________________
संज्ञानी ]
संज्ञानी - जीवाजीव विहत्ती जो जाणइ सो हवेइ सण्णाणी । ( चारित्रप्रा ३८ ) । जो जीव प्रजीव के विभाग को श्रात्म-परके भेद को - जानता है वह संज्ञानी ( सम्यग्ज्ञानी) होता है । संज्ञी - १. शिक्षा-क्रियालापग्राही संज्ञी । (त. वा. ६, ७, ११; धव. पु. ७, पृ. ७) । २. सम्यक् जानातीति संज्ञं मनः, तदस्यास्तीति संज्ञी | ( धव. पु. १, पृ. १५२) । ३. XXX ईहापोह - विमर्शरूपा संज्ञा विद्यन्ते येषां ते संज्ञिनः । XX X संज्ञानं संज्ञा, सा विद्यते येषां ते संज्ञिनः । (सूत्रकृ. सू. शी वृ. २, ४, ६६, पृ. ११४-१५) । ४. यो हि शिक्षाक्रियात्मार्थग्राही संज्ञी स उच्यते । (त. सा. २, ९३) । ५. सिक्खा कि रियुवदेसालावग्गाही मणोवलंवेण । जो जीवो सो सण्णी XX X ॥ (गो. जी. ६६०-६१) । ६. सङ्केत-देशनालापग्राहिण: संज्ञिनो मता: । ( प्रमित. श्री. ३-११) । ७. शिक्षाला पोपदेशानां ग्राहको यः स मानसः । स संज्ञी कथितो XXX 1- ( पंचसं श्रमित. ३१६, पृ. ४४ ) । ८. शिक्षा- क्रियोपदेशालापग्राहिक: संज्ञी । (मूला. वृ. १२ -- १५६ ) । ६. संज्ञानं संज्ञा, ' उपसर्गादातः इत्यङ् प्रत्ययः, भूत-भवद्भाविभावस्वभावपर्यालोचनम्, सा विद्यते येषां ते संज्ञिनः, विशिष्टस्मरनादिरूपमनोविज्ञानभाज इत्यर्थः, XX X प्रथवा संज्ञायते सम्यक् परिच्छिद्यते पूर्वोपलब्धो वर्तमानो भावी च पदार्थो यया सा संज्ञा x x x विशिष्टा मनोवृत्तिरित्यर्थः, सा विद्यते येषां ते संज्ञिनः समनस्का इत्यर्थः । ( प्रज्ञाप मलय वृ. ३१५, १. ५३३) । १०. शिक्षोपदेशालापान् ये जानते तेऽत्र सज्ञिनः । संप्रवृत्तमनः प्राणाः XXX ॥ ( योगशा. स्वो विव. १-१६, पृ. १०६ उद्; त्रि. श. पु. च. १, १, १६४ ) । ११. संज्ञा - शिक्षा क्रियालापोपदेशग्राहित्यम्, संज्ञाऽस्यास्तीति संज्ञी, संज्ञिनो भावः संज्ञित्वम् -- मनोऽवष्टम्भतः शिक्षा-क्रियालापोपदेशवित् । येषां ते संज्ञिनो मर्त्या वृष-कीर गजादयः ॥ (सा. घ. स्वो टी. १-६ उद्) । १२. नोइन्द्रियावरणक्षयोपशमः तज्जनितबोधनं च संज्ञा, सा अस्य श्रस्तीति संज्ञी । (गो. जी. जी. प्र. ७०४) । १ जो शिक्षा, क्रिया व श्रालाप को ग्रहण कर सकता है उसे संज्ञी कहते हैं । २ 'सम्यक् जानातीति संज्ञ मन:' इस निरुक्ति के अनुसार 'संज्ञ' नाम मन का
Jain Education International
११२४, जंन - लक्षणावली
[संज्वलन
है, वह मन जिसके होता है उसे संज्ञी कहा जाता है । ३ ईहा, प्रपोह और विमर्श का नाम संज्ञा है । वह जिन जीवों के पायी जाती है वे संज्ञी कहलाते हैं ।
संज्वलन - १. समेकीभावे वर्तते, संयमेन सहावस्थानादेकीभूय (त. वा. 'देकीभूता: ' ) ज्वलन्ति संयमो वा ज्वलत्येषु सत्स्वपीति संज्वलनाः क्रोध - मान-माया लोभा: । ( स. सि. ८- ६ ; त. वा. ८, ६, ५) । २. ईषत्प रीषहादिसन्निपातज्वलनात् संज्वलनाः, सम्-शब्द ईषदर्थं । ( श्रा. प्र. टी. १७) । ३. सम्यक् ज्वलतीति संज्वलनम्, चारित्रेण सह ज्वलनम्, चारित्तमविणासेंता उदयं कुणंति त्ति जं उत्तं होदि । ( धव. पु. ६, पू. ४४ ) ; रत्नत्रयाविरोधात् सम्यक् शोभनं ज्वलतीति संज्वलनः । ( धव. पु. १३, पृ. ३६० ) । ४. चारित्रे तु यथाख्याते कुर्युः संज्वलनाः क्षतिम् ॥ उपासका.
२६) । ५. संयमेन सहैकीभूय संज्वलन्ति संयमो वा ज्वलत्येषु सत्स्विति वा संज्वलनाः क्रोध-मानमाया- लोभाः इति । ( मूला. वृ. १२ - १६१) । ६. शब्दादीन् विषयान् प्राप्य सञ्ज्वलन्ति यतो मुहुः । श्रतः सञ्ज्वलनाह्वानं चतुर्थानामिहोच्यते ॥ ( स्थानां प्रभय. वू. १९४ उद्) । ७. संज्ज्वलन इति तृणाग्निवदोषज्ज्वलनात्मकः, परीषहादिसंपाते सपदि ज्वलनात्मको वा । (योगशा. स्वो विव. ४ -७ ) । ८ तथा परोषहोपसर्गनिपाते सति चारित्रिणमपि सम् ईषज्ज्वलयन्तीति संज्वलनाः । उक्तं च -संज्वलयन्ति यति यत्संविज्ञं सर्वपापविरतमपि । तस्मात् संज्वलना इत्यप्रशमकरा निरुध्यन्ते ॥ अन्यत्राप्युक्तम् - शब्दादीन् विषयान् प्राप्य संज्वलयन्ति यतो मुहुः । ततः संज्वलनाह्वानं चतुर्थानामिहोच्यते । (प्रज्ञाप. मलय. वृ. २६३, पृ. ४६८ उद् . ) । ६. संयमेन सहावस्थानादेकीभूता ज्वलन्ति, संयमो वा ज्वलत्येषु सत्स्वपीति संज्वलनाः क्रोधादयः । ( भ. प्रा. मूला. २०६७ ) । १०. यथाख्यात चारित्रपरिणामं कषन्ति सं समीचीनं विशुद्धं संयमं यथाख्यात चारित्रनामधेयं ज्वलन्ति दहन्ति इति संज्वलनाः । (गो. जी. मं. प्र. व जी. प्र. २८३ ) । ११. 'सं' शब्द एकीभावे वर्तते । तेनायमर्थःसंयमेन सह अवस्थानतया एकीभूततया ज्वलन्ति नोकषायवत् यथाख्यातचारित्रं विध्वंसयन्ति ये ते
For Private & Personal Use Only
www.jainelibrary.org