________________
सम्यग्ज्ञान]
१८. जीवादयो नवाप्यर्था ये यथा जिनभाषिताः । ते तथैवेति या श्रद्धा सा सम्यग्दर्शनं स्मृतम् ॥ ( तवानु. २५ ) । १६. सर्वज्ञोक्तार्थानाम् इदमित्थमेव इति श्रद्धानं सम्यग्दर्शनम् । ( न्यायकु. ७६, पृ. ८६५ ) । २०. सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपम् । ( सूत्र कृ. सू. शी. वू. २, ५, १) । २१. सम्यक्त्वं भावना माहुर्युक्तियुक्तेषु वस्तुषु । ( उपासका . ५ ) ; प्राप्तागम पदार्थानां श्रद्धानं कारणद्वयात् । मूढाद्यपोढमष्टाङ्गं सम्यक्त्वं प्रशमादिभाक् ॥ ( उपासका. ४८) । । २२. जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्ग्रन्थलक्षणे मोक्षमार्गे श्रद्धानं सम्यग्दर्शनम् । (चा. सा. पृ. २); जिनोपदिष्टे नैर्ग्रन्थ्ये मोक्षवत्र्त्मनि रुचिः सम्यग्दर्शनम् । (चा. सा. पृ. २४) । २३. जीवाजीवादितत्त्वानां भाषितानां जिनेशिना । श्रद्धानं कथ्यते सद्भिः सम्यक्त्वं व्रतपोषकम् ॥ ( धर्मप. १६- १० ) । २४. रागादिविकल्पोपाधिरहितचिच्चमत्कार भावनोत्पन्न मधुर रसास्वादसुखोऽहमिति निश्चयरूपं सम्यग्दर्शनम् । (बृ. द्रव्यसं. टी. ४० ) ; वीतराग सर्वज्ञ प्रणीत शुद्ध जीवादितस्त्वविषये मलिनावगाढरहितत्वेन श्रद्धानं रुचिनिश्चय इदमेवे - त्थमेवेति निश्चयबुद्धिः सम्यग्दर्शनम् । (बृ. द्रव्यसं. टी. ४१) । २५. स्वशुद्धात्मोपादेयभूतरुचिविकल्परूपं सम्यग्दर्शनम् । ( प्रव. सा. जय. वृ. ३-३८ ) । २६. यत् पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनम् XXX। ( श्राव. नि. मलय. बृ. १२१) । २७. दर्शनं दृग्, दर्शन मोहोपशमादिसन्निधाने सत्याविर्भूततच्छक्तिविशेषस्यात्मनो ज्ञानसम्यग्व्यपदेशहेतुस्तत्त्वार्थश्रद्धानपरिणतिः । ( अन. घ. स्व. टी. १-१, पृ. २) ।
चल
१ तत्त्वार्थ के श्रद्धान को सम्यग्दर्शन कहा जाता है । ३ जीवादि पदार्थों के विषय में जो 'यही तत्व है' ऐसा निर्धारण होता है उसे सम्यग्दर्शन कहते हैं । ५ परमार्थभूत प्राप्त, श्रागम और गुरु का जो तीन मूढतानों से रहित और आठ अंगों सहित श्रद्वान होता है उसका नाम सम्यग्दर्शन है । ६ जिस तत्वार्थश्रद्धान में बाह्य परिणाम के साथ अन्तरंग परिणामस्वरूप दर्शनमोह के उपशम, क्षय अथवा क्षयोपशम से जीवादि पदार्थविषयक प्रधिगम अथवा निसर्गरूप व्यापार श्रात्मसात् किया जाता है उसे सम्यग्दर्शन कहते हैं ।
Jain Education International
११०७, जैन- लक्षणावली
[ सम्यग्दृष्टि सम्यग्दर्शन वाकू - १. सम्यङ्मार्गस्योपदेष्ट्री सा सम्यग्दर्शन वाक् । (त. वा. १,२०, १२, पृ. ७५;
व. पु. १, पृ. ११७ ) । २. सम्यग्मार्गे नियोक्त्री या सम्यग्दर्शनवागसी । ( ह. पु. १० - ६६) । ३. सम्मग्गोवदेसकं वयणं सम्मदंसणवयणं । ( अंगप पृ. २३) ।
१ जिस वचन के द्वारा समीचीन मार्ग का उपदेश किया जाता है उसे सम्यग्दर्शनवाक् कहते हैं । सम्यग्दर्शन विनय - अर्हत्प्रणीतस्य च धर्मस्याचार्योपाध्याय स्थविर-कुल- गण सङ्घ साधु- संभोगा( मनोज्ञा ? ) नां चानासादना प्रशम-संवेग निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनयः । ( त. भा. सिद्ध. वृ. ६ - २३ ) ।
अरहन्त के द्वारा उपदिष्ट धर्म, श्राचार्य, उपाध्याय, स्थविर, कुल, गण, संघ, साधु और संभोग (मनोज्ञ) इनकी प्रासादना न करके प्रशम, संवेग, निर्वेद, अनुकम्पा और प्रास्तिक्य इन गुणों का श्राश्रय लेना; इसका नाम दर्शनविनय है । सम्यग्दृष्टि -- १. भूदत्थमस्सिदो खलु सम्मादिट्ठी हवदि जीवो || ( समय प्रा. १३) । २. सद्दव्वर सवणो सम्माइट्ठी हवेइ नियमेण । (मोक्षप्रा. १४ ) । ३. जो कुणइ सद्दहाणं, जीवाईयाण नवपयत्थाणं । लोयसुईसु रहिश्रो, सम्मद्दिट्ठी उसो भणिश्रो । ( पउमच. १०२ - १८१ ) । ४. अपि अप्पु मुणंतु जिउ, सम्मादिट्ठि हवेइ । ( परमा. प्र. १ - ७६ ) । ५. अप्पसरूवहँ ( सरूवइ ? ) जो रमइ छँडिवि सहु ववहारु । सो सम्माइट्ठी हवइ लहु पावइ भवपारु ।। ( योगसार ८६ ) ६. श्रद्धां कुर्वन्ति ये तस्मिन्नेधन्ते भावतश्च ये । ते सम्यग्दृष्टयः प्रोक्ताः प्रत्ययं ये च कुर्वते ।। ( वरांगच २६-६१ ) । ७. सम्यग्दृश्यन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः
नया इति सम्यग्दृष्टिः, सम्यग्दृष्ट्यविनाभावाद् वा सम्यग्दृष्टि: । ( धव. पु १३, पृ. २८६-८७) । ८. सम्यक् शोभना दृष्टिर्या सत्पदार्थावलोकिनी सा सम्यग्दृष्टिर्यस्य क्षीणदर्शनमोहनीयस्य स सम्यग्दृष्टिजीव: । ( त. भा. सिद्ध. बृ. १-७, पृ. ५५ ) । ६. एए सत्तपयारा जिण दिट्ठा भासिया य एतच्चा | सद्दहइ जो हु जीवो सम्मादिट्ठी हवे सो दु || ( भावसं. दे. ३४८ ) । १०. सम्यग् श्रविपर्यस्ता, दृष्टि: जिन प्रणीतवस्तु तत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः ।
For Private & Personal Use Only
www.jainelibrary.org