________________
व्यबहारकाल ]
जलभाजनादिव हिरङ्गनिमित्तभूतपुद्गलप्रकटीक्रियभाणा घंटिका । दिनकरबिम्ब गमनादिक्रिया 'विशेषव्यक्ती क्रियमाणो दिवस दिः व्यबहारकालः । ( पंचा. का. जय. वृ. २५) यस्तु निश्चयकालो दानकारणजभ्योऽषि पुद्गल परमाणुजलभाजनादि यज्यमानत्वात् समय घटिका-दिवसादिरूपेण विध 'क्षित●पहारकल्पनारूपः स व्यवहारकाल इति । (देवा. का. जय. वृ. २६); समम- निमिषे घटिका दिवसादिरूपो व्यवहारकालः 1 (पंचा. का. जय. बू. १०० ); तस्यैव ( निश्चय कालस्यैव ) पर्यायभूतः सादि-सनिधनः समय-निमिष घटिकादिविवक्षितकल्पनाभेदरूपो व्यवहारकालो भवतीति । (पंचा. का. जय. वृ. १०१ ) । १०. समयादिकृतं यस्य मानं ज्योतिर्गणाश्रितम् । व्यवहाराभिधः कालः स कालज्ञः प्रपंचितः ॥ ( ज्ञाना. ३७ पृ. ८ ) । ११. मुख्यकालस्य पर्याय: समयादिस्वरूपवान् ! व्यवहारो मतः कालः कालज्ञानप्रवेदिनाम् ॥ ( भावसं. बाम. ३७० ) ।
१ समय निमेष, काळा, कला, नाली, दिन, रात, मास, ऋतु, श्रवण और वर्ष इत्यादि पराश्रित काल को व्यवहारकाल कहा जाता है । ४ क्रम के अनुसार होने वाली समयरूप पर्याय को व्यवहारकाल कहते हैं । क्षण-क्षण में जो नष्ट होने वाला है वह व्यवहारकाल कहलाता : I व्यवहारचारित्र - १. चिट्ठा तवंहि चरिया ववहारो मोक्खमग्गोत्ति ।। (पंचा. का. १६० ) । २. प्राचारादिसूत्रप्रपञ्चितविचित्रयतिवृत्तसमस्तस मुदयरूपे तपसि चेष्टा चर्या (पंचा. का. प्रभूत. वृ. १६० ) । ३. चरणं च तपसि चेष्टा व्यवहारान्मुक्ति हेतुरयम् ॥ ( तत्त्वान् ३० ) । ४ प्रहादो विणिवित्ती सुहे पवित्तीय जाण चारितं । वदसमिदि-गुत्तिरूवं ववहारणया दु जिणभणियं ॥ ( द्रव्यसं. ४४ ) । ५. X XX कृतकारितानुमतिभिर्योगंरवद्योज्झनम् । तत्पूर्वं व्यवहारतः सुचरितं तान्येव रत्नत्रयम् XXX। (प्रन. घ. १-६३ ) । ६. कर्मोपचय हेतूनां निग्रहो व्यवहारतः ॥ (मोक्षपं. ४४) ।
२ प्राचारादि आगमों में विस्तार से प्ररूपित मुनि प्राचार के समस्त समुदायरूप तप में जो प्रवृत्ति होती है, इसका नाम व्यवहारचारित्र है ।
Jain Education International
१०३६,
जैन - लक्षणावली
[व्यवहारेनये
४ शुभ चरण (कमाचार ) से निवृत्ति और सदाचार में जो प्रवृत्ति होती है उसे व्यवहारचारित्र कहते हैं । व्यवहारजीवस्वरूप - १. तिक्काले चदुपाणा इंदिय बलमाउ प्राणपाणी य ववहारा सो जीवो X X X ॥ ( द्रव्यसं. ३ ) । २. मण वयण काय इंदिय आणवाणा उगंच जं जीवे । तमसन्भूयो भणदि हु ववहारो लोयमज्झम्मि || ( द्रव्यस्व. प्र. नयच. ११२) ।
१ जिसके तीनों कालों में इन्द्रिय, बल, प्रायु शौर श्वासोच्छ्वास ये चार प्राण होते हैं, वह व्यवहार से जीव कहलाता है । २ मन, वचन, काय, पाँच इन्द्रियों में यथासम्भव इन्द्रियां, श्रायु और श्रानप्राण; इनका सद्भाव जीव में प्रसद्भूत व्यवहारनथ से कहा जाता है।
व्यवहारध्यान - XX X परालम्बनमुत्तरम् । ( तवानु. ६) ।
जिस ध्यान में प्रास्मा के अतिरिक्त श्रन्य का श्रालबम लिया जाता है उसे व्यवहारध्यान कहते हैं ।
?
हारनय- १. वच्चइ विणिच्छयत्थं ववहारो सम्वदन्वेसु ॥ (श्राव. नि. ७५६ ) । २. संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः । ( स. सि. १-३३; मूला वृ. ६-६७ ) । ३. तो विधिपूर्वकमवहरणं व्यवहारः । एतस्मादतः । कुतः संग्रहात् संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकम वहर व्यवहारः । को विधि: ? संग्रहगृहीतोऽर्थस्तदानुपूर्व्येणैव व्यवहारः प्रवर्तते इत्ययं विधिः । (त. वा. १, ३३. ६) । ४ संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं भेदनं व्यवहारः, व्यवहारपरतन्त्रो व्यवहारनय इत्यर्थ: । ( घव. पु. १, पृ. ८४); शेषद्वयाद्यनन्त विकल्प संग्रहप्रस्तारावलम्बनः पर्यायकलङ्काङ्किततया श्रशुद्धद्रव्यार्थिको व्यवहारनय: । ( धव. पु. ६, पृ. १७१) । ५. संग्रहेण गृहीतानामर्थानां विधिपूर्वकः । योऽवहारो विभागः स्याद् व्यवहारो नयः स्मृतः । (त. इलो. १, ३६, ५८ ) । ६. संग्रहाक्षिप्तसत्तादेरवहारो विशेषतः । व्यवहारो यतः सत्तां नयत्यन्त विशेषताम् ।। (ह. पु. ५८-४५) । ७. संग्रहेण गृहीतार्थानामर्थानां विधिपूर्वकः । व्यव हारो भवेद्यस्माद् व्यवहारनयस्तु सः ॥ (त. सा. १-४६) । ८. यस्तु पुद्गल परिणाम प्रात्मन:
For Private & Personal Use Only
www.jainelibrary.org