________________
सत्य ]
१ समस्त हेय - उपादेयभूत पदार्थों में जो समानसत्त्व रहता है उसके निर्विकल्पक ग्रहण का नाम सत्तालोक है । वह दर्शन के रूप में प्रसिद्ध है । सत्य - १. परसंतावयकारणवयणं मोत्तूण स-परहिदवयणं । जो वददि भिक्खु तुरियो तस्स दु धम्मो वे सच्चं । ( द्वादशानु. ७४ ) । २. सत्सु प्रशस्तेषु ty साधु वचनं सत्यमित्युच्यते । ( स. सि. ६-६ ) । ३. सत्यर्थे भवं वचः सत्यम्, सद्द्भ्यो वा हितं सत्यम् । तदनृतम् अपरुषमपिशुन मन सभ्य मचपलम नाविलमविरलमसम्भ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्य युक्तमग्राम्यपदार्थाभिव्याहारमसीभरमराग-द्वेषयुक्तं सूत्रमार्गानुसार प्रवृत्तार्थमर्घ्यमर्थिजनभावग्रहणसमर्थमात्म-परार्थानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं प्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः । ( त. भा. - ६ ) । ४. सच्चवणं पुण भावप्रो जं परिसुद्धमतिमहिसागयमपिसुणमफरुसं । ( वसु. हिंडी. पृ. २६७ ) । ५. सत्सु साधु वचनं सत्यम् । सत्सु प्रशस्तेषु जनेषु साधु वचनं सत्यमित्युच्यते । (त. वा. ६, ६, ६) । ६. सच्चं नाम सम्मं चितेऊण श्रसावज्जं ततो भासियव्वं सच्चं च । ( दशवं. चू. पृ. १८) । ७. सत्सु साधु वचनं सत्यम् । (त. इलो. ह-६) । ८. सत्यम् प्रवितथं सद्भूतार्थप्रतिपत्तिकारि । ( त. भा. सिद्ध. वृ. ७ - ३ ) ; तेषां (अर्थानां ) यथावस्थितविवक्षितपर्यायप्रतिपादनं सत्यम् । (त. भा. सिद्ध. वृ. ६-६, पृ. १६६ ) । ६. असदभिघानाद्विरतिः सत्यम् । (भ. श्री. विजयो ५७ ) । १०. कि सत्यं भूतहितम् XXX ॥ ( प्रश्नो. र. १३) । ११. धर्मोपवू हणार्थं यत्साधु सत्यं तदुच्यते ॥ (त. सा. ६ - १७) । १२. सत्सु प्रशस्तेषु जनेषु साधु वचनं सत्यम् । (चा. सा. पृ. २६) । १३. परोपतापादिपरिवर्जितं कर्मादानकारणान्निवृत्तं साधु वचनं सत्यम् । (मूला वृ. ११ - ५ ) । १४. सत्यं सम्यग्वादः । ( श्रपपा. अभय वृ. १६, पृ. ३३) । १५. सत्यं तथ्या भाषा । (योगशा. स्वो विव ३-१६) । १६. सत्सु दिगम्बरेषु महामुनिषु तदुपासकेषु च साधु यद्वचनं तत् सत्यमित्यभिलप्यते । (त. वृत्ति श्रुत. १- ६ ) । १७. सत्सु प्रशस्तेषु दिगम्बरेषु महामुनिषु तदुपासकेषु च श्रेष्ठेषु लोकेषु साधु वचनं समीचीनवचनं यत् तत् सत्यमित्युच्यते ।
Jain Education International
१०८३, जेन - लक्षणावली
[ सत्यप्रवाद
( कार्तिके. टी. ३६८ ) ।
१ जो वचन दूसरों को सन्ताप देने वाला हो उसे छोड़कर ऐसा वचन बोलना जो अपना घोर पर का हित करने वाला हो, इसे सत्य कहा जाता है । यह दस धर्मों में चौथा है । २ प्रशस्त जनों में जो उत्तम वचन का व्यवहार होता है, उसे सत्य कहते हैं । ३ पदार्थ के होते हुए जो तद्विषयक वचन बोला जाता है अथवा समीचीन श्रर्थ को जो विषय करता है उसे सत्य वचन माना जाता है। ऐसा सत्य वचन कठोरता, पिशुनता, असभ्यता, चंचलता और कलुपता श्रादि से रहित होता है। वह भ्रान्ति से रहित मधुर, विनम्रता का सूचक, सन्देह से मुक्त औौर श्रौदार्य प्रादि गुणों से युक्त होता है । सत्यधर्म- देखो सत्य ।
सत्यप्रवाद - १. वाग्गुप्तिसंस्कारकारणप्रयोगो द्वादशधा भाषा वक्तारश्चानेक प्रकारमृषा भिधानं दशप्रकारश्च सत्यसद्भावो यत्र प्ररूपितः तत्सत्यप्रवादम् । ( त. वा. १,२०,१२ ) । २. सच्चपवादं पुव्वं वारसहं वत्थूणं १२ दुसयचालीसपाहुडाणं २४० छन्नहियएगकोडिपदेहि १००००००६ वाग्गुप्तिः वाक्संस्कारकारणं प्रयोगो द्वादशघा भाषा वक्तारश्च अनेकप्रकारं मृषाभिधानं दशप्रकारश्च सत्यसद्भावो यत्र प्ररूपितस्तत्सत्यप्रवादम् । एतस्य पदप्रमाणं षडाधिकैककोटी १००००००६ । ( धव. पु. ६, पृ. २१६ ) । ३. सच्चपवादो ववहारसच्चा दिवस विहसच्चाणं सत्तभंगीए सयलवत्थुणिरूवणविहाणं च भणइ । ( जयध. १, पृ. १४१ ) । ४. सत्यप्रवादं षष्ठं सत्य संयमः सत्यं वचनं वा तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादम् तस्य पदपरिमाणं एका पदकोटी षट् च पदानीति । (समवा. वृ. १४७ ) । ५. षडाधिकैककोटिपदं वाग्गुप्तेः वाक्संस्काराणां कण्ठादिस्थानानाम् आविष्कृत वक्तृत्वपर्यायद्वीन्द्रियादिवक्तृणां शुभाशुभरूपवचः प्रयोगस्य सूचकं सत्यप्रवादम् १००००००६ । ( श्रुतभ. टी. १०, पृ. १७५) । ६. वर्णस्थान तदाधारद्वीन्द्रियादिजन्तुवचनगुप्तिसंस्कार प्ररूपकं षडधिककोटिपदप्रमाणं सत्यप्रवादपूर्वम् । ( त वृत्ति श्रुत १ - २० ) । १ जिस पूर्वश्रुत में वचनगुप्ति के संस्कार के कारणभूत प्रयोग, बारह प्रकार की भाषा, वक्ता, अनेक प्रकार के असत्य वचन तथा दस प्रकार के सत्य
For Private & Personal Use Only
www.jainelibrary.org