Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 440
________________ सम्यग्ज्ञान] १८. जीवादयो नवाप्यर्था ये यथा जिनभाषिताः । ते तथैवेति या श्रद्धा सा सम्यग्दर्शनं स्मृतम् ॥ ( तवानु. २५ ) । १६. सर्वज्ञोक्तार्थानाम् इदमित्थमेव इति श्रद्धानं सम्यग्दर्शनम् । ( न्यायकु. ७६, पृ. ८६५ ) । २०. सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपम् । ( सूत्र कृ. सू. शी. वू. २, ५, १) । २१. सम्यक्त्वं भावना माहुर्युक्तियुक्तेषु वस्तुषु । ( उपासका . ५ ) ; प्राप्तागम पदार्थानां श्रद्धानं कारणद्वयात् । मूढाद्यपोढमष्टाङ्गं सम्यक्त्वं प्रशमादिभाक् ॥ ( उपासका. ४८) । । २२. जिनेन भगवताऽर्हता परमेष्ठिनोपदिष्टे निर्ग्रन्थलक्षणे मोक्षमार्गे श्रद्धानं सम्यग्दर्शनम् । (चा. सा. पृ. २); जिनोपदिष्टे नैर्ग्रन्थ्ये मोक्षवत्र्त्मनि रुचिः सम्यग्दर्शनम् । (चा. सा. पृ. २४) । २३. जीवाजीवादितत्त्वानां भाषितानां जिनेशिना । श्रद्धानं कथ्यते सद्भिः सम्यक्त्वं व्रतपोषकम् ॥ ( धर्मप. १६- १० ) । २४. रागादिविकल्पोपाधिरहितचिच्चमत्कार भावनोत्पन्न मधुर रसास्वादसुखोऽहमिति निश्चयरूपं सम्यग्दर्शनम् । (बृ. द्रव्यसं. टी. ४० ) ; वीतराग सर्वज्ञ प्रणीत शुद्ध जीवादितस्त्वविषये मलिनावगाढरहितत्वेन श्रद्धानं रुचिनिश्चय इदमेवे - त्थमेवेति निश्चयबुद्धिः सम्यग्दर्शनम् । (बृ. द्रव्यसं. टी. ४१) । २५. स्वशुद्धात्मोपादेयभूतरुचिविकल्परूपं सम्यग्दर्शनम् । ( प्रव. सा. जय. वृ. ३-३८ ) । २६. यत् पुनरात्मपरिणतिस्वभावं तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनम् XXX। ( श्राव. नि. मलय. बृ. १२१) । २७. दर्शनं दृग्, दर्शन मोहोपशमादिसन्निधाने सत्याविर्भूततच्छक्तिविशेषस्यात्मनो ज्ञानसम्यग्व्यपदेशहेतुस्तत्त्वार्थश्रद्धानपरिणतिः । ( अन. घ. स्व. टी. १-१, पृ. २) । चल १ तत्त्वार्थ के श्रद्धान को सम्यग्दर्शन कहा जाता है । ३ जीवादि पदार्थों के विषय में जो 'यही तत्व है' ऐसा निर्धारण होता है उसे सम्यग्दर्शन कहते हैं । ५ परमार्थभूत प्राप्त, श्रागम और गुरु का जो तीन मूढतानों से रहित और आठ अंगों सहित श्रद्वान होता है उसका नाम सम्यग्दर्शन है । ६ जिस तत्वार्थश्रद्धान में बाह्य परिणाम के साथ अन्तरंग परिणामस्वरूप दर्शनमोह के उपशम, क्षय अथवा क्षयोपशम से जीवादि पदार्थविषयक प्रधिगम अथवा निसर्गरूप व्यापार श्रात्मसात् किया जाता है उसे सम्यग्दर्शन कहते हैं । Jain Education International ११०७, जैन- लक्षणावली [ सम्यग्दृष्टि सम्यग्दर्शन वाकू - १. सम्यङ्मार्गस्योपदेष्ट्री सा सम्यग्दर्शन वाक् । (त. वा. १,२०, १२, पृ. ७५; व. पु. १, पृ. ११७ ) । २. सम्यग्मार्गे नियोक्त्री या सम्यग्दर्शनवागसी । ( ह. पु. १० - ६६) । ३. सम्मग्गोवदेसकं वयणं सम्मदंसणवयणं । ( अंगप पृ. २३) । १ जिस वचन के द्वारा समीचीन मार्ग का उपदेश किया जाता है उसे सम्यग्दर्शनवाक् कहते हैं । सम्यग्दर्शन विनय - अर्हत्प्रणीतस्य च धर्मस्याचार्योपाध्याय स्थविर-कुल- गण सङ्घ साधु- संभोगा( मनोज्ञा ? ) नां चानासादना प्रशम-संवेग निर्वेदानुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनयः । ( त. भा. सिद्ध. वृ. ६ - २३ ) । अरहन्त के द्वारा उपदिष्ट धर्म, श्राचार्य, उपाध्याय, स्थविर, कुल, गण, संघ, साधु और संभोग (मनोज्ञ) इनकी प्रासादना न करके प्रशम, संवेग, निर्वेद, अनुकम्पा और प्रास्तिक्य इन गुणों का श्राश्रय लेना; इसका नाम दर्शनविनय है । सम्यग्दृष्टि -- १. भूदत्थमस्सिदो खलु सम्मादिट्ठी हवदि जीवो || ( समय प्रा. १३) । २. सद्दव्वर सवणो सम्माइट्ठी हवेइ नियमेण । (मोक्षप्रा. १४ ) । ३. जो कुणइ सद्दहाणं, जीवाईयाण नवपयत्थाणं । लोयसुईसु रहिश्रो, सम्मद्दिट्ठी उसो भणिश्रो । ( पउमच. १०२ - १८१ ) । ४. अपि अप्पु मुणंतु जिउ, सम्मादिट्ठि हवेइ । ( परमा. प्र. १ - ७६ ) । ५. अप्पसरूवहँ ( सरूवइ ? ) जो रमइ छँडिवि सहु ववहारु । सो सम्माइट्ठी हवइ लहु पावइ भवपारु ।। ( योगसार ८६ ) ६. श्रद्धां कुर्वन्ति ये तस्मिन्नेधन्ते भावतश्च ये । ते सम्यग्दृष्टयः प्रोक्ताः प्रत्ययं ये च कुर्वते ।। ( वरांगच २६-६१ ) । ७. सम्यग्दृश्यन्ते परिच्छिद्यन्ते जीवादयः पदार्थाः नया इति सम्यग्दृष्टिः, सम्यग्दृष्ट्यविनाभावाद् वा सम्यग्दृष्टि: । ( धव. पु १३, पृ. २८६-८७) । ८. सम्यक् शोभना दृष्टिर्या सत्पदार्थावलोकिनी सा सम्यग्दृष्टिर्यस्य क्षीणदर्शनमोहनीयस्य स सम्यग्दृष्टिजीव: । ( त. भा. सिद्ध. बृ. १-७, पृ. ५५ ) । ६. एए सत्तपयारा जिण दिट्ठा भासिया य एतच्चा | सद्दहइ जो हु जीवो सम्मादिट्ठी हवे सो दु || ( भावसं. दे. ३४८ ) । १०. सम्यग् श्रविपर्यस्ता, दृष्टि: जिन प्रणीतवस्तु तत्त्वप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554