________________
विधि १००४, जैन-लक्षणावलो
[विनयशुद्धि समझाकर उनमें लगाया था, अतः यहाँ स्तुति के च नीचैर्वृत्तिविनयः। (चा. सा. पृ. ६५)। ८. रूप में उन्हें विधाता कहा गया है।
स्वाध्याये संयमै सङ्के गुरौ सब्रह्मचारिणि । यथौविधि-सुपात्रप्रतिग्रहणं समुन्नतासनस्थापनं तच्च- चित्यं कृतात्मानो विनयं प्राहुरादरम् ॥ (उपासका. रणप्रक्षालनं तत्पादपूजनं तन्नमस्कारकरणं निजमन:- २१३)। ६. व्रत-विद्या-वयोधिकेषु नीचराचरणं शुद्धिविधानं वचननमल्यं कायशुद्धिर्भक्त-पानशुद्धिश्चे- विनयः। (नीतिवा. ११-६, पृ. १६२) । १०. ति नवविधपुण्योपार्जनं विधिरुच्यते । (त. वृत्ति विनयः स्याद् विनयनं कषायेन्द्रियमर्दनम् । स नीचंश्रुत. ७-३६)।
वृत्तिरथवा विनया यथोचितम् ॥ (प्राचा. सा. उत्तम पात्र को ग्रहण करना, ऊंचे प्रासन पर बैठाना, ६-६६)। ११. विनीयन्ते निराक्रियन्ते संक्रमणोपाद प्रक्षालन करना, पाद पूजा करना, नमस्कार दयोदीरणादिभावेन प्राप्यन्ते येन कर्माणि तद विनकरना, अपने मन की शुद्धि, वचन की शुद्धि, काय यकर्म । (मला. व. ७-७६)। १२. विनीयते की शद्धि और भोजन-पान की शद्धि, यह सब क्षिप्यतेऽष्टप्रकार कर्मानेनेति विनयः । (योगशा. नवधाभक्ति रूप विधि कहलाती है। मुनि को स्वो. विव. ४-६०)। १३. विनयो गुरुशुश्रूषा । पाहार इस नवधा भक्ति के साथ दिया जाता है। (प्राव. नि. मलय. वृ. ६३८, पृ. ५१६) । १४. विध्यातसंक्रम-१. तेण (गुणसंकमेण) परं अशुभकर्माणि विनयत्यपनयतीति विनयः । (भ. मा. अंगुलस्स असंखेज्जदिभागपडिभागियो विज्झादसंकमो मला. ११२); सददर्शनादीनां निर्मलीकरणे यत्नो होदि। (धव. पु. ६, पृ. २३६); जासि पयडीणं विनयः। (भ. प्रा. मला. ४१६); १५. विनयं जत्थ बंधसंभवो णियमेण णत्थि तत्थ तासि विज्झा- माहात्म्यापादनोपायम् । (अन. घ. स्वो. टी. २, दसंकमो। (धव. पु. १६, पृ. ४०६) । २. विध्यात- ११०); स्यात् कषाय-हृषीकाणां विनीतेविनयोविशुद्धिकस्य जीवस्य स्थित्यनुभागकाण्डक-गुणघेण्या- ऽथवा । रत्नत्रये तद्वति च यथायोग्यमनुग्रहः । यद्विदिपरिणामेष्वतीतेषु प्रवर्तनाद् विध्यातसंक्रमणं नयत्यपनयति च कर्मासत्तं निराहुरिह विनयम् । नाम । (गो. क. जी. प्र. ४१३) ।
शिक्षायाः फलमखिलक्षेमफलश्चेत्ययं कृत्यः॥ (प्रन. १ जिन प्रकृतियों का जहां नियम से बन्ध सम्भव घ. ७, ६०-६१); विनयो मर्यादा। xxx नहीं है वहां उनका विध्यातसंक्रम होता है। उपास्तिर्वा विनयः । (अन. ध. स्वो. टी. ७-६८); विनय-१. जम्हा विणेदि कम्मं अट्रविहं चाउरंग- हिताहिताप्ति-लुप्त्यर्थं तदङ्गानां सदाञ्जसा । यो मोक्खो य । तम्हा वदंति विदुसो विणो त्ति वि- माहात्म्योद्भवे यत्नः स मतो विनय: सताम् । लीणसंसारा ॥ (मूला. ७-८१)। २. पूज्येष्वादरः । (अन. ध. ८-४७)। १६. ज्येष्ठेषु मुनिषु प्रादरो विनय: । (स. सि. ६-२०)। ३. रत्नत्रयवत्सु नीच- विनयः । (त. वृत्ति श्रुत. ६-२०)। १७. गुर्वादीनां र्वृत्तिविनयः । (धव. पु. १३, पृ. ६३)। ४. गुणा- यथाप्येषामभ्युत्थानं च गौरवम् । क्रियते चात्मधिकेष नीचर्वत्तिविनयः। (जयघ. १, पृ. ११७)। सामाद्विनयाख्यं तपः स्मृतम् । (लाटीसं. ५. ज्ञान-दर्शन-चारित्र-तपसामतीचारा अशुभक्रिया:, ७-८३) । तासामपोहनं विनयः । (भ. प्रा. विजयो. टी. ६); १ जो अनुष्ठान पाठ कर्मों को "विनयति' अर्थात् विनयत्यपनयति यत्कर्माशुभं तद्विनयः। (भ. प्रा. नष्ट करता है तथा चतुर्गतिस्वरूप संसार से मुक्त विजयो. टी. ११२) । ६. विणमो पंचपयारो दंसणः कराता है उसे विनयकर्म कहते हैं। २ पूज्य पुरुषों गाणे तहा चरित्ते य । वारसभेयम्मि तवे उवयारो में पादर का भाव रखना-यथायोग्य उनका बहुविहो णेो। दसण-णाण-चरित्ते सुविसुद्धो जो प्रादर-सत्कार करना, इसका नाम विनय है। १५ हवेइ परिणामो। वारस भेदे वि तवे सोच्चिय हित की प्राप्ति और अहित के विनाश के लिए विणो हवे तेसि ॥ रयणत्तयजुत्ताणं अणुकूलं जो उनके अंगों (उपायों) के माहात्म्य के उत्पादन में चरेदि भत्तीए । भिच्चो जह रायाणं उवयारो सो प्रयत्नशील रहना, इसे विनय कहा जाता है। हवे विणग्रो ॥ (कार्तिके. ४५६-५८) । ७. कषाये- विनयकर्म-देखो विनय । न्द्रियविनयनं विनयः। अथवा रत्नत्रयस्य तद्वतां विनयशुद्धि-१. विनयशुद्धिः अहंदादिषु परमगुरुषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org