________________
सचित्तविरत ]
१०७६, जैन- लक्षणावली
[सचित्तसंयुक्तद्रव्यसंयोग
तम् । (भूला वृ. १२ - ५८ ) ।
तथा सचित्तेन सम्बद्धं कर्कटिक बीज- कौलिकाकुलस्याश्रात्मा के चैतन्यविशेषरूप परिणाम का नाम चित्त पक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहै। जो योनिप्रदेश उस चित्त से युक्त होते हैं उन्हें हारत्वम् । ( त. भा. सिद्ध. बृ. ७-३०) । सचित्तयोनि कहते हैं । सचित्त से सम्बन्ध को प्राप्त ककड़ी के बीज, कच्चे बेर, ऊमर और ग्राम फल आदि के खाने पर सचित्त. सम्बद्ध प्राहार नाम का उपभोग- परिभोगपरिमाणव्रत का एक प्रतीचार होता है । सचित्तसम्बन्ध - देखो सचित्तसम्बद्धाहारत्व | १. तदुपश्लिष्ट : ( चेतनाबद्द्रव्योप श्लिष्टः ) सम्ब
न
( ग्राहारः ) | ( स. सि. ७-३५ ) । २. तदुपमिलन: सम्बन्ध:, तेन चित्तवता द्रव्येणोपश्लिष्टः सम्बन्धः इत्याख्यायते । (त. वा. ७, ३५, २) । ३. सचित्तवतोप श्लिष्टः सचित्तसम्बद्धाहारः । (चा. सा. पृ. १३) । ४. तेन सचित्तेन उपसंसृष्ट उपश्लिष्टः शक्यभेदकरणः संसर्गमात्रसहितः स्वयं शुद्धोऽपि सचित्तसंघट्टमात्रेण दूषित प्रहारः । (त. वृत्ति श्रुत. ७ - ३५ ) । ५ तथाविधोऽपि यः कश्चिच्चेतनाधिष्ठितं च यत् । वस्तुसंख्यामकुर्वाणो भवेत् सम्बन्धदूषणम् । लाटीसं. ६ - २१६ ) ।
सचित्तविरत - १. मूल-फल- शाक शाखा करीरकन्द - प्रसून बीजानि । नामानि योऽत्ति सोऽयं सचित्तविरतो दयामूर्तिः ॥ ( रत्नक. ५-२० ) । २. सच्चि तं पत्त - फलं छल्ली मूलं च किसलयं बीजं । जो ण य भक्खदि णाणी सचित्तविरदो हवे सो दु । ( कार्ति के. ३७९ ) । ३. पंचमु जसु कच्चासणहं हरियहं णाहि प्रवित्ति | ( सावध १४ ) । ४. सचित्तव्रतो दयामूर्तिर्मूल फल - शाखा करीर कंद पुष्प-बीजादीनि भक्षयत्यस्योपभोग- परिभोगपरिमाणशीलव्रता तिचारो व्रतम् । (चा. सा. पृ. १९ ) । ५. न भक्षयति योsपक्वं कन्द-मूल-फलादिकम् । संयमासक्तचेतस्कः सचित्तात् स पराङ्मुखः । ( सुभा. सं. ८३७) । ६. दयार्द्रचित्तो जिनवावयवेदी, न वल्भते किञ्चन यः सचित्तम् | अनन्यसाधारणधर्मपोषी, सचित्तमोची सकषायमोची ।। ( श्रमित. श्रा ७-७१ ) । ७. सर्वजीव करुणापरचित्तो यो न खादति सचित्तमशेषम् । प्रासुकाशनपरं यतिनाथास्तं सचित्तविरतं निगदन्ति ॥ ( धर्मप. २०- ५७ ) । ८. जं वज्जिज्जइ हरियं तुय- पत्त- पवाल कंद फल-बीयं । श्रप्पासुगं च सलिलं सचित्तणिव्वित्ति तं ठाणं ॥ ( वसु. श्रा. २६५) । ६. हरीताङ्कुरबीजाम्बुलवणाद्यप्रासुकं त्यजन् । जागृत्कृपश्चतुनिष्ठः सचित्तविरतः स्मृतः ॥ ( सा. ध. ७-८ ) । १०. फल- मूलाम्बु- पत्राद्यं नाश्नात्यप्राकं सदा । सचित्तविरतो गेही दयामूर्तिर्भवत्यसी । ( भावसं वाम. ५३७ ) । ११. प्राक्चतु:प्रतिमा सिद्धो यावज्जीवं त्यजेत् त्रिधा । सचित्तभोजनं स स्याद् दयावान् पञ्चमो गृही ॥ सह चित्तेन बोधेन वर्तते हि सचित्तकम् । यन्मलत्वेन प्राग्युक्तं तदिदानीं व्रतात्मतः ॥ शाक- बीज फलाम्बूनि लवणाद्यप्रासुकं त्यजन् । जाग्रद्दयोऽङ्गिपञ्चत्वभीतः संयमवान् भवेत् || ( धर्मसं. श्री. ८, १३-१५) । १ जो दयालु श्रावक कच्चे मूल, फल, शाक, शाखा (( कोंपल), करील, कन्द, फूल और बीज इनको नहीं खाता है उसे सचित्त विरत - छठी प्रतिमा का धारक माना गया है । सचित्तसम्बद्धाहारत्व - देखो सचित्तसम्बन्ध |
१ चेतन द्रव्य से संश्लिष्ट प्रहार को सचितसम्बन्ध श्राहार कहा जाता हैं । यह भोगोपभोगपरिसंख्यानव्रत का एक अतिचार है । सचित्तसम्मिश्राहार-- १. तद्व्यतिकीर्णः (सचित्तव्यतिकीर्णः श्राहारः ) सम्मिश्रः । ( स. सि. ७, ३५ ) । २. तद्व्यतिकीर्णः सम्मिश्रः । तेन सचित्तेन द्रव्येण व्यतिकीर्णः सम्मिश्र इति कथ्यते । (त. वा. ७, ३५, ३) । ३. सचित्तेन व्यतिकीर्णः सचित्तसन्म- [[म्म ] श्राहारः (चा. सा. पृ. १३) । ४. सचित्तव्यतिकीर्णः संमिलितः सचित्तद्रव्यसूक्ष्मप्राण्यतिमिश्रः श्रशक्यभेदकरण श्राहारः सन्मि [म्मि ] श्राहार: । (त. वृत्ति श्रुत. ७ - ३५ ) । ५. मिश्रितं च सचित्तेन वस्तुजातं च वस्तुना । स्वीकुर्वाणोऽप्यतीचारं सम्मिश्राख्यं च न त्यजेत् ॥ ( लाटीसं. ६, २१७)।
१ चेतन द्रव्य से मिश्रित श्राहार को सचित्तसम्मिश्र - श्राहार कहा जाता है । यह भोगोपभोगपरिसंख्यानव्रत का एक अतिचार है ।
Jain Education International
सचित्तसंयुक्तद्रव्यसंयोग - तत्थ वि सचित्त संजुत्तदव्वसंजोगो णाम जहा रुक्खो पुव्वं मूलेहिं पुढवि संबद्धेहिं उत्तरकालं कंदेण सह युज्जते, एवं जावत्ति
For Private & Personal Use Only
www.jainelibrary.org