________________
वाचनोपगत] ९६२, जैन-लक्षणावली
[वात्सल्य वाचनोपगत-एतासां (नन्दा-भद्रादीनां) वाच- है वे वातकुमार देव कहलाते हैं। नानामुपगतं वाचनोपगतम, परप्रत्यायनसमर्थमिति वातनिसर्ग---अपानेन पवननिर्गमो वातनिसर्गः। यावत् । (घव. पु. ६, पृ. २५२-५३); पत्तणंदा. (श्राव: नि. हरि.व. १४८६, प. ७७६% योगशा. दिसरूव कदिसुदणाणं वायण नगयं णाम । (धव. पु. स्वो. विव. ३-१२४) । ६, पृ. २६८); जो अवगयबारहअंगो संतो परेहि अपान से वाय के निकलने को वातनिसर्ग कहते हैं। वक्खाणक्खमो सो प्रागमो बायणोवगदो णाम। वात्सल्य--१. जो कूणदि वच्छलत्तं तिण्हे साधूण (धव. पु. १४, पृ. ८)।
मोक्खमम्गम्मि । सो यच्छलभावजदो सम्मादिट्री जो उपयोग नन्दा व भद्रा वाचनाओं को प्राप्त मणेदव्या ॥ (समयप्रा. २५३) । २. चादुव्वण्णे संघ है उसे वचनोपगत कहते हैं।
दुगदिसंसारणित्थरणभूदे । वच्छल्लं कादध्वं वच्छे वाचाविवेक--- शरीरपीडां मा कृथा इत्याद्यवचनम्, गावी जहा गिद्धी ।। (मला. ५-६६) । ३. स्वयूमां पालयेति वा, शरीरमिदमन्यदचेतनं चैतन्येन च्यान् प्रति सद्भावसनाथापेतकतवा । प्रतिपत्तिर्यथासुख-दुःखसंवेदनेन वाऽविशिष्टमिति बचन बाचा- योग्यं वात्सल्यमभिलप्यते ॥ (रत्नक. १-१७) । विवेकः । (भ. प्रा. विजयो. १६६) ।
४. जिनप्रणीतधर्मामृते नित्यानुरागता वात्सल्यम् । शरीर को पीड़ा नहीं करो अथवा मेरी रक्षा करो, (त. वा. ६, २४, १)। ५. रत्नत्रितयवत्यार्यसंघे इत्यादि वचन के न बोलने को तथा यह शरीर जड़ वात्सल्यमातनु । (म. पु. ६-१२७) । ६. धर्मस्थेषु है व सुख-दुःख के संवेदन से रहित है इत्यादि मातरि पितरि भ्रातरि वानुरागो वात्सल्य रत्नत्रयावचन के बोलने को वाचाविवेक कहा जाता है। दरो वात्मनः । (भ. प्रा. विजयो. ४५)। ७. अनवाचिक विनय-१. पूयावयणं हिदभासणं च वरतमहिंसायां शिवसुखलक्ष्मीनिबन्धने धर्मे। सर्वे मिदभासणं च मधुरं च । सुत्ताणुवीचिवयणं अणि- ध्वपि च सर्मिषु परमं वात्सल्यमालम्ब्यम् ॥ (पु.
ठुरमकक्कसं वयणं ।। उवसंतवयणमगिहत्थवयणम. सि. २६)। ८, जो धम्मिएसु भत्तो अणुचरणं कुणदि किरियमहीलणं वयणं । एसो वाइयविणो जहारिहं परमसद्धाए । पियवयणं जंपतो वच्छल्लं तस्स होदि कादम्वो। (मला. ५, १८०-८१)। २. हिय- भव्वस्स ।। (कातिके. ४२१)। ६. जिनप्रणीते मियपुज्जं सत्ताणवीचि अफरसमकक्कसं वयणं । धर्मामृते नित्यानुरागताथवा यथा गौर्वत्से स्निह्यति संजमिजणम्मि जं चाडभासणं वाचिनो विणो॥ तथा चातुर्वर्ण्य संघऽकृत्रिमस्नेहकरणं वात्सल्यम् । (वसू. श्रा. ३२७)।
(चा. सा. पृ. ३)। १०. अथित्वं भक्तिसंपत्तिः १ प्रतिष्ठा के अनुरूप वचन, हितकर भाषण, परि- प्रयुक्ति: [प्रियोक्तिः] सत्क्रियाविधिः। सधर्मसु च मित भाषण, मधुर भाषण, आगमानुकूल वचन, सौचित्य कृतिवत्सलता मता ॥ (उपासका. २१२) । निष्ठरता, कठोरता एवं क्रोधादि कषाय से रहित ११. कर्मारण्यं छत्तकामैरकामधर्माधारापतिः वचन, गहस्थ से भिन्न--- गाली-गलौज रहित-वचन, प्राणिवर्गे। भैषज्या मासुकैर्वद्यते या तद्वात्सल्यं निष्क्रिय वचन, और अवहेलना का प्रसूचक वचन, __ कथ्यते तथ्यवोधैः ।। (अमित. श्रा. २-८०); इत्यादि प्रकार के वचन बोलने से वाचिक विनय करोति संघे बहधोपसर्गरुपद्रुते धर्मधियाऽनपेक्षः । होता है।
चतुर्विधव्यापृतिमुज्ज्वला यो वात्सल्यकारी सः मता वाणिज्य- वाणिज्यं वणिजां कर्म xxx सुदुष्टिः ।। (अमित. श्रा. ३-७६) । १२. वत्सलस्व (म. पु. १६-८२)।
भावो वात्सल्यम्---चातुर्वर्ण्यश्रवणसंधे सर्वथानुपवैश्यों के कार्य (व्यवसाय) को वाणिज्यकर्म कहा वर्तनं धर्मपरिणामेनापद्यनापदि सधर्मजीवानामषजाता है।
काराय द्रव्योपदेशादिना हितमाचरणम् । (मला. व. वातकुमार-बान्ति तीर्थंकरविहारमार्ग शोधयन्ति ५-४); वात्सल्यं च कायिक-वाचिक-मानसिकानते वाताः, वाताश्च ते कुमारा: वातकुमाराः। (त. ठानः सर्वप्रयत्नेनोपकरणौषधाहारावकाश-शास्त्रादिवृत्ति श्रुत. ४-१०)।
दानः सधे कर्तव्यमिति । (मूला. वृ. ५-६६) । जो तीर्थकर के विहारमार्ग को शुद्ध किया करते १३. प्रीतिजिनागमे वत्सलत्वं संघे चतुर्विधे । प्रमो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org