Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 473
________________ संस्थान ] वृ. ४२) । ११. तथा संस्थानम् श्राकारविशेषस्तेष्वेव गृहीत संघातित बद्धेषु श्रदारिकादिषु पुद् गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत् संस्थाननाम । (प्रज्ञाप. मलय वृ. २६३, पृ. ४७२ ) । १२. संस्थानमवयवसन्निवेशविशेषः । ( मूला. वृ. १२-३) । १३. यत्प्रत्ययात् शरीराकृतिनिष्पत्तिर्भबति तत्संस्थानं नाम । (त. वृत्ति श्रुत. ८-११) । जिसके उदय से प्रौदारिक प्रादि शरीरों का प्राकार निर्मित होता है उसे संस्थान नामकर्म कहते हैं । २ प्राकारविशेष का नाम संस्थान है । ५ जिस कर्म के उदय से वृद्ध और संघात को प्राप्त पुद्गलों में प्राकारविशेष होता है उसे संस्थान नामकर्म कहा जाता है। ११४०, जैन- लक्षणावली संस्थान नामकर्म - देखो संस्थान । संस्थानविचय- देखो लोकविचय । १. उड्ढमहतिरियलोए विचिणादि सपज्जए संसंठाणे । एत्थेव गदा श्रणुपेक्खाओ य विचिणादि ॥ ( मूला. ५- २०५ ) । २. द्रव्य क्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ।। ( प्रशमर २४६ ) । ३. लोकसंस्थानस्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविचयः । ( स. सि. ८ - ३६ ) । ४. लोकसंस्थानस्वभावावधानं संस्थान विचयः XX X तदवयवानां (लोकावयवानां ) च द्वीपादीनां तत्स्वभावावधानं संस्थान विचयः । (त. वा. ६. ३६, १० ) । ५. तिणां लोगाणं संठाण- पमाणाउयादिचितणं संठाणविचयं णाम चउत्थं धम्मज्झाणं (घव. पु. १३, पृ. ७२ ) । ६. संस्थान बिचयं प्राहुर्लोकाकारानुचिन्तनम् । तदन्तर्भूतजीवादितत्त्वान्वीक्षणलक्षणम् ॥ ( म. पु. २१ - १४८ ) । ७. सुप्रतिष्ठितमाकाशमाकाशे वलयत्रयम् । संस्थानध्यानमित्यादि संस्थानविचयं स्थितम् ॥ ( ह. पु. ५६ - ४८ ) । ८. लोकसंस्थानस्वभावावघानं संस्थानविचयः । (त. इलो. ६-३६) । ६. वेत्रासन-झल्लरी- मृदंगसंस्थानो लोक इति लोकत्रयसंस्थाने विचयोऽस्मिन्निति संस्थानविचयता । ( भ. प्रा. १७०८ ) । १०. लोकसंस्थानपर्यायस्वभावस्य विचारणम् । लोकानुयोगमार्गेण सं स्थानविचयो भवेत् ।। (त. सा. ७ - ४३ ) । ११. ग्रहउड्ढ - तिरियलोए चितेइ सपज्जयं ससंठाणं । विचयं संठाणस्स य भणियं झाणं समासेण । ( भावसं. दे. ३७० ) । १२. संस्थानानि लोक द्वीप समुद्राद्या Jain Education International [ संहनन कृतयः, (तेषां विचयो निर्णयो यत्र तत् संस्थानविचयम्) । ( श्रोपपा. श्रभय. वृ. २०, पृ. ४४) । १३. अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृति चिन्तयेद्यत्र संस्थानविचयः स तु ॥ ( त्रि. श. पु. च. २, ३, ४७७ ) । १४. त्रिलोकसंस्थानस्वभावविचारणप्रणिधानं संस्थानवित्रयः । (भ. श्री. मूला. १७०८ ) । १५. विचित्रं लोकसंस्थानं पदाथैनिचितं महत् । चिन्त्यते यत्र तद् ध्यानं संस्थानविचयं स्मृतम् ॥ ( भावसं वाम ६४२ ) । १६. त्रिचत्वारिंशद्भिस्त्रिशतमधिकं यस्य घनतः प्रमाणं रज्जूनां त्रिपवनपुर्यो वलयितः । कटीहस्तोर्ध्वस्थप्रसृतपदपुंसाकृतिरसौ, स्थिरश्चिन्त्यो लोकः सततमिति संस्थानविचयः ।। ( श्रात्मप्र. ६३ ) । १७. त्रिभुवन संस्थानस्वरूपविचयाय स्मृतिसमन्वाहारो संस्थानविचयः । (त. वृत्ति श्रुत - ३६) । १ जिस धर्मध्यान में भेद व श्राकृति से सहित अधोलोक, ऊर्ध्वलोक व तिर्यग्लोक का विचार किया जाता है उसे संस्थानविचय धर्मध्यान कहते हैं । इस ध्यान में लोक की विविध अवस्थाश्रीं व श्राकृतियों के साथ अनुप्रेक्षात्रों का भी चितन किया जाता है । २ द्रव्य, क्षेत्र और आकार के चिन्तन को संस्थानविचय कहा जाता है । संहनन- १ यदुदयादस्थिबन्धनविशेषो भवति तत्संहनननाम । ( स. सि. ८-११; त. इलो. ८, ११; गो. क. जी. प्र. ३३) । २. यदुदयादस्थिबन्धन विशेषस्तत् संहननम् । यस्योदयादस्थिबन्धनविशेषो भवति तत् संहननम् । (त. वा. ८, ११, ९ ) । ३. प्रस्थिसंचयोपमितः शक्तिविशेषः संहननम् । ( श्राव. नि. हरि. वृ. ८२१) । ४. प्रस्थां बन्ध विशेषः संहननम् । ( त. भा. हरि. वृ. ८.१२ ) । ५. जस्स कम्मस्स उदएण सरीरे हड्डसंधीणं णिव्फती होज्ज तस्स कम्मस्स संघडणमिदि सण्णा । ( घव. पु. ६, पृ. ५४ ) ; जस्स कम्मस्स उदएण सरीरे हडप्पत्ती होदितं सरीरसंघडणं णाम । ( धव. पु. १३, पृ. ३६४ । ६. यतो भवति सुश्लिष्टम स्थिसंधानबन्धनम् । तत्संहनननामापि नाम्ना षोढा विभज्यते ॥ (ह. पु. ५८ - २५४) । ७. यस्योदयादस्थिसन्धिबंधविशेषो भवति ततत्संहननं नाम । (मूला. वृ. १२ - १६४) ८. प्रस्थनां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत् For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554