________________
पादि
व्यवहारपल्य] १०४१, जैन-लक्षणावली
[व्यवहारमोक्षमार्ग व्यवहारपल्यमित्युच्यते । ततो वर्षशते वर्षशते गते हारपल्योपम इत्युच्यते । (त. वृत्ति श्रुत. ३-३८)। (त. वा. 'प्रतीते') एकैकलोमाकर्षणविधिना यावता १ व्यवहारपल्य में से सौ सौ वर्ष में एक-एक रोमकालेन तद रिक्तं भवेत् तावान् कालो व्यवहार- खण्ड के निकालने पर जितने काल में वह पल्य पल्योपमाख्यः। (स.सि.३-३८% त. वा. ३,३८, खाली होता है उतने काल का नाम व्यवहार६)। ३. योजनं विस्तृतं पल्यं यच्च योजनमुच्छि- पल्योपम है। तम् । प्रा सप्ताहःप्ररूढानां केशानां तु सुपूरितम् ॥ व्यवहारपण्डित-१. लोक-वेद-समयव्यवहारततो वर्षशते पूर्णे एकैके रोम्णि उदधृते । क्षीयते येन निपुणो व्यवहारपण्डितः, अथवाऽनेकशास्त्रज्ञः सुश्रूकालेन तत्पल्योपममुच्यते ।। (धव. पु. १३, पृ. षादिबुद्धिगुणसमन्वितः व्यवहारपण्डितः। (भ. मा. ३०० उद्.)। ४. प्रमाणयोजनव्यामस्वावगाहविशे- विजयो. २५) । २. लोक-वेद-समयगतव्यवहारनिषवत् । त्रिगुणं परिवेषेण क्षेत्र पर्यन्तभित्तिकम् ॥ पुणो व्यवहारपण्डितः । (भावप्रा. टी. ३२) । सप्ताहान्ताविरोमानरापूर्य कठिनीकृतम् । तदुद्धार्य- १ लोक, वेद और समय के व्यवहार में जो निपुण मिदं पल्यं व्यवहाराख्य मिष्यते ॥ (ह. पु. ७-४७ व है अथवा अनेक शास्त्रों का ज्ञाता होकर जो सुष. ४८)। ५. तद्योजन-(प्रमाणयोजन-) प्रमाणः खनिः षा
(सुश्रूषा, श्रवण, ग्रहण, धारण, क्रियते मूले मध्ये उपरि च समाना वर्तुलाकारा ऊह, अपोह, अर्थविज्ञान और तत्त्वज्ञान) से युक्त सातिरेकत्रिगुणपरिधिः, सा खनि: एकादिसप्तान्ताहो- है उसे व्यवहारपण्डित कहा जाता है। रात्रजाताऽविरोमामाणि गृहीत्वा खण्डितानि क्रियन्ते, व्यवहारबाल-लोक-वेद-समयव्यवहारान् यो न पुनः तादृशानि खण्डानि क्रियन्ते यादृशानि खण्डानि वेत्ति शिशुर्वासो व्यवहारबालः। (भ. प्रा. विजयो. कर्तर्या खण्डयितुं न शक्यन्ते तैः सूक्ष्मः रोमखण्डमहा- २५; भावप्रा. टी. ३२) । योजनप्रमाणा खनिः पूर्यते, कुट्टयित्वा निविडीक्रियते, जो लोक, वेद और समय के व्यवहार को नहीं सा खनिर्व्यवहारपल्यमिति कथ्यते । (त. वृत्ति श्रुत. जानता है उसे अथवा शिशु को व्यवहारबाल कहा ३-३८)।
जाता है। २ प्रमाणाङ्गुल से निष्पन्न योजन प्रमाण चौड़े, लम्बे व्यवहारमनोगुप्ति- कालुस्स-मोह-सण्णारागद्दोऔर गहरे तीन गड्ढे करे। उनमें एक से सात साइ असुहभावाणं । परिहारो मणुगुत्ती ववहारणदिन के भीतर उत्पन्न भेड़ के बालों को इस येण परिकहियं ।। (नि. सा. ६६) । प्रकार कैंची से खण्डित करके भरे कि जिस कलषता, मोह, माहारादि संज्ञा, राग और द्वेष प्रकार से उनका दूसरा खण्ड न हो सके। इस प्रादि के परित्याग को व्यवहारनय से मनोगुप्ति प्रकार उन बालानों से गड्ढे को सघन भरने पर कहा जाता है। उस पल्य (गर्त) को व्यवहारपल्य कहा जाता है। व्यवहारमोक्षमार्ग-१. धम्मादीसदहणं सम्मत्तं व्यववहारपल्योपम- देखो व्यवहारपल्य । १. णाणमंग-पुव्वगदं । चिट्ठा तवंहि चरिया ववहारो एककस्मिस्ततो रोम्णि प्रत्यब्दशतमधते । याव- मोक्खमग्गो ति॥ (पंचा. का. १६०)। २. धर्मादितास्य क्षयः कालः पत्यं व्युत्पत्तिमात्रकृत् ॥ (ह. श्रद्धानं सम्यक्त्वं ज्ञानमधिगमस्तेषाम् । चरणं च पु. ७-४६)। २. प्रमाणयोजनावगाह-विष्कम्भा- तपसि चेष्टा व्यवहारान्मुक्तिहेतुरयम् ॥ (तत्त्वान. यामं कूपं कृत्वा सप्तरात्रजातमात्रोरणरोमाग्रभागेः ३०)। ३. सम्मइंसणणाणं चरणं मोक्खस्स कारणं पूर्णं च कृत्वा तंत्र यावन्मात्राणि रोमाग्राणि ताव- जाणे । ववहारा xxx ॥ (द्रव्यसं. ३६) । मात्राणि वर्षशतानि गृहीत्वा तत्र यावन्मात्रा: ४. वीतरागसर्वज्ञप्रणीतषडद्रव्य-पञ्चास्तिकायसप्तसमयाः [तावन्मात्रं] व्यवहारपल्योपमं नाम । तत्त्व-नवपदार्थसम्यश्रद्धान-ज्ञान-व्रताद्यनुष्ठानविक(मूला. व. १२-३६) । ३. तदनन्तरमब्दशतैरेकैकं ल्परूपो व्यवहारमोक्षमार्गः । xxx अथवा रोमखण्डमपकृष्यते, एवं सर्वेषु रोमेष्वाकृष्टेसु याव- धातुपाषाणेऽग्निवत्साधको व्यवहारमोक्षमार्गः ॥ स्कालेन सा खनि: रिक्ता भवति तावत्कालो व्यव- (बृ. द्रव्यसं. ३९; परमात्मप्र. वृ. १४०)। ५. वीत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org