Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 461
________________ संयम ] ( त. भा. हरि. वृ. ६-२० ) । ८. संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः । (ध्यानश वृ. ६८ ) । ६. अथवा व्रत समिति कषाय-दण्डेन्द्रियाणां रक्षणपालन- निग्रह त्याग- जया: संयमः । ( धव. पु. १, पृ. १४४), संयमो नाम हिंसानृत स्तेयाब्रह्मपरिग्रहेभ्यो विरति: गुप्ति समित्यनुरक्षित: । ( धव. पु. १, पृ. १७६); बुद्धिपूर्विका सावद्यविरतिः संयमः । ( धव. पु. १, पृ. ३७४); सम्यक् यमो वा संयमः । (धव पु. ७, पृ. ७) ससमिदि महव्वयाणुव्वयाइं संजमो । ( घव. पु. १४, पृ. १२ ) । १०. संयमनं संयमः प्राणिवधाद्युपरतिः । (त, भा. सिद्ध. वृ. ६-१३ ) ; संयमनं संयमः सम्यग्ज्ञानपूर्विका विरतिः - प्राणातिपातादिपापस्थानेभ्यो निवृत्तिः । ( त. भा. सिद्ध. वू. ६-२० ) । ११. कर्मादाननिमित्तक्रियाभ्यः उपरमः संयमः । (भ. श्री. विजयो. ६) । १२. संयमः खलु चारित्रमोहस्योपशमादिभिः । प्राण्यक्षपरिहारः स्यात् XXX ॥ (त. सा. २ - ८४ ) । १३. संयमः सम्यग्दर्शन - ज्ञानपुरःसरं चारित्रम् । ( प्रव. सा. अमृत वृ. ३- ४१ ) । १४. कषायेन्द्रिय- दण्डानां विजयो व्रतपालनम् । संयमः संयतः प्रोक्तः श्रेयः श्रयितुमिच्छताम् || ( उपासका ९२४) । १५. सं यमः पंचाणुव्रतप्रवर्तनम् । (चा. सा. पू. २२ ) ; अथवा व्रतधारण समितिपालन- कषायनिग्रह - दंडत्या - गेन्द्रियजयः संयमः ॥ ( चा. सा. पृ. ३८ ) । १६. धार्मिकः शमितो गुप्तो विनिर्जितपरीषहः । श्रनुप्रेक्षापरः कर्म संवृणोति स संयमः ॥ ( श्रमित. श्रा. ३-६१ ) । १७. व्रत- दण्ड- कषायाक्ष- समितीनां यथाक्रमम् । संयमो धारणं त्यागो निग्रहो विजयोऽवनम् । (पंचसं श्रमित. १ - २३८ ) । १८. बहिरङ्गन्द्रिय प्राणसंयमबलेन स्वशुद्धात्मनि संयमनात्समरसीभावेन परिणमन संयमः । ( प्रव. सा. जय. वृ. १ - ७९ ) । १६. संयमो धर्मोपबृंहणार्थं समितिषु वर्तमानस्य प्राणीन्द्रिय- दयाकषायनिग्रहलक्षणः । (मूला. वु. ११-५) । व्रत समिति कषाय- दण्डन्द्रियाणां रक्षण - पालन- निग्रह त्यागजन्यः संयमः । ( मूला. वृ. १२ - १५६ ) । २०. जन्तुकृपाद्रितमनसः समितिषु साधोः प्रवर्तमानस्य । प्राणेन्द्रियपरिहारं संयममाहुर्महामुनयः ॥ ( पद्म. पं. १-६६) । २१. सं सम्यग्दर्शन - ज्ञानपावनः पापघातनः । यो द्वन्द्वद्वितयस्य स्याद्यमस्त्यागः स संयमः ॥ ( श्राचा. 1 Jain Education International [ संयमधर्म सा. ५-१४८) । २२. हिंसाविरतिलक्षणः संयमः । ( रत्नक. टी. ३ - २५) । २३. संयमः प्राणातिपातविरतिः । ( समवा. अभय वृ. १४६ ) । २४. संयम इन्द्रियवशीकारः । (योगशा. स्वो. विव. ३--१६ ) ; तत्र संयमः प्राणिदया । × × × प्राणातिपातनिवृत्तिरूपः संयमः । (योगशा. स्वो. विव. ४ - ६३ ) । २५. इह तु चारित्रपरिणामविशेषः संयमः प्रतिपद्यते, संयमो नाम निरवद्येतरयोगप्रवृत्ति - निवृत्तिरूपः । ( प्रज्ञाप. मलय वृ. ३१६ - उत्थानिका) । २६. संयमः सम्यगनुष्ठानलक्षणः । ( श्राव. नि. मलय. वृ. ८३१) । २७. संयमः सकलेन्द्रियव्यापारपरित्यागः । (नि. सा. वृ. १२३) । २८. समन्तान्मनोवाक्कायैः पापादाननिमित्त क्रियाभ्यो यमनमुपरमः संयमः । ( भ. प्रा. मूला ४ ) ; संयमो धर्मे प्रयतनम् | ( भ. प्रा. मूला. ४३४ ) । २६. प्राणिनां रक्षणं त्रेधा तथाक्षप्रसराहतिः । एकोद्देशमिति प्राहुः संयमं गृहमेधिनाम् ॥ भावसं वाम. ६०० ) । ३०. संयमः षडिन्द्रिय-षट्प्रकारप्राणिप्राणरक्षणलक्षण: । ( भावप्रा. टी. ६८ ) । ३१. षड्जीवनिकायेषु षडिन्द्रियेषु च पापप्रवृत्ते निवृत्ति: संयम उच्यते । (त. वृत्ति श्रुत. ६-१२ ) ; पार्थ धर्मोप हणार्थ समितिषु प्रवर्तमानस्य पुरुषस्य तत्प्रतिपालनार्थं प्राणव्यपरोपण षडिन्द्रियविषयपरिहरणं संयम उच्यते । (त. वृत्ति श्रुत. - ६ ) । ३२. पंचमहाव्रतधारण पंचसमितिपरिपालन- पंचविशतिकषायनिग्रह-माया मिथ्या- निदानदण्डत्रयत्यागः पंचेन्द्रियजयः संयमः । ( कार्तिके. टी. ३६६) । ३३. संयमः क्रियया द्वेधा व्यासाद् द्वादशघाऽथवा । शुद्धस्वात्मोपलब्धिः स्यात् संयमो निष्क्रियस्य च ॥ ( पंचाध्या. २ - १११४) । १ व्रतों के धारण करने, समितियों के पालन करने, कषायों के निग्रह करने, माया मिथ्या निदानरूप अथवा पापोपदेशाविरूप दण्डों के त्याग करने श्रौर पाँचों इन्द्रियों पर विजय प्राप्त करने को संयम कहा जाता है । २ प्राणी और इन्द्रियों के विषय में प्रशुभ प्रवृत्ति को छोड़ना, इसका नाम संयम है । ३ योगों के निग्रह करने को संयम कहते हैं । ७ विषय कषायों के विश्राम को संयम कहा जाता है । संयमधर्म - देखो संयम । १. वद समिदिपालणाए ११२८, जैन- लक्षणावली For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554