Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 543
________________ स्वाधिगमहेतु ) [ स्वाप स्वाधिगमहेतु -- स्वाधिगमहेतुर्ज्ञानात्मकः प्रमाणनयविकल्पः । (त. वा. १, ६, ४) । सन्निधौ । यद्वा सामायिकी पाठ: स्वाध्यायः स स्मृतो बुधैः ॥ ( लाटीसं. ७-८५) । १६. ज्ञानभाप्रमाण और नय के विकल्परूप जो ज्ञानस्वरूप हेतु वनायामलसत्वपरिहारः स्वाध्याय उच्यते । (त. है उसे स्वाधिगमहेतु कहते हैं । वृत्ति श्रुत. ६ - २० ) । १७ स्वाध्याय: सुष्ठु पूर्वापराऽविरोधेन, अध्ययनं पठनं पाठनम् श्राध्यायः, सुष्ठु शोभनं प्राध्याय: स्वाध्यायो वा । ( कार्तिके. टी. ४६१) । १ ज्ञान की भावना में श्रालस्य न करना, इसका नाम स्वाध्याय है । ३ धर्मकथा ( धर्मोपदेश ) तक जो क्रम से वाचना श्रादि का श्राराधन किया जाता है उसे स्वाध्याय कहते हैं । १२१०, जैन - लक्षणावली स्वाध्याय - १. ज्ञानभावनाऽऽलस्यत्यागः स्वाध्यायः । ( स. सि. ९-२० ) । २. प्रज्ञातिशयप्रशस्ताध्यवसायाद्यर्थः स्वाध्यायः । प्रज्ञातिशयः प्रशस्ताध्यवसायः प्रवचनस्थितिः संशयोच्छेदः परवादिशंकाभावः परमसंवेगः तपोवृद्धिरतिचारविशुद्धिरित्येव - माद्यर्थः स्वाध्यायोऽनुष्ठेयः । (त. वा ६, २०, ६) । ३. यत्तु खलु वाचनादेरासेवनमंत्र भवति विधिपूर्वम् । धर्मकथान्तं क्रमशस्तत्स्वाध्यायो विनिद्दिष्टः ॥ ( षोडशक. १३ - ३ ) । ४. अंगंगबाहिर आगमवायपुच्छणाणुपे हापरियट्टण धम्मक हाम्रो सज्झाम्रो णाम । (घव. पु. १३, पृ. ६४ ) । ५. प्रज्ञातिशय प्रशस्ताध्यवसायाद्यर्थं स्वाध्यायः । X X X स्वाध्यायः पंचधा प्रोक्तो वाचनादिप्रभेदतः । अन्तरङ्गश्रुतज्ञानभावनात्मत्वतस्तु सः ॥ ( त. इलो. ६, २५, १ ) । ६. सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाssध्याय: ( योग. शा. 'ऽध्ययनं ) स्वाध्याय: । (त. भा. सिद्ध. वृ. ६ - २०; योगशा स्वो विव. ४ - ६० ) । ७. परततीरिक्खो दुट्ठवियप्याण णासणसमत्थो । तच्च विणिच्छयहेदू सज्झायो भाणसिद्धिपरो ॥ ( कार्तिके. ४६१ ) । ८. अनुयोग-गुणस्थान मार्गणास्थान- कर्मसु । अध्यात्मतत्त्वविद्यायाः पाठः स्वाध्याय उच्यते ॥ ( उपासका ११५ ) । ६. स्वाध्यायस्तत्त्वज्ञानस्याध्ययन मध्यापनं स्मरणं च । (चा. सा. पृ. २२) ; स्वस्मै योऽसौ हितोऽध्यायः स्वाध्यायः । (चा. सा. पू. ६७ ) । २०. स्वस्मै योऽसौ हितोऽध्यायः स्वाध्यायो वाचनादिकः । ( श्राचा. सा. ६–ε५) । ११. स ( स्वाध्यायः ) हि स्वस्मै हितोऽध्यायः सम्यग्वाध्ययनं श्रुतेः ॥ ( अन ध. ७-८२)। १२. शोभनो लाभ पूजा-ख्यातिनिरपेक्षतया श्रध्यायः पाठः स्वाध्यायः । (सं. चारित्रभ. टी. ५, पू. १८८ ) । १३. चतुर्णामनुयोगानां जिनोक्तानां यथार्थतः । श्रध्यापनमधीतिर्वा स्वाध्यायः कथ्यते हि सः ॥ ( भावसं वाम. ५६६ ) । १४. स्वाध्यायोऽध्ययनं स्वस्मै जैनसूत्रस्य युक्तितः । अज्ञानप्रतिकूलत्वात्तपःस्वेष परं तपः ॥ ( धर्मसं. श्री. 8, २१२ ) । १५. नैरन्तर्येण यः पाठः क्रियते सूरि Jain Education International स्वाध्यायकुशलता - १. स्वाध्यायं कृत्वा गव्यूतिद्वयं गत्वा गोचरक्षेत्रवसतिं गत्वा तिष्ठति, यत्र विप्रकृष्टो मार्गस्तत्र सूत्रपौरुष्यामर्थ पौरुष्यां वा मंगलं कृत्वा याति, एव स्वाध्यायकुशलता । (भ. प्रा. विजयो. ४०३ ) । २. स्वाध्यायकुशलस्तु यः स्वाध्यायं कृत्वा गोचरक्षेत्रवसति च गत्वा तिष्ठति, यत्र विप्रकृष्टो मार्गस्तत्र सूत्रपौरुष्यामर्थ पौरुष्यां [वा ] मंगलं कृत्वा ययति । (भ. श्री. मूला. ४०३) । १ समाधिमरण का इच्छुक निर्यापक के प्रन्वेषण में उद्युक्त होता हुआ दो कोस जाकर गोचरक्षेत्रवसति श्राहार की सुविधाजनक स्थान में ठहर जाता है । जहाँ मार्ग लंबा होता है वहां सूत्रपौरुषी अथवा प्रर्थपौरुषी में मंगल करके जाता । इस प्रकार से स्वाध्यायकुशलता होती है । स्वानवकाङ्क्षा स्वानवकाङ्क्षा जिनोक्तेषु कर्तव्यविधिषु प्रमादवशवर्तितानादरः । ( त. भा. सिद्ध. वृ. ६-६) । जिनप्ररूपित कर्तव्य अनुष्ठानों के विषय में प्रमाद के वश होकर श्रनादर करना, इसे स्व- श्रनवकांक्षाक्रिया कहते हैं । स्वाप - १. इन्द्रियात्ममनोमरुतां सूक्ष्मावस्था स्वापः । (नीतिवा. २५–२०, पृ. २५२ ) । २. स्वाप: सुस्वप्नदर्शिव्यवस्था । (सिद्धिवि. टी. १-२३, पृ. १०० ) ; कोऽयं स्वापो नाम ? चैतन्यरहिता मिद्धदशा । ( सिद्धिवि. टी. ६-११, पृ. ६१६ ) । १ इन्द्रिय, आत्मा, मन और मरुत् इनकी सूक्ष्म श्रवस्था का नाम स्वाप । २ सुन्दर स्वप्न को दिखलाने वाली अवस्था को स्वाप कहा जाता है । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 541 542 543 544 545 546 547 548 549 550 551 552 553 554