________________
श्रुत]
१०७०, जैन-लक्षणावली
[श्रुतकेवली
मदिणाणजणिदं जं जाणं तं सुदणाणं णाम | xx कारेण शब्दसंस्पृष्टार्थग्रहणहेतुरुपलब्धिविशेषः, एव
x मयिणाणपरिच्छिण्णत्थादो पुधभूदत्थावगमो माकारं वस्तु घटशब्दवाच्यं जलधारणाद्यर्थक्रियासुदणाणं । (जयध. १, पृ. ३४०)। ६. अनिन्द्रिय- समर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामः मात्रनिमित्तं श्रुतस्य स्वरूपम् । (अष्टस. १-१५)। शब्दार्थपर्यालोचनानुसारी इन्द्रिय-मनोनिमित्तोऽवगम७. श्रुतज्ञानावरण-वीर्यान्तरायक्षयोपशमविशेषान्तरङ्गे विशेष इत्यर्थः, श्रुतं च तत् ज्ञानं च श्रुतज्ञानम् । कारणे सति बहिरङ्गे मतिज्ञाने च अनिन्द्रियविषया- (प्रज्ञाप. मलय. व. ३१२, पृ. ५२६)। २२. प्राप्तलम्बनम् अविशदं ज्ञानं श्रुतज्ञानम् । (प्रमाणप. पृ. वचनादिनिबन्धनं मतिपूर्वकमर्थज्ञानं श्रुतम् ॥ ७६)। ८. श्रुतावरणविश्लेषविशेषाच्छवणं श्रुतम् । (लघीय. अभय. वृ. २६, पृ. ४६) । २३. श्रुतज्ञानाशृणोति स्वार्थमिति वा श्रूयतेस्मेति वागमः ॥ (त. वरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते यत्तत् श्लो. १-६)। ६. गतं श्रुतम् अंग-पूर्व-प्रकीर्णकभेद- श्रुतम् । शृणोत्यनेन तदिति वा श्रुतम्, श्रवणं वा भिन्नं तीर्थकर-श्रुतके वल्यादिभिरारचितो वचन- श्रुतम् । (त. वृत्ति श्रुत. १-६; कार्तिके. टी. संदर्भो वा लिप्यक्षरश्रुतं वा। (भ. प्रा. विजयो. २५७); अस्पष्टावबोधनं श्रुतमुच्यते । xxx ४६) । १०. यत्तदावरणक्षयोपशमादनिन्द्रियाव- अथवा श्रुतज्ञानविषयोऽर्थः श्रुतमुच्यते । Xxx लम्बाच्च मूर्तामूर्तद्रव्यं विकलं विशेषेणावबुध्यते तत् अथवा श्रुतज्ञानं श्रुतमुच्यते । (त. वृत्ति श्रुत. २, श्रुतज्ञानम् । (पंचा. का. अमत. ३. ४१) । ११. ११); श्रयते स्म श्रवणं वा श्रुतं सर्वज्ञवीतरागोपमतिपूर्वं श्रुतं प्रोक्तमविस्पष्टार्थतर्कणम् । (त. सा. दिष्टम् अतिशयवद् बुद्धिऋद्धिसमुपेतगणधरदेवानु१-२४) । १२. सव्वण्हुमुहविणिग्गयपुव्वावर- स्मृतग्रन्थगुम्फितं श्रुतमित्युच्यते । (त. वृत्ति ध्रुत. दोसरहिदपरिसुद्धं । अक्खयमणादिणिहणं सुदणाण. ६-१३) । पमाण णिहिट्ठ ।। (जं. दी. प. १३-८३) । १३. १ श्रतावरण के क्षयोपशम के होने पर निरूपित श्रतमविस्पष्टार्थतर्कणम, श्रतमविस्पष्टतर्कणमित्य- किया जाने वाला तत्त्व जिसके द्वारा सुना भिधानात् । (न्यायकु. १०, पृ. ४०४) । १४. जाता है उसे, अथवा जो उसे सुनता है उसे, अस्पष्टं ज्ञानं श्रुतम् । (सिद्धिवि. व. २-१, पृ. अथवा सुनने मात्र को भी श्रुत कहा जाता है। १२०)। १५. अत्थादो अत्यंतरमवलंभंतं भणंति सुद- २ जिसका वीतराग सर्वज्ञ के द्वारा व्याख्यान किया णाणं । प्राभिणिबोहियपुव्वं णियमेणिह सद्दज पमुहं ॥ गया है तथा बुद्धि ऋद्धि के धारक गणधरों ने (गो. जी. ३१५)। १६. श्रुतज्ञानावरणक्षयोपशमा- जिसका अवधारण किया है उसे श्रुत कहा जाता न्नोइन्द्रियावलम्बनाच्च प्रकाशोपाध्यायादिबहिरङ्ग- है। ३ इन्द्रियों के द्वारा जाने गये किसी एक पदार्थ सहकारिकारणाच्च मूर्तामूर्त्तवस्तुलोकालोकव्याप्ति- के आश्रय से जो अन्य पदार्थ का ज्ञान होता है उसे ज्ञानरूपेण यदस्पष्टं जानाति तत्परोक्षं श्रुतज्ञानं श्रुतज्ञान कहते हैं । जैसे शब्द के सुनने से घट आदि भण्यते । (ब. द्रव्यसं. टी. ५)। १७. श्रुतं मतिपूर्वमि- का ज्ञान व धूम के देखने से अग्नि का ज्ञान । न्द्रियगृहीतार्थात् पृथग्भतमर्थग्रहणम् यथा घटशब्दात् ७ श्रुतज्ञानावरण और वीर्यान्तराय के क्षयोपशमघटार्थप्रतिपत्तिधूमाच्चान्युपलम्भ इति । (मूला. वृ. रूप अंतरंग कारण तथा मतिज्ञान रूप बहिरंग १२-१८७)। १८. श्रतं मतिगहीतार्थशब्दैरन्यार्थ- कारण के होने पर जो इन्द्रियातीत विषय के पालबोधनम् । धुमादेः पावकादेर्वा बोधोऽग्ने रग्निशब्दतः॥ म्बन से अस्पष्ट ज्ञान होता है उसे श्रुटज्ञान कहा (प्राचा. सा. ४-३४)। १६. स्वावृत्यपायेऽविस्पष्टं जाता है। २० पूर्व, अंग, उपांग और प्रकीर्णक यन्नानार्थप्ररूपणम्। ज्ञानं साक्षादसाक्षाच्च मतेर्जायेत इनके द्वारा विस्तार को प्राप्त होता हा जो तच्छ तम् ॥ (अन. ध. ३-५)। २०. विस्तृतं 'स्यात्' पद से चिह्नित हो उसे श्रुतज्ञान जानना बहुधा पूर्वरङ्गोपाङ्गः प्रकीर्णकः। स्याच्छब्दलाञ्छितं चाहिए । वह अनेक प्रकार का है। ज्ञेयं श्रुतज्ञानमनेकधा ॥ (योगशा. स्वो. विव. श्रुतकेवली-जो हि सुदेण भिगच्छदि अप्पाणमिणं १-१६, पृ. ११५; त्रि. श. पु. च. १, ३, ५८१)। तु केवलं सुद्धं । तं सुदकेवलि मिसिणो भणंति लोगप्प२१. तथा श्रवणं श्रतं वाच्य-वाचकभावपूरस्सरी- दीवयरा ॥ जो सूदणाणं सव्वं जाणदि सदकेवलि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org