Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
सामायिक] ११५२, जैन-लक्षणावली
[सामायिक सौख्ये दुःखे योग-वियोगयोः। समानमानसः कार्य गयनं वर्तनं समयः, अथवा सम्यगायो लाभ: समायः, सामायिकमतन्द्रितैः ।। (धर्मप. १६-८४) । २१. यदि वा समस्य भाव: साम्यम्, तस्यायः साम्यायः, रुविवज्जणं कि य समदा सव्वेसु च भूदेसु। सर्वत्र स्वाथिक इकणप्रत्ययः, पृषोदरादित्वादिष्ट संजमसुहभावणा वि सिक्खा सा उच्चये पढमा ।। रूपनिष्पत्तिः। (प्राव. भा. मलय. व. १८५, पृ. धम्मर. १५३) । २२. समता सर्वभूतेषु संयमै शुभ- ५७४); प्रात्मन्येव साम्न इक प्रवेशनं सामायिकम्, भावना । आर्त-रौद्रपरित्यागस्तद्धि सामायिकं यल्लक्षणेनानुपन्नं तत्सर्वं नैरुक्तिनिपातनादवसे यम् । विदुः । (पद्म. पं. ६-८)। २३. समभेदेन तथा हि-सामन-शब्दनकारस्य प्राय आदेशः तथा त्यागेनायोऽयनं मतेः । समयः स एव चारित्रं समस्य राग-द्वेषमध्यस्थस्यात्मनि इकं प्रवेशनं सासामायिकमुत्तमम् ॥ (प्राचा. सा. ५-५); स य: मायिकम् समशब्दात्परः प्रयागमः, सकारस्य च स्वार्थनिवृत्त्यात्मनेन्द्रियाणामयोऽयनम् । समय: सा- दीर्घता, तथा सम्यगित्येतस्य सम्यग्ज्ञान-दर्शन-चारिमायिक नाम स एव समताह्वयम् ॥ समस्या राग- त्रयोजनरूपस्यात्मनि इकं प्रवेशनं सामायिकं, यकारोषस्य सर्ववस्तुष्वयोऽयनम् । समाय: स्यात्स एवो- रादेरायादेशनिपातनं सकारस्य च दीर्घता। (प्राव. क्तं सामायिकमिति श्रुते ।। (प्राचा. सा. ६-२०, नि. मलय. वृ. १०४५, पृ. ५७५) । २७. रागाद्य२१)। २४. समो राग-द्वेषविकल प्रात्मा, समस्य बाधबोधः स्यात् समायोऽस्मिन्निरुच्यते । भवं सामाआयो विशिष्टज्ञानादिगुणलाभः समायः, स एव यिक साम्यं नामादौ सत्यऽसत्यपि ॥ समयो दृग्ज्ञानसामायिकम् । (योगशा. स्वो. विव. २-८); तपोयम-नियमादौ प्रशस्तशमगमनम् । स्यात् समय समस्य राग-द्वेषविनिर्मुक्तस्य सतः, प्रायो ज्ञानादीनां एव सामायिक पुनः स्वार्थिकेन ठणा ।। (अन. घ. लाभः प्रशमसुखरूप: समायः, समाय एवं सामायि- ८,१६-२०)। २८. सम् एकत्वेन आत्मनि प्रायः कम्, xxx समायः प्रयोजनमस्येति वा सामा- आगमनं परद्रव्येभ्यो निवृत्य उपयोगस्य प्रात्मनि यिकम् Xxx सावधव्यापारनिषेधात्मकम् निरवद्य- प्रवृत्तिः समायः, अयमहं ज्ञाता दृष्टा चेत्यात्मविषव्यापारविधानात्मकं च । (योगशा. स्वो. विव. ३, योपयोग इत्यर्थः, आत्मन एकस्यैव ज्ञेय-ज्ञायकत्व८२, पृ. ५०३-४); तत्र सामायिकमार्त-रौद्रध्यान- सम्भवात् । अथवा समे रागद्वेषाभ्यामनुपहते मध्यस्थे परिहारेण धर्मध्यानपरिकरणेन शत्रु-मित्र-तृणका- आत्मनि, प्रायः उपयोगस्य प्रवृत्तिः समाय:, ञ्चनादिषु समता । (योगशा. स्वो. विव. ३-१३०)। स प्रयोजनमस्येति सामायिक नित्य नैमित्ति२५. त्यक्तात-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त कानुष्ठानम् । (गो. जी. म. प्र. व जी. प्र. समतायातं विदुः सामायिकव्रतम् ॥ (त्रि. श. पु. च. ३६७-६८) । २६. सर्वभूतेषु यत्साम्यमात१, ३, ६३६)।२६. समो राग-द्वेषयोरपान्तरालवर्ती रौद्रविवर्जनम् । संयमोऽतीवभावश्च विद्धि सामायिक मध्यस्थः, 'इण् गतो' अयनं अयो गमनमित्यर्थः, हितम् ॥ (धर्मसं. श्रा. ७-४२)। ३०. सामायिक समस्य अय: समाय: समीमूतस्य सतो मोक्षाध्वनि सर्वजीवेषु समत्वम् । (भावप्रा. टी. ७७)। ३१. प्रवृत्तिः, समय एव सामायिकम्, विनयादेराकृतिगण- आर्त-रोद्रं परित्यज्य त्रिषु कालेषु सर्वदा । वंद्यो त्वात् 'विनयादिभ्य' इति स्वाथिक इकण-प्रत्ययः, भवति सर्वज्ञस्तच्छिक्षाव्रतमाद्यजम् ।। (पू. उपासका. एकान्तोपशान्तगमनमिति भावः । (प्राव. नि. ३१) । ३२. अर्थात् सामायिक: प्रोक्तः साक्षात मलय. वृ. ८६४); समो राग-द्वेषरहितः, अयनं साम्यावलम्बनम् । xxx तत्सूत्रं यथा--समता गमनम्, समस्यायः समायः, अयनग्रहणं शेषक्रिया- सर्वभूतेषु संयमे शुभभावना । प्रात-रौद्रपरित्यागस्तणामुपलक्षणम्, सर्वासामपि साधुक्रियाणां समस्य द्धि सामायिकवतम् ॥ (लाटीसं. ६-१५३)। सतस्तत्त्वतो भावात्, समाय एव सामायिकम् । ३३. एयत्तणण अप्पे गमणं परदव्वदो दुणिवत्ती। अथवा समानि ज्ञान-दर्शन-चारित्राणि, तेष्वयनं उवयोगस्स पइत्ती स समायोऽदो उच्चदे समये ॥ समायः, स एव सामायिकम् । यदि वा सर्वजीवेषु णादा चेदा दिट्ठाहमेव इदि अप्पगोचरं झाणं । प्रह मंत्री साम, साम्न आयो लाभः सामायः, स एव सामा- सं मज्झत्थे गदि अप्पे पायो दु सो भणियो। यिकम् । अथवा सम्यक्-शब्दार्थः समशब्दः, सम्य- तत्थ भवं सामाइयं xxx॥ (अंगप.३, ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554