Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 484
________________ सामायिक] ११५१, जैन-लक्षणावली [सामायिक सङ्गतं तेलमित्युच्यते, एकीभूतमिति गम्यते, एक- पूर्वर्ज्ञान-दर्शन-चरणपर्यायवाटवीभ्रमणसंक्लेशवित्वेन अयनं गमनं समयः, समय एव सामायिकम् । च्छेदकैनिरुपमसुखहेतुभिरधःकृतचिन्तामणि-कल्पद्रुमोसमयः प्रयोजनमस्येति वा विगृह्य सामायिकम् । पमयुज्यते, स एव समायः प्रयोजनमस्याध्ययन(स. सि. ७-२१)। ५. सामायिकं नामाभिगृह्य- संवेदनानुष्ठानवृन्दस्येति सामायिकम्, समाय एव कालं सर्वसावद्ययोगनिक्षेपः। (त. भा. ७-१६)। सामायिकम् । (अनुयो. हरि. वृ. पृ. २६; प्राव. ६. सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्ज- हरि. वृ. ६, ६, पृ. ८३१); सावद्ययोगविरतिमात्र जोगपडिसेवणं च । (प्राव. सू. अ. ६); सावज्जोग- सामायिकम् । (अनुयो. हरि. वृ. पृ. १०३) । विरमो तिगत्तो छसू संजयो। उवउत्तो जयमाणो १२. समभावो सामाइयं तण-कंचण-सत्तु-मित्तआया सामाइयं होई ॥ (प्राव. भा. १४६, पृ. विसनो त्ति । णिरभिस्संगं चित्तं उचियपवित्तिप्प३२७ हरि. वृ.) । ७. रागद्दोसविरहियो समो त्ति हाणं च ॥ (पंचाश. ४६६)। १३. सव्वे जीवा अयणं अयोत्ति गमणं ति । समगमणं ति समायो स णाणमया जो समभाव मुणेइ । सो सामाइउ जाणि एव सामाइयं नाम || अहवा भवं समाए निव्वत्तं फुडु जिणवर एम भणेइ ॥ राय-रोस वे परिहरवि तेण तम्मयं वावि । जं तप्पोयणं वा तेण व सामा- जो समभाउ मुणेइ। सो सामाइय जाणि फूड इयं नेयं ॥ अहवा समाई सम्मत्त-नाण-चरणाई तेसु केवलि एम भणेइ॥ (योगसा. योगीन्दु ६६-१००)। तेहिं वा। अयणं अमो समाप्रो स एव सामाइयं १४. तीसु वि संझासु पक्ख-मास-संधिदिणेसू वा नाम ॥ अहवा समस्स पामो गुणाण लाभोत्ति जो सगिच्छिदवेलासु वा बज्झंतरंगासेसत्थेसु संपरायसमाओ सो। अहवा समाणमाओ नेो सामाइयं णिरोहो वा सामाइयं णाम। (जयध. १, प.९८, नाम ॥ अहवा सामं मित्ती तत्थ अग्रो (गमण) तेण ६९)। १५. सामायिकमिति-समो राग-द्वेषविहोइ सामानो। अहवा सामस्सायो लाभो सामाइयं युक्तो यः सर्वभूतान्यात्मवत् पश्यति, पायो लाभ: णेयं ॥ सम्ममयो वा समग्रो सामाइयमभयविद्धि प्राप्तिः, समस्याय: समायः, प्रतिक्षणमपूर्वापूर्वज्ञानभावाप्रो। अहह्वा सम्मस्स प्रायो लाभो सामाइयं दर्शन-चरणपर्याययुज्यते, स एव समायः प्रयोजनमस्य होइ ॥ अहवा निरुत्तविहिणा सामं सम्म समं च जं क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा तस्स । इकमप्षए पवेसणमेयं सामाइयं नेयं ॥ सामायिकम् । (त. भा. सिद्ध. वृ. ७-१६) । (विशेषा. ४२२०-२६) । ८. सावज्जजोगविरो १६. सव्वं सावज्जजोगं पच्चक्खामीति वचनातिगुत्तो छसु संजयो। उवउत्तो जयमाणो आया द्धिसादिभेदमनुपादाय सामान्येन सर्वसावद्ययोगसामाइयं होई ॥ (श्राव. भा. १४६, पृ. ३२७ हरि. निवृत्तिः सामायिकम् । (भ. प्रा. विजयो. व.)। ६. एकत्वेन गमनं समयः। समेकीभावे ११६) । १७. राग-द्वेषत्यागान्निखिलद्रव्येषु साम्यवर्तते । तद्यथा--'संगतं घृतम्, संगनं तलम्' इत्युक्ते मवलम्ब्य । तत्त्वोपलब्धिमूलं बहुश: सामायिक एकीभतमिति गम्यते, एकत्वेन गमनं समयः प्रति- कार्यम ॥ (पु. सि. २४८)। १८. सम्यगेकत्वेनानियतकाय-वाङ्मनःकर्मपर्यायार्थ प्रतिनिवृत्तत्वादा- यनं गमनं समयः, स्वविषयेभ्यो विनिवृत्त्य कायत्मनो द्रव्यार्थेनैकत्वगमन मित्यर्थः, समय एव सामा- वाङ्मनःकर्मणामात्मना सह वर्तनाद् द्रव्यार्थेनायिकम्, समयः प्रयोजनमस्येति वा सामायिकम। स्मन एकत्वगमनमित्यर्थः। समय एव सामायिकम, (त. वा. ७, २१,६); सर्वसावधयोगप्रत्याख्यान- समयः प्रयोजनमस्येति वा सामायिकम। (चा. सा. परम् । सर्वस्य सावद्ययोगस्याभेदेन प्रत्याख्यान- पृ. १०); सामायिकं सर्वसावद्ययोगनिवृत्तिलक्षणम्, मवलम्ब्य प्रवृत्तमवधृतकालं वा सामायिकमित्या- चित्तस्यकत्वेन ज्ञानेन प्रणिधानं वा, शत्रुमित्र-मणिख्यायते । (त. वा. ६, १८, २)। १०. सर्वसावद्य- पाषाण-सुवर्णमृत्तिका-जीवितमरण - लाभालाभादिषु योगविरतिलक्षणं सामायिकम् । (त. भा. हरि.व राग-द्वेषाभावो वेति । (चा. सा. पृ. २६) । सिद्ध. वृ. ६-१८)। ११. समो राग-द्वेषवियुतो यः १६. जीविते मरणे योगे वियोगे विप्रिये प्रिये । सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति शत्री मित्रे सुखे दुःखे साम्यं सामायिक विदुः ।। पर्यायः, समस्या प्रायः समायः, समो हि प्रतिक्षणम- (अमित. श्रा. ८-३१)। २०. जीविते मरणे Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554