हि हिंसा तु व्यपरोपणम् ॥ (ह. लाता है।
पु. ५८-१२७)। ७. प्राणानां परस्य च द्रव्य-भावहिरण्यगर्भ - हिरण्यवृष्टिरिष्टाभूद् गर्भस्थेऽपि प्राणानां वियोजका इति हिंसेत्युच्यते । (भ. प्रा. यतस्त्वयि । हिरण्यगर्भ इत्युच्चीर्वाणर्गीयसे ततः ॥ विजयो. ८०१)। ८. यत्खलु कषाययोगात्प्राणानां (ह. पु. ८-२०६)।
द्रव्य-भावरूपाणाम् । व्यपरोपणस्य करणं सुनिश्चिता जब भगवान ऋषभदेव गर्भ में स्थित हुए तभी से भवति सा हिसा ।। (पु. सि. ४३) । ६. द्रव्यअभीष्ट सुवर्ण रत्नादि की वर्षा हुई, इसीलिए इन्द्रों भावस्वभावानां प्राणानां व्यपरोपणम् । प्रमत्तयोने उनकी स्तुति करते हुए उन्हें 'हिरण्यगर्भ' इस गतो यत्स्यात् सा हिंसा सम्प्रकीर्तिता ॥ (त. सा. सार्थक नाम से सम्बोधित किया।
४-७४)। १०. अतः श्रमणस्याशुद्धोपयोगाविनाहिंसक-देखो हिंसा । १. रत्तो वा दुट्टो वा मूढो भाविनी शयनासन-स्थान-चक्रमणादिष्वप्रयता या वा जं पयुंजदि पोगं । हिंसा वि तत्थ जायदि तमा चर्या सा खलु तस्य सर्वकालमेव संतानवाहिनी सो हिंसगो होइ ॥ xxx हिंसगो इदरो छैदानान्तरभूता हिंसव । (प्रव. सा. अमृत. वृ. (पमत्तो) ॥ (भ. प्रा. विजयो. ८०१)। २. जो ३--१६) । ११. Xxx अपि त्विन्द्रियादिव्याय पमत्तो पुरिसो तस्स य जोगं पडुच्च जे सत्ता। पत्त्या (हिंसोच्यते)। तथा चोक्तम् -पञ्चेन्द्रियाणि वावज्जते नियमा तेसि सो हिंसपो होइ । जे वि न त्रिविधं बलं च उच्छवास-निश्वासमथान्यदायुः । वावज्जती नियमा तेसि पि हिंसमो सो उ । साव- प्राणा दशैते भगवद्विरुक्तास्तेषां वियोजीकरणं तु ज्जो उ पागेण सव्वभावो सो जम्हा ।। (मोघ. हिंसा ॥ (सूत्रकृ. सू. शी. व. २, ५, ७, पृ. १२२)। नि. ७५२-५३)। ३. पमत्तो हिंसक: Xxx। १२. एकेन्द्रियादयः प्राणिनः. प्रमत्तपरिणामयोगात् (सा. ध. ४.-२२)। ४. स्यात्तदव्यपरोपेऽपि हिंस्रो प्राणिप्राणव्यपरोपणं हिंसा। (चा. सा.प. ३८)। रागादिसंश्रितः। (अन. घ. ४-२३)।
१३. यत्स्यात्प्रमादयोगेन प्राणिषु प्राणहापनम् । सा १ राग से युक्त, द्वेष से युक्त अथवा मोह से यक्त हिंसाxxx॥(उपासका. ३१८)। १४. तत्पर्याप्राणी जो प्रयोग करता है उसमें हिंसा होती है, यविनाशे दुःखोत्पत्तिः परश्च संक्लेशः । यः सा हिंसा इसीलिए रक्त (रागी), द्विष्ट (द्वेषी) और मढ सद्भिर्वर्जयितव्या प्रयत्नेन ॥ प्राणी प्रमादकलितः (मोही) जीव हिंसक होता है । २ प्रमाद युक्त प्राणब्यपरोपणं यदाधत्ते । सा हिसाऽकथि दक्षर्भवपुरुष के कायादि योग के प्राश्रय से चूंकि जीव वृक्षनिषेकजलधारा ॥ (अमित. श्रा. ६, २३, नियम से मरण को प्राप्त होते हैं, इसीलिए वह २४)। १५. प्रमादवता योगेन काय-वाङ्मनोव्यापाउनका हिंसक होता है । यदि जीव नहीं भी मरते हैं रात्मना यत्प्राणिभ्यः प्राणानामिन्द्रियादीनां प्रच्यावनं तो भी वह पापयुक्त उपयोग के रहने से उनका सा हिंसा। (न्यायवि. विव. ३-४, पृ. २५६) । नियम से हिंसक होता है।
१६. प्रमत्तयोगात्प्राणव्यपरोपणलक्षणा हिंसा । हिंसा-१.अपयत्ता या चरिया सयणासण-ठाण- (प्रश्नव्या. अभय. वृ. पृ. ३४२)। १७. दु:खमुत्पद्यते चंकमादीसु । समणस्स सव्वकाले हिंसा सा संततत्ति जन्तोर्मनः संक्लिश्यतेऽस्यते । तत्पर्यायश्च यस्यां सा मदा ।। मरदु व जियदु व जीवो अयदाचारस्स हिंसा हेया प्रयत्नतः।। (सा.ध. ४-१३)। १८. णिच्छिदा हिंसा। (प्रव. सा. ३, १६-१७)। सा हिंसा व्यपरोप्यन्ते यत त्रस-स्थावराति २. हिंसा पूण जीववहो xxx। (पउमच. २६-३५) । ३. हिंसादो अविरमणं वहपरिणामो य रागाद्युभूतिः Xxx ॥ (अन. ध. ४-२२ व होइ हिसा हु। तम्हा पमत्तजोगे पाणव्ववरोवो २६) । १६. यतः प्राणमयो जीवः प्रमादात्प्राणणिच्चं । (भ. प्रा. ८०१)। ४. प्रमत्तयोगात्प्राण- नाशनम् । हिंसा तस्यां महद्दुःखं तस्य तद्वर्जनं व्यपरोपणं हिंसा। (त. सू. ७-१३)। ५. हिंसा ततः॥ (धर्मसं. श्रा. ६-६)। २०. हिंसनं हिंसा णाम पाण-पाणिवियोगो। (घव. पु. १४, पृ. ८६)। प्रमत्तयोगात्प्राणव्यपरोपणम् । (त. वृत्ति श्रुत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org