Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 535
________________ स्मृति] १२०२, जन-लक्षणावलो [स्यन्दन स्मरणं स्मृतिः पूर्वानुभतार्थालम्बनप्रत्ययः । (प्राव. सं. ६-१६४) । नि. मलय. व. १२)। ११. तदिति स्वयमनुभता- १ सामायिक के विषय में एकाग्रता न रहना, यह तीतार्थग्राहिणी प्रतीति: स्मतिः । (अन. घ. स्वो. सामायिक का स्मृत्यनुपस्थान नाम का एक अतिटी. ३-४) । १२. धारणाबलोद्भुताऽतीतार्थविषया चार है। ४ सामायिक मुझे करना है या नहीं तदिति परामशिनी स्मृतिः । (लघीय. अभय. वृ. करना है, अथवा सामायिक मैं कर चुका हूं या ३-१, पृ. २६) । १३. तदित्याकारा प्रागनुभूत- अभी नहीं की है। इस प्रकार प्रबल प्रमाद के वस्तुविषया स्मृति: । पथा--स देवदत्त इति। कारण स्मृति में उपस्थित न रहने पर स्मृत्यनुप(न्यायदो. पृ. ५३)। १४. 'तत्' इति अतीतार्थ- स्थान नामक सामायिक का अतिचार होता है। ग्राहिणी प्रतीतिः स्मृतिरुच्यते । (त. वृत्ति श्रुत. स्मृत्यनुपस्थापन यह स्मृत्यनुपस्थान का नामान्तर १-१३)। है। इसी प्रकार पौषधवत के विषय में स्मरण न १ प्रत्यक्ष से इन्वय रखने वाली-अनभत पदार्थ को रहने पर पौषयवत का भी उक्त नाम का अतिविषय करने वालो-स्मति यथार्थ होने से प्रमाण है। चार होता है। २ जो मानसज्ञान पूर्व में जाने गये इन्द्रिय के विषयभत स्मृत्यनुपस्थापन--देखो स्मृत्यनुएस्थान । पदार्थ को ग्रहण किया करता है उसका नाम स्मृति स्मृत्यन्तराधान-१. अननुस्मरणं स्मृत्यन्तराधाहै। ३ दृष्ट, श्रुत व अनभत पदार्थ को विषय करने नम् । (स. सि. ७-३०)। २. अननस्मरणं स्मृत्यवाले ज्ञान से जो जीव विशेषता को प्राप्त है उसे न्तराधानम् । अनुस्मरणं परामर्शनं प्रत्यवेक्षणमित्यस्मृति कहा जाता है। ४ जिसका प्राकार 'तत् नर्थान्तरम्, इदमिदं मया योजनादिभिरभिज्ञानं (वह)' है ऐसे अनभत पदार्थ के विषय करने वाले कृतमिति, तद्भावः स्मृत्यन्त राधानम्। (त. वा. ज्ञान को स्मृति कहते हैं । ७, ३०, ८)। ३. स्मृतेभृशोऽन्तर्धानं स्सृत्यन्तर्धानं स्मृत्यनुपस्थान-१. अन काय स्मत्य नु स्थानम: किं मया परिगृहीतं कया वा मर्यादयेत्येवमनुस्मरण(स. सि. ७-३३; त. श्लो. ७-३३)। २. अन काग्रय मित्यर्थः । (श्रा. प्र. टी. २८३)। ४. प्रमाद-मोहस्मृत्यनुपस्थानम् । अनैकाग्रथमसमाहितमनस्कता व्यासंगादिभिः अननुस्मरणं स्मृत्यन्तराधानम् । (त. स्मृत्यनुपस्थानमित्याख्यायते। (त. बा. ७, ३३, श्लो. ७-३०)। ५. इदमिदं मया योजनादिभिरभि४)। ३. अन काग्रयमसमाहितमनस्कता स्मृत्यनुपस्था- ज्ञानं कृतमिति, तदभावः स्मृत्यन्तराधानम् । (चा. नम्, अथवा रात्रिदिव प्रमादिकस्य संचिन्त्यानुपस्थानं सा. पृ. ८)। ६. स्मृतेर्योजनशतादिरूपदिक्परिमाणस्मृत्यनुपस्थानम् । (चा. सा. पृ. ११)। ४. स्मृतौ विषयाया अतिव्याकुलत्व-प्रमादित्व-मत्यपाटवादिनास्मरणे सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं ऽन्तर्धानं भ्रंशः । (योगशा. स्वो. विव. ३-६७)। सामायिक मया कर्तव्यं न कर्तव्यमिति वा, सामा- ७. स्मृतेरन्तरं विच्छित्तिः स्मृत्यन्तरम्, तस्य प्राघानं यिकं मया कृतं न कृतमिति वा प्रलप्रमादाद्यदा न विधान स्मृत्यन्तराधानम्, अननुस्मरणं योजनादिस्मरति तदा अतिचारः, स्मृतिमूलत्वान्प्रोक्षसाधना- कृतावविस्मरणमित्यर्थः। त. वृत्ति श्रुत. ७-३०; नुष्ठानस्य । (योगशा. स्वो. विव. ३-११६); कातिके. टी. ३४२) । ८. स्मृतं स्मृत्यन्तराधानं स्मृत्यनुपस्थापनं तद्विषयमेवेति पञ्चमः। (योगशा. विस्मृतं च पुन: स्मृतम् । दूषण दिग्विरतेः स्याद. स्वो. विव. ३-११८)। ५. स्मृनरनुपस्थापनं सामा- निर्णीतमियत्तया !! (लाटीसं. ६-१२१) । यिकेऽनैकाग्रयमित्यर्थः। (सा. ध. स्वो. टी. ५-३३॥ २ दिग्वत में मैंने इतने इतने योजन जाने का नियम ६. स्मृतेरनुपस्थापन विस्मृतिः, न ज्ञायते कि मया किया है, इसका स्मरण न रहना, यह दिग्वत का पठितं कि वा न पठितम्, एकाग्रतारहितमित्यर्थः । स्मृत्यन्तराधान नाम का अतिचार है। (त. वृत्ति श्रुत. ७-३३) ; स्मृरनुपस्थापनं विस्म- स्यन्दन --चक्कवट्टि वल देवाणं चडणजोग्गा सव्वा. रण स्मृत्यनुपस्थानम् । (त. वृत्ति श्रुत, ७--३४)। उहावण्णा णिमण-पवणवेगा अच्छे भंगे वि चक्क७. अस्ति स्मृत्यनुपस्थापनं दूषणं प्रकृतस्य यत् । घडणगुण अपडिहयगमणा संदणा णाम । (पव. न्यून वर्ण: पदैर्वाक्यः पठ्यते यत्प्रमादतः ॥ (लाटो- पु. १४, पृ. ३६) । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554