________________
सामायिक]
११५१, जैन-लक्षणावली
[सामायिक
सङ्गतं तेलमित्युच्यते, एकीभूतमिति गम्यते, एक- पूर्वर्ज्ञान-दर्शन-चरणपर्यायवाटवीभ्रमणसंक्लेशवित्वेन अयनं गमनं समयः, समय एव सामायिकम् । च्छेदकैनिरुपमसुखहेतुभिरधःकृतचिन्तामणि-कल्पद्रुमोसमयः प्रयोजनमस्येति वा विगृह्य सामायिकम् । पमयुज्यते, स एव समायः प्रयोजनमस्याध्ययन(स. सि. ७-२१)। ५. सामायिकं नामाभिगृह्य- संवेदनानुष्ठानवृन्दस्येति सामायिकम्, समाय एव कालं सर्वसावद्ययोगनिक्षेपः। (त. भा. ७-१६)। सामायिकम् । (अनुयो. हरि. वृ. पृ. २६; प्राव. ६. सामाइयं नाम सावज्जजोगपरिवज्जणं निरवज्ज- हरि. वृ. ६, ६, पृ. ८३१); सावद्ययोगविरतिमात्र जोगपडिसेवणं च । (प्राव. सू. अ. ६); सावज्जोग- सामायिकम् । (अनुयो. हरि. वृ. पृ. १०३) । विरमो तिगत्तो छसू संजयो। उवउत्तो जयमाणो १२. समभावो सामाइयं तण-कंचण-सत्तु-मित्तआया सामाइयं होई ॥ (प्राव. भा. १४६, पृ. विसनो त्ति । णिरभिस्संगं चित्तं उचियपवित्तिप्प३२७ हरि. वृ.) । ७. रागद्दोसविरहियो समो त्ति हाणं च ॥ (पंचाश. ४६६)। १३. सव्वे जीवा अयणं अयोत्ति गमणं ति । समगमणं ति समायो स णाणमया जो समभाव मुणेइ । सो सामाइउ जाणि एव सामाइयं नाम || अहवा भवं समाए निव्वत्तं फुडु जिणवर एम भणेइ ॥ राय-रोस वे परिहरवि तेण तम्मयं वावि । जं तप्पोयणं वा तेण व सामा- जो समभाउ मुणेइ। सो सामाइय जाणि फूड इयं नेयं ॥ अहवा समाई सम्मत्त-नाण-चरणाई तेसु केवलि एम भणेइ॥ (योगसा. योगीन्दु ६६-१००)। तेहिं वा। अयणं अमो समाप्रो स एव सामाइयं १४. तीसु वि संझासु पक्ख-मास-संधिदिणेसू वा नाम ॥ अहवा समस्स पामो गुणाण लाभोत्ति जो सगिच्छिदवेलासु वा बज्झंतरंगासेसत्थेसु संपरायसमाओ सो। अहवा समाणमाओ नेो सामाइयं णिरोहो वा सामाइयं णाम। (जयध. १, प.९८, नाम ॥ अहवा सामं मित्ती तत्थ अग्रो (गमण) तेण ६९)। १५. सामायिकमिति-समो राग-द्वेषविहोइ सामानो। अहवा सामस्सायो लाभो सामाइयं युक्तो यः सर्वभूतान्यात्मवत् पश्यति, पायो लाभ: णेयं ॥ सम्ममयो वा समग्रो सामाइयमभयविद्धि प्राप्तिः, समस्याय: समायः, प्रतिक्षणमपूर्वापूर्वज्ञानभावाप्रो। अहह्वा सम्मस्स प्रायो लाभो सामाइयं दर्शन-चरणपर्याययुज्यते, स एव समायः प्रयोजनमस्य होइ ॥ अहवा निरुत्तविहिणा सामं सम्म समं च जं क्रियानुष्ठानस्येति सामायिकम् । समाय एव वा तस्स । इकमप्षए पवेसणमेयं सामाइयं नेयं ॥ सामायिकम् । (त. भा. सिद्ध. वृ. ७-१६) । (विशेषा. ४२२०-२६) । ८. सावज्जजोगविरो १६. सव्वं सावज्जजोगं पच्चक्खामीति वचनातिगुत्तो छसु संजयो। उवउत्तो जयमाणो आया द्धिसादिभेदमनुपादाय सामान्येन सर्वसावद्ययोगसामाइयं होई ॥ (श्राव. भा. १४६, पृ. ३२७ हरि. निवृत्तिः सामायिकम् । (भ. प्रा. विजयो. व.)। ६. एकत्वेन गमनं समयः। समेकीभावे ११६) । १७. राग-द्वेषत्यागान्निखिलद्रव्येषु साम्यवर्तते । तद्यथा--'संगतं घृतम्, संगनं तलम्' इत्युक्ते मवलम्ब्य । तत्त्वोपलब्धिमूलं बहुश: सामायिक एकीभतमिति गम्यते, एकत्वेन गमनं समयः प्रति- कार्यम ॥ (पु. सि. २४८)। १८. सम्यगेकत्वेनानियतकाय-वाङ्मनःकर्मपर्यायार्थ प्रतिनिवृत्तत्वादा- यनं गमनं समयः, स्वविषयेभ्यो विनिवृत्त्य कायत्मनो द्रव्यार्थेनैकत्वगमन मित्यर्थः, समय एव सामा- वाङ्मनःकर्मणामात्मना सह वर्तनाद् द्रव्यार्थेनायिकम्, समयः प्रयोजनमस्येति वा सामायिकम। स्मन एकत्वगमनमित्यर्थः। समय एव सामायिकम, (त. वा. ७, २१,६); सर्वसावधयोगप्रत्याख्यान- समयः प्रयोजनमस्येति वा सामायिकम। (चा. सा. परम् । सर्वस्य सावद्ययोगस्याभेदेन प्रत्याख्यान- पृ. १०); सामायिकं सर्वसावद्ययोगनिवृत्तिलक्षणम्, मवलम्ब्य प्रवृत्तमवधृतकालं वा सामायिकमित्या- चित्तस्यकत्वेन ज्ञानेन प्रणिधानं वा, शत्रुमित्र-मणिख्यायते । (त. वा. ६, १८, २)। १०. सर्वसावद्य- पाषाण-सुवर्णमृत्तिका-जीवितमरण - लाभालाभादिषु योगविरतिलक्षणं सामायिकम् । (त. भा. हरि.व राग-द्वेषाभावो वेति । (चा. सा. पृ. २६) । सिद्ध. वृ. ६-१८)। ११. समो राग-द्वेषवियुतो यः १६. जीविते मरणे योगे वियोगे विप्रिये प्रिये । सर्वभूतान्यात्मवत् पश्यति, आयो लाभः प्राप्तिरिति शत्री मित्रे सुखे दुःखे साम्यं सामायिक विदुः ।। पर्यायः, समस्या प्रायः समायः, समो हि प्रतिक्षणम- (अमित. श्रा. ८-३१)। २०. जीविते मरणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org