________________
सिद्ध (परमात्मा)] ११६०, जैन-लक्षणावली
[सिद्ध (परमात्मा) प्रा. ३५) । ५. अविहकम्म-मुक्के अद्वगुणड्ढे अणो- निरुद्धस्य स्थिति व्योम्नः परामृशन् । शारीर-मानवमे सिद्धे । अदमपूढविणिविटठे णिट्रियकज्जे य साशेषदुःखबन्धनजितः। निर्द्वन्द्वो निष्क्रियः शद्धो वंदिमो णिच्च ।। (सिद्धभ. १)। ६. प्रसरीरा गुणरष्टाभिरन्वितः ॥ अभेद्यसंहतिर्लोकशिखरैकजीवघणा उवउत्ता दसणे य नाणे य । सागारमणा- शिखामणिः । ज्योतिर्मयः परिप्राप्तस्वात्मा सिद्धः गारं लक्खणमेयं तु सिद्धाणं ।। (प्रज्ञाप. २, गा. सुखायते ॥ कृतार्था निष्ठिताः सिद्धाः कृतकृत्याः १६०, पृ. १०६; धव. पु. ६, पृ. १० उद्.)। निरामयाः । सूक्ष्मा निरञ्जनाश्चेति पर्यायाः, ७. अट्टविहेण विमुक्का पुत्तयकम्मेण तिहुयणग्गम्मि। सिद्धिमायुषाम् ॥ (म. पु. २१, २०२-६)। १५. चिट्ठन्ति सिद्धकज्जा ते सिद्धा मङ्गलं देन्तु ॥ सिद्धाणि सव्वकज्जाणि जेण णय से प्रसाहियं किंचि। (पउमच. ८६-१९)। ८. अट्ठविहकम्मवियला विज्जासुहइच्छाती तम्हा सिद्धोत्ति से सद्दो॥ दीहणि ट्टियकज्जा पणट्ठसंसारा । दिट्ठसयलट्ठसारा सिद्धा. कालरयं जं तु कम्मं सेसियमट्टहा । सिय धत्तंति सिद्धि मम दिसंतु ।। (ति. प. १-१)। ६. सिद्धा- सिद्धस्स सिद्धत्तमुवजायइ ॥ (सिद्धप्रा. ६-७)। नुद्धुतकर्मप्रकृतिसमुदयान् साधितात्मस्वभावान् x १६. सिद्धा नाम मिथ्यात्वादिपरिणामोपनीतकर्माyxI (स. सिद्धभ. १)। १०. विनष्टकर्मा- ष्टकबन्धनिर्मुक्ताः अजराव्याबाधा: उपमातीतानन्तष्टकलब्धसौख्या लोकान्तमाश्रित्य वसन्ति सिद्धाः॥ सुखा: जाज्वल्यमाननिरावरणज्ञानतनवः पुरुषाकाराः (वरांगच. १०-३३); सर्वकर्मविनिर्मुक्ता: सर्व प्राप्तपरमावस्थाः । (भ. प्रा. विजयो. ३१७) । भावार्थशिनः । सर्वज्ञाः सर्वलोकााः सर्वलोकान- १७. नित्यमपि निरुपलेपः स्वरूपसमवस्थितो धिष्ठिताः ॥ निर्बन्धा निःप्रतीकाराः समसौख्यपरा- निरुपघातः । गगनमिव परमपुरुष: परमपदे स्फुरति यणाः । ये च सर्वोपमातीतास्ते सिद्धाः संप्रकीर्तिताः।। विशदतमः ।। कृतकृत्यः परमपदे परमात्मा सकल(वरांगच. २६, १२-१३)। ११. सिद्धास्तु अशेषनि- विषयविषयात्मा । परमानन्दनिमग्नो ज्ञानमयो ष्ठितकर्मांशाः परमसुखिनः कृतकृत्याः । (प्राव. नि. नन्दति सदैव ।। (पु. सि. २२३-२४) । १८ णटुहरि. व्.१७९) । १२. तहा पहीणजरा-मरणा अवेअ- कम्मबंधो अट्ठगुणट्ठो [ड्ढो] य लोयसिहरत्थो । कम्मकलका पणटुवाबाहा केवलनाण-दसणा सिद्ध- सुद्धो णिच्चो सुहमो झायव्वो सिद्धपरमेट्ठी ॥ (भावपुरनिवासी निरुवमसुहसंगया सव्वहा कयकिच्चा सं. दे. २७६) । १६. णाणसरीरा सिद्धा सव्वुत्तमसिद्धा सरणं । (पंचसू. पृ. ४) । १३. सिद्धाः सुक्खसंपत्ता ॥(कार्तिके. १९८)। २०. अट्टविहकम्मनिष्ठिता: कृतकृत्या: सिद्धसाध्या: नष्टाष्टकर्माणः। रहिए अट्ठगुणसमण्णिदे महावीरे। लोयग्गतिलयभूदे (धव. पु. १, पृ. ४६); णियविविहट्टकम्मा तिहु- सासयसुहसंठिदे सिद्धे ॥ (जं. दी. प. १-२); वणसि रसेहरा विहवदुक्खा। सुहसायरमझगया अटविहकम्ममुक्का परमगदि उत्तम अणुप्पत्ता। णिरंजणा णिच्च अटुगुणा ।। प्रणवज्जा कयकज्जा सिद्धा साधिदकज्जा कम्मविमोक्खे ठिदा मोक्खं ।। सव्वावयवेहि दिट्ठसव्वट्ठा । वज्जसिलत्थब्भग्गयपडिमं (जं. दी. प. ११-३६४) । २१. संप्राप्ताष्टगुणा वाऽभेज्जसंठाणा ।। माणुससंठाणा वि हु सव्वाबय- नित्याः कर्माष्टकनिराशि [सि] नः । लोकाग्रवासिनः वेहि णो गुणेहि समा। सबिदियाण विसयं जमेग- सिद्धा भवन्ति निहितापदः ॥ (पंचसं. अमित. देसे विजाणंति ।। (धव. पु. १, पृ. ४८ उद्.); १-५१)। २२. विभिद्यकर्माष्टकशृखलां ये गुणाष्टअविहकम्मविजुदा सीदीभूदा णिरंजणा णिच्चा। कैश्वर्यमुपेत्य पूतम् । प्राप्तास्त्रिलोकानशिखामणित्वं अट्रगुणा किदकिच्चा लोयग्गणिवासिणो सिद्धा। भवन्तु सिद्धा मम सिद्धये ते ।। (अमित. श्रा. १-२)। (धव. पु. १, पृ. २ ० उद्; गो. जी. ६८; धम्म- २३. जर-मरणजम्मरहियो कम्मविहीणो विमुक्कर. १६१); सिद्धाण मिच्छत्तासजम कषायजोग- वावारो। च उगइगमणागमणो णिरंजणो णिरुवमो कम्मासवविरहियाणं XXX । (धव. पु. ४. पृ. सिद्धो ।। (जा. सा. ३२-३३)। २४. येषां वर्णो ४७७) । १४. निष्कर्मा विधुताशेषसांसारिकसुखा- न गन्धो रस गुरुलघुता स्पर्श-शब्दादयो न, प्रध्वंसासुखः । चरमाङ्गात् किमप्यूनपरिमाणस्तदाकृतिः ॥ तिज्वरेच्छा भव-मरण-जरातङ्कगत्यादयो वा । यनिअमूर्तोऽप्ययमन्त्याङ्गसमाकारोपलक्षणात् । मूषागर्भ- र्मूलेन धीरैर्बहुविधरिपवो युद्धनि शितास्ते सिद्धाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org