Book Title: Jain Lakshanavali Part 3
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
समभिरूढनय]
१०६२, जन-लक्षणावली [समय (कालविशेष) (धव. पु. १, पृ.८९-९०)। ८. नानार्थसमभिरो- समभिरूढो नयः । (त. वृति श्रुत. १-३३; कातिहणात् समभिरूढः-इन्दनादिन्द्रः शकनाच्छक्र: पूर्दा- के. टी. २७६) । रणात पुरन्दर इति । नैते एकार्थवाचकाः, भिन्नार्थ- १ विद्यमान अर्थात वर्तमान पर्याय को प्राप्त पदार्थों प्रतिबद्धत्वात् । पदभेदान्यथानुपपत्तेरर्थभेदेन भवि- को छोड़कर दूसरे पदार्थ में जो शब्द की प्रवृत्ति तव्यमित्यभिप्रायवान् समभिरूढ इति बोद्धव्यः। नहीं होती है, उसे समभिरूढ नय कहते हैं । २ शब्द (जयध, १, प. २४०) । ६. शब्दभेदेऽर्थभेदार्थी अनेक अर्थों को छोड़कर जो प्रमुखता से एक ही व्यक्तपर्याय शब्दकः । नयः समभिरूढोऽर्थो नानासम- पदार्थ में रूढ होता है, इसे समभिरूढनय कहा भिरोहणात् ॥ (ह. पु. ५८-४८) । १०. पर्याय- जाता है। शब्दभेदेन भिन्नार्थस्याधिरोहणात् । नय: समभिरूढः समभिरूढनयाभास -- पर्यायनानात्वमन्तरेणापीस्यात पूर्ववच्चास्य निश्चयः ।। (त. श्लो. १ न्द्रादिभेदकथनं तदाभासः । (प्रमेयर. ६-७४) । ३३, ७६) । ११. सतां विद्यमानानां वर्तमानकाला- पर्याय की भिन्नता के विना जो इन्द्र आदि में भेद वधिकानां सम्बन्धी योऽध्यवसायासक्रमः स समभि- किया जाता है, यह सनभिरूढनयाभास का लक्षण रूढः । (त. भा. सिद्ध. वृ. १-३५)। १२. ज्ञेयः है। समभिरूढोऽसौ शब्दो यद्विषयः स हि । एकस्मिन्न- समय (कालविशेष)-१. परमसूक्ष्मक्रियस्य भिरूढार्थ नानार्थान् समतीत्य यः ॥ (त. सा. सर्वजधन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्र१-४६)। १३. सद्दारूढो अत्थो अत्थारूढो तहेव व्यतिक्रमकाल: समय इत्युच्यते परमदुरधिगमोऽनिपुण सद्दो। भणइ इह समभिरूढो जह इंद पुरंदरो र्देश्यः । (त. भा. ४-१५)। २. कालो परमनिरुद्धो सक्के ।। (ल. नयच. ४२; द्रव्यस्व. प्र. नयच. अविभज्जो तं तु जाण समयं तु । (ज्योतिष्क.८)। २१४)। १४. परस्परेणाभिरूढाः समभिरूढाः, ३. कालो परमनिरुद्वो अविभागी तं तु जाण समयो शब्दभेदेऽप्यर्थ भेदो नास्ति, यथा शक्रः इन्द्रः पुरंदर ति। (जी बस. १०६)। ४. परमाणुस्स णिपट्ठिदइत्यादयः समभिरूढाः। (पालापप. पू. १४६)। गयणपदेसस्सदिक्कमणमेतो। जो कालो पविभागी १५. जो एगेगं अत्थ परिणदिभेएण साहए अत्थं। होदि पुढं समयणामा सो।। (ति. प. ४-२८५) । मक्खत्थं वा भासदि अहिरूढं तं णयं जाण ।। ५. कालं पुनर्योगविभागमेति निगद्यतेऽसौ समयो (कातिके. २७६) । १६. तथा पर्यायाणां नानार्थ- विधिज्ञैः । (वरांच. २७-३, । ६. सर्व जघन्य गतितया समभिरोहणात्समभिरूढः, न ह्ययं घटादिपर्या- परिणतस्य परमाणोः स्वावगाढप्रदेशव्यतिक्रमकाल: याणामेकार्थतामिच्छति । (सूत्रकृ. सू. शी. व. २, परमनिषिद्धो निविभाग: समयः। (त. वा. ३-३८)। ७, ८१, पृ. १८८)। १७. नानार्थान् समेत्याभि- ७. काल: परमनिकृष्ट: समयोऽभिधीयते । (प्राव. मुख्येन रूढः समभिरूढः । (प्र. क. मा. ६-७४, पृ. नि. हरि. व. ४ ब ६६३, नन्दी. हरि. व. पु. ७३; ६८० । १८. पर्यायभेदात्पदार्थनानात्वनिरूपकः प्राव. नि. मलय. वृ. ६६६)। ८. अणोरण्वंतरसमभिरूढः। (प्रमेयर. ६-७४) । १६. प्रत्यर्थ- व्यतिक्रमकाल: समयः । चोद्दसरज्जुमागासपदेसमेकैकसंज्ञाभिरोहणादिन्द्र-शक्र-पुरन्दरपर्यायशब्दभेद- कमण मेत्तकालेण जो चोद्दसरज्जुकमणक्खमो परनात् समभिरूढः। (मूला. वृ. ४-६७)। २०.। माणू तस्स एगपरमाणुक्कमणकालो समप्रो णाम । वाचकं वाचकं प्रति वाच्य भेदं समभिरोहयति (धव. पु. ४, पृ. ३१८)। ६. परिणामं प्रपन्नस्य माश्रयति यः स समभिरूढः, स हि अनन्त- गत्या सर्वजघन्यया । परमाणोनिजागाढस्वप्रदेशरोक्तविशेषणस्यापि वस्तुनः शक्र-पुरन्दरादिवाचक- व्यतिक्रमः ॥ कालेन यावतव स्यादविभागः स भेदेन भेदमभ्युपगच्छति घट-पटादिवत्, यथा शब्दा-- भाषितः । समयः समयाभि निरुद्धः परमास्थितः ।। र्थो घटते चेष्टते इति घट इत्यादिलक्षणः । (स्थानां. (ह. पु. ७, १७-१८)। १०. अणुअंतरयरु समउ प्रभय. वृ. १८६)। २१. पर्यायशब्दभेदादर्थभेद- भणिज्जइ xxx। (म. पु. पुष्प. २-५, पृ. कृत्समभिरूढनयः । (लघीय. ७२, पृ. ६२)। २२)। ११. परमाणुप्रचलनायत्तः समयः । (पंचा. २२. एकमप्यर्थं शब्दभेदेन भिन्नं जानाति यः सः का. अमृत. व. २५) । १२. अणोरण्वन्तरव्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554