________________
सामायिक] ११५२, जैन-लक्षणावली
[सामायिक सौख्ये दुःखे योग-वियोगयोः। समानमानसः कार्य गयनं वर्तनं समयः, अथवा सम्यगायो लाभ: समायः, सामायिकमतन्द्रितैः ।। (धर्मप. १६-८४) । २१. यदि वा समस्य भाव: साम्यम्, तस्यायः साम्यायः, रुविवज्जणं कि य समदा सव्वेसु च भूदेसु। सर्वत्र स्वाथिक इकणप्रत्ययः, पृषोदरादित्वादिष्ट संजमसुहभावणा वि सिक्खा सा उच्चये पढमा ।। रूपनिष्पत्तिः। (प्राव. भा. मलय. व. १८५, पृ. धम्मर. १५३) । २२. समता सर्वभूतेषु संयमै शुभ- ५७४); प्रात्मन्येव साम्न इक प्रवेशनं सामायिकम्, भावना । आर्त-रौद्रपरित्यागस्तद्धि सामायिकं यल्लक्षणेनानुपन्नं तत्सर्वं नैरुक्तिनिपातनादवसे यम् । विदुः । (पद्म. पं. ६-८)। २३. समभेदेन तथा हि-सामन-शब्दनकारस्य प्राय आदेशः तथा त्यागेनायोऽयनं मतेः । समयः स एव चारित्रं समस्य राग-द्वेषमध्यस्थस्यात्मनि इकं प्रवेशनं सासामायिकमुत्तमम् ॥ (प्राचा. सा. ५-५); स य: मायिकम् समशब्दात्परः प्रयागमः, सकारस्य च स्वार्थनिवृत्त्यात्मनेन्द्रियाणामयोऽयनम् । समय: सा- दीर्घता, तथा सम्यगित्येतस्य सम्यग्ज्ञान-दर्शन-चारिमायिक नाम स एव समताह्वयम् ॥ समस्या राग- त्रयोजनरूपस्यात्मनि इकं प्रवेशनं सामायिकं, यकारोषस्य सर्ववस्तुष्वयोऽयनम् । समाय: स्यात्स एवो- रादेरायादेशनिपातनं सकारस्य च दीर्घता। (प्राव. क्तं सामायिकमिति श्रुते ।। (प्राचा. सा. ६-२०, नि. मलय. वृ. १०४५, पृ. ५७५) । २७. रागाद्य२१)। २४. समो राग-द्वेषविकल प्रात्मा, समस्य बाधबोधः स्यात् समायोऽस्मिन्निरुच्यते । भवं सामाआयो विशिष्टज्ञानादिगुणलाभः समायः, स एव यिक साम्यं नामादौ सत्यऽसत्यपि ॥ समयो दृग्ज्ञानसामायिकम् । (योगशा. स्वो. विव. २-८); तपोयम-नियमादौ प्रशस्तशमगमनम् । स्यात् समय समस्य राग-द्वेषविनिर्मुक्तस्य सतः, प्रायो ज्ञानादीनां एव सामायिक पुनः स्वार्थिकेन ठणा ।। (अन. घ. लाभः प्रशमसुखरूप: समायः, समाय एवं सामायि- ८,१६-२०)। २८. सम् एकत्वेन आत्मनि प्रायः कम्, xxx समायः प्रयोजनमस्येति वा सामा- आगमनं परद्रव्येभ्यो निवृत्य उपयोगस्य प्रात्मनि यिकम् Xxx सावधव्यापारनिषेधात्मकम् निरवद्य- प्रवृत्तिः समायः, अयमहं ज्ञाता दृष्टा चेत्यात्मविषव्यापारविधानात्मकं च । (योगशा. स्वो. विव. ३, योपयोग इत्यर्थः, आत्मन एकस्यैव ज्ञेय-ज्ञायकत्व८२, पृ. ५०३-४); तत्र सामायिकमार्त-रौद्रध्यान- सम्भवात् । अथवा समे रागद्वेषाभ्यामनुपहते मध्यस्थे परिहारेण धर्मध्यानपरिकरणेन शत्रु-मित्र-तृणका- आत्मनि, प्रायः उपयोगस्य प्रवृत्तिः समाय:, ञ्चनादिषु समता । (योगशा. स्वो. विव. ३-१३०)। स प्रयोजनमस्येति सामायिक नित्य नैमित्ति२५. त्यक्तात-रौद्रध्यानस्य त्यक्तसावद्यकर्मणः । मुहूर्त कानुष्ठानम् । (गो. जी. म. प्र. व जी. प्र. समतायातं विदुः सामायिकव्रतम् ॥ (त्रि. श. पु. च. ३६७-६८) । २६. सर्वभूतेषु यत्साम्यमात१, ३, ६३६)।२६. समो राग-द्वेषयोरपान्तरालवर्ती रौद्रविवर्जनम् । संयमोऽतीवभावश्च विद्धि सामायिक मध्यस्थः, 'इण् गतो' अयनं अयो गमनमित्यर्थः, हितम् ॥ (धर्मसं. श्रा. ७-४२)। ३०. सामायिक समस्य अय: समाय: समीमूतस्य सतो मोक्षाध्वनि सर्वजीवेषु समत्वम् । (भावप्रा. टी. ७७)। ३१. प्रवृत्तिः, समय एव सामायिकम्, विनयादेराकृतिगण- आर्त-रोद्रं परित्यज्य त्रिषु कालेषु सर्वदा । वंद्यो त्वात् 'विनयादिभ्य' इति स्वाथिक इकण-प्रत्ययः, भवति सर्वज्ञस्तच्छिक्षाव्रतमाद्यजम् ।। (पू. उपासका. एकान्तोपशान्तगमनमिति भावः । (प्राव. नि. ३१) । ३२. अर्थात् सामायिक: प्रोक्तः साक्षात मलय. वृ. ८६४); समो राग-द्वेषरहितः, अयनं साम्यावलम्बनम् । xxx तत्सूत्रं यथा--समता गमनम्, समस्यायः समायः, अयनग्रहणं शेषक्रिया- सर्वभूतेषु संयमे शुभभावना । प्रात-रौद्रपरित्यागस्तणामुपलक्षणम्, सर्वासामपि साधुक्रियाणां समस्य द्धि सामायिकवतम् ॥ (लाटीसं. ६-१५३)। सतस्तत्त्वतो भावात्, समाय एव सामायिकम् । ३३. एयत्तणण अप्पे गमणं परदव्वदो दुणिवत्ती। अथवा समानि ज्ञान-दर्शन-चारित्राणि, तेष्वयनं उवयोगस्स पइत्ती स समायोऽदो उच्चदे समये ॥ समायः, स एव सामायिकम् । यदि वा सर्वजीवेषु णादा चेदा दिट्ठाहमेव इदि अप्पगोचरं झाणं । प्रह मंत्री साम, साम्न आयो लाभः सामायः, स एव सामा- सं मज्झत्थे गदि अप्पे पायो दु सो भणियो। यिकम् । अथवा सम्यक्-शब्दार्थः समशब्दः, सम्य- तत्थ भवं सामाइयं xxx॥ (अंगप.३, ११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org