________________
समवाय ]
काल
यश्चिन्त्यते । स चतुर्विधः द्रव्य-क्षेत्र काल-भावविकल्पः । तत्र धर्माधर्मास्तिकाय लोकाकाशैकजीवानां तुल्यासंख्येयप्रदेशत्वादेकेन प्रमाणेन द्रव्याणां सम वायनाद् द्रव्यसमवायः । जम्बूद्वीप-सर्वार्थ सिद्धयप्रतिष्ठान नरक - नन्दीश्वरैकवापीनां तुल्ययोजनशतसहस्रविष्कम्भप्रमाणेन क्षेत्रसमवायनात्क्षेत्रसमवायः । ( धव. 'सिद्धि मनुष्यक्षेत्र विमान सीमन्तनरकाणां तुल्ययोजनपंचचत्वारिंशच्छतसहस्र विष्कम्भप्रमाणेन क्षेत्रसमवायः' इत्यधिकः पाठः ) उत्सपिण्यवसप्पि योस्तुल्यदशसागरोपमकोटिकोटिप्रमाणात् समवायनात् कालसमवायः । क्षायिकसम्यक्त्व केवलज्ञान- केवलदर्शन - यथाख्यात चारित्राणां यो भावस्तदनुभवस्य तुल्यानन्तप्रमाणत्वाद् भावसमवायनाद्भावसमवाय: । (त. वा. १ २०, १२; धव. पु. ६, पृ. १६६ - २०० ) । ३. सम्यगवायनं वर्षधर नद्यादिपर्वतानां यत्र स समवायः । ( त. भा. हरि व सिद्ध. वृ. १ - २० ) । ४. समवायो णाम अंगं चउस द्विसहसम्भहिय एगलक्खपदेहि १६४००० सव्वपयत्थाणं समवायं वण्णेदि । ( धव. पु. १, पृ. १०१ ) । ५. समवायं इहेदं प्रत्ययलक्षणम् । ( प्रा. मी. वसु. वृ. ६५ ) । ६. समिति सम्यक् प्रवेत्याधिक्येन, प्रयनमयः परिच्छेदो जीवाजीवा दिविविधपदार्थसार्थस्य यस्मिन्नसौ समवायः समवयन्ति वा समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावाः श्रभिधेयतया यस्मिन्नसो समवाय इति । स च प्रवचनपुरुषस्याङ्गमिति समवायाङ्गम् । ( समवा वृ. पू. १ ) ; समवायनं समवायः, सम्यक् परिच्छेद इत्यर्थः, तद्धेतुश्च ग्रन्थोऽपि समवाय: । ( समया वृ. १३९ ) । ७. चतुःषष्टिसहस्रक लक्षपदपरिमाणं द्रव्यतो धर्माधर्म- लोकाकाशकजीवानां क्षेत्रतो जम्बूद्वीपाप्रतिष्ठा ननरक - नन्दीश्वरवापी - सर्वार्थसिद्धिविमानादीनां कालत उत्सर्पिण्यादीनां भावतः क्षायिकज्ञान-दर्शनादिभावानां साम्यप्रतिपादकं समवायनामधेयम् । ( श्रुतभ. टी. ७, पृ. १७३ ) । ८. सम् एकीभावे, श्रव शब्दः पृथक्त्वे, अय् गतौ इण् गतौ वा ततश्च एकीभावेन पृथग्गमनं समवायः संश्लेषः । ( श्राव. नि. मलय. वृ. ७३८, पृ. ३६४ ) । ६. सं संग्रहेण सादृश्यसामान्येन प्रवेयन्ते ज्ञायन्ते जीवादिपदार्था द्रव्य-क्षेत्र काल - भावानाश्रित्य यस्मिन्निति समवायांगम् । (गो. जी. म. प्र. व जी. प्र. ३५६ ) ।
Jain Education International
१०६५, जैन-लक्षणावली
[समाचार
१०. धर्माधर्म - लोकाकाशै कजीव-सप्तनरकमध्य बिलजम्बूद्वीप-सर्वार्थसिद्धिविमानं नन्दीश्वरद्वीप वापिकातुल्यै कलक्षयोजन प्रमाणतिरूपकं भव-भावकथकं चतुःषष्टिपदसहस्राधिकलक्षपदप्रमाणं समवायाङ्गम् । ( त. वृत्ति श्रुत. १ -२० ) । ११. समवायांगं अडकदिसहस्समिगिलक्खमाणुपयमेत्तं । संगहणयेण दव्वं खेत्तं कालं पडुच्च भवं । दीवादी प्रवियति प्रत्था णज्जति सरित्सामण्णा । दव्वा धम्माधम्मा जीवपदेसा तिलोयसमा ॥ सीमंतणरय माणुसखेत्त उडु - इंदयं च सिद्धिसिलं । सिद्धद्वाणं सरिसं खेत्तासयदो मुणेयव्वं ॥ श्रोहिद्वाणं जंबूदीवं सव्वत्थसिद्धिराम्माणं । दोसरवादी वाणिदपुराणि सरिसाणि ॥ समग्र समएण सभो प्रावलिएणं समा हु आवलिया । काले पढमढवीणारय-भोमाण वी (वा) जाणं || सरिसं जहणाऊ सत्तमखिदिणारयाण उक्कस्सं । सव्वद्वाणं श्राऊ सरिसं उस्सप्पिणीपमुहं ॥ भावे केवल - गाणं केवल दसणस माणयं दिट्ठे । एवं जत्थ सरित्थं वेंति जिणा सव्वत्थाणं । ( अंगप. २९ - ३५, पृ. २६३-६४) ।
१ समवृत्ति, समवाय, श्रपृथग्भूत श्रोर श्रयुतसिद्ध ये समानार्थक शब्द हैं । अभिप्राय यह है कि गुण व गुणी श्रादि जो परस्पर में प्रभिन्नरूप से रहते हैं, यही जैनदर्शन के अनुसार उनका समवाय है । २ समवाय नामक चौथे श्रंग में सब पदार्थों के समवाय का विचार किया जाता है। वह समवाय द्रव्य, क्षेत्र, काल और भाव के भेद से चार प्रकार का है। इनके लिए पृथक् पृथक् 'द्रव्यसमवाय' श्रादि उन-उन शब्दों को देखना चाहिए ) । ६ समवाय में 'सम्' का अर्थ सम्यक्, 'श्रव' का अर्थ अधिकता और 'अय' का अर्थ जानना है। जिससे जीव, अजीव प्रादि विविध प्रकार के पदार्थों का ज्ञान प्राप्त होता है वह समवाय श्रंग कहलाता है । अथवा जिस श्रुत में श्रात्मा श्रादि अनेक श्रभिधेय स्वरूप से समवतरित या सम्मिलित होते हैं उसे समवाय अंग जानना चाहिए। यह परमागमरूप पुरुष के ( श्रवयव) जैसा है । समवायाङ्ग - देखो समवाय । समाचार -- १. समदा सामाचारी सम्माचारी समो व श्राचारो । सब्वेसि सम्माणं सामाचारो दुश्राचारो । ( मूला. ४-२, पू. ११० ) । २. समाचरणं
For Private & Personal Use Only
www.jainelibrary.org