________________
संस्थान ]
वृ. ४२) । ११. तथा संस्थानम् श्राकारविशेषस्तेष्वेव गृहीत संघातित बद्धेषु श्रदारिकादिषु पुद् गलेषु संस्थानविशेषो यस्य कर्मण उदयाद् भवति तत् संस्थाननाम । (प्रज्ञाप. मलय वृ. २६३, पृ. ४७२ ) । १२. संस्थानमवयवसन्निवेशविशेषः । ( मूला. वृ. १२-३) । १३. यत्प्रत्ययात् शरीराकृतिनिष्पत्तिर्भबति तत्संस्थानं नाम । (त. वृत्ति श्रुत. ८-११) । जिसके उदय से प्रौदारिक प्रादि शरीरों का प्राकार निर्मित होता है उसे संस्थान नामकर्म कहते हैं । २ प्राकारविशेष का नाम संस्थान है । ५ जिस कर्म के उदय से वृद्ध और संघात को प्राप्त पुद्गलों में प्राकारविशेष होता है उसे संस्थान नामकर्म कहा जाता है।
११४०, जैन- लक्षणावली
संस्थान नामकर्म - देखो संस्थान । संस्थानविचय- देखो लोकविचय । १. उड्ढमहतिरियलोए विचिणादि सपज्जए संसंठाणे । एत्थेव
गदा श्रणुपेक्खाओ य विचिणादि ॥ ( मूला. ५- २०५ ) । २. द्रव्य क्षेत्राकृत्यनुगमनं संस्थानविचयस्तु ।। ( प्रशमर २४६ ) । ३. लोकसंस्थानस्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविचयः । ( स. सि. ८ - ३६ ) । ४. लोकसंस्थानस्वभावावधानं संस्थान विचयः XX X तदवयवानां (लोकावयवानां ) च द्वीपादीनां तत्स्वभावावधानं संस्थान विचयः । (त. वा. ६. ३६, १० ) । ५. तिणां लोगाणं संठाण- पमाणाउयादिचितणं संठाणविचयं णाम चउत्थं धम्मज्झाणं (घव. पु. १३, पृ. ७२ ) । ६. संस्थान बिचयं प्राहुर्लोकाकारानुचिन्तनम् । तदन्तर्भूतजीवादितत्त्वान्वीक्षणलक्षणम् ॥ ( म. पु. २१ - १४८ ) । ७. सुप्रतिष्ठितमाकाशमाकाशे वलयत्रयम् । संस्थानध्यानमित्यादि संस्थानविचयं स्थितम् ॥ ( ह. पु. ५६ - ४८ ) । ८. लोकसंस्थानस्वभावावघानं संस्थानविचयः । (त. इलो. ६-३६) । ६. वेत्रासन-झल्लरी- मृदंगसंस्थानो लोक इति लोकत्रयसंस्थाने विचयोऽस्मिन्निति संस्थानविचयता । ( भ. प्रा. १७०८ ) । १०. लोकसंस्थानपर्यायस्वभावस्य विचारणम् । लोकानुयोगमार्गेण सं स्थानविचयो भवेत् ।। (त. सा. ७ - ४३ ) । ११. ग्रहउड्ढ - तिरियलोए चितेइ सपज्जयं ससंठाणं । विचयं संठाणस्स य भणियं झाणं समासेण । ( भावसं. दे. ३७० ) । १२. संस्थानानि लोक द्वीप समुद्राद्या
Jain Education International
[ संहनन कृतयः, (तेषां विचयो निर्णयो यत्र तत् संस्थानविचयम्) । ( श्रोपपा. श्रभय. वृ. २०, पृ. ४४) । १३. अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृति चिन्तयेद्यत्र संस्थानविचयः स तु ॥ ( त्रि. श. पु. च. २, ३, ४७७ ) । १४. त्रिलोकसंस्थानस्वभावविचारणप्रणिधानं संस्थानवित्रयः । (भ. श्री. मूला. १७०८ ) । १५. विचित्रं लोकसंस्थानं पदाथैनिचितं महत् । चिन्त्यते यत्र तद् ध्यानं संस्थानविचयं स्मृतम् ॥ ( भावसं वाम ६४२ ) । १६. त्रिचत्वारिंशद्भिस्त्रिशतमधिकं यस्य घनतः प्रमाणं रज्जूनां त्रिपवनपुर्यो वलयितः । कटीहस्तोर्ध्वस्थप्रसृतपदपुंसाकृतिरसौ, स्थिरश्चिन्त्यो लोकः सततमिति संस्थानविचयः ।। ( श्रात्मप्र. ६३ ) । १७. त्रिभुवन संस्थानस्वरूपविचयाय स्मृतिसमन्वाहारो संस्थानविचयः । (त. वृत्ति श्रुत - ३६) ।
१ जिस धर्मध्यान में भेद व श्राकृति से सहित अधोलोक, ऊर्ध्वलोक व तिर्यग्लोक का विचार किया जाता है उसे संस्थानविचय धर्मध्यान कहते हैं । इस ध्यान में लोक की विविध अवस्थाश्रीं व श्राकृतियों के साथ अनुप्रेक्षात्रों का भी चितन किया जाता है । २ द्रव्य, क्षेत्र और आकार के चिन्तन को संस्थानविचय कहा जाता है । संहनन- १ यदुदयादस्थिबन्धनविशेषो भवति तत्संहनननाम । ( स. सि. ८-११; त. इलो. ८, ११; गो. क. जी. प्र. ३३) । २. यदुदयादस्थिबन्धन विशेषस्तत् संहननम् । यस्योदयादस्थिबन्धनविशेषो भवति तत् संहननम् । (त. वा. ८, ११, ९ ) । ३. प्रस्थिसंचयोपमितः शक्तिविशेषः संहननम् । ( श्राव. नि. हरि. वृ. ८२१) । ४. प्रस्थां बन्ध विशेषः संहननम् । ( त. भा. हरि. वृ. ८.१२ ) । ५. जस्स कम्मस्स उदएण सरीरे हड्डसंधीणं णिव्फती होज्ज तस्स कम्मस्स संघडणमिदि सण्णा । ( घव. पु. ६, पृ. ५४ ) ; जस्स कम्मस्स उदएण सरीरे हडप्पत्ती होदितं सरीरसंघडणं णाम । ( धव. पु. १३, पृ. ३६४ । ६. यतो भवति सुश्लिष्टम स्थिसंधानबन्धनम् । तत्संहनननामापि नाम्ना षोढा विभज्यते ॥ (ह. पु. ५८ - २५४) । ७. यस्योदयादस्थिसन्धिबंधविशेषो भवति ततत्संहननं नाम । (मूला. वृ. १२ - १६४) ८. प्रस्थनां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत्
For Private & Personal Use Only
www.jainelibrary.org