________________
शङ्का ]
वतः शासनं भावतोऽभिप्रपन्नस्यासंहार्यमतेः सम्यदृष्टेर तोक्तेषु प्रत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागम गम्येष्वर्थेषु यः सन्देहो भवत्येव [वं ] स्यादिति साशङ्का । ( त. भा. ७ - १८ ) । २. संशयकरणं शङ्का, भगवदत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्त गहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः । (श्रा. प्र. टी. ८७) । ३. तत्र शङ्कनं शंका, भगवदर्हत्प्रणीतेषु पदार्थेषु धर्मास्तिकायादिष्वत्यन्तगहनेषु मतिदौर्बल्यात् सम्यगनवधार्यमाणेषु संशय इत्यर्थः किमेवं स्यात् नैवमिति संशयकरणं शङ्का । ( श्राव. प्र. ६, पृ. ८१४) । ४. संसयकारणं संका X X X। (जीतक. चू. पू. १३) । ५. शङ्कनं शङ्कितं शङ्का । ( व्यव. भा. मलय. वृ. ६४, पृ. २६) । ६. विश्वं विश्वविदाज्ञयाभ्युपयतः शङ्कास्तमोहोदयाज्ज्ञानावृत्त्युदयान्मतिः प्रवचने दोलायिता संशयः । दृष्टि निश्चयमाश्रितां मलिनयेत् सा नाहिरज्ज्वादिगा या मोहोदयसंशयात्तदरुचिः स्यात् सा तु संशीतिदृक् ॥ ( अन. ध. २- ७१ ) । ७. शंका सन्देहः सर्वज्ञस्तत्प्रतिपादिताश्चार्था सन्ति न सन्तीति वा । ( चारित्रभ. ३, पृ. १८७ ) । नैर्ग्रन्थ्यं मोक्षमार्गोऽयं तत्त्वं जीवादिदेशितम् । को वेत्तीत्थं भवेन्नो वा भावः शङ्केति कथ्यते ॥ ( धर्मसं. श्री. ४-४५)।
१०४६, जैन - लक्षणावली
१ जीवाजीवादि तत्त्वों के ज्ञाता भगवान् वर्धमान जिनेन्द्र के मत को भाव से स्वीकार करके व उस पर श्रद्धा रखते हुए सम्यग्दृष्टि के जिनोपदिष्ट प्रतिशय सूक्ष्म केवलज्ञानगम्य व श्रागमगम्य ऐसे प्रतीन्द्रिय पदार्थों के विषय में जो यह सन्देह होता है कि ऐसा होगा या नहीं, यह सम्यग्दर्शन को मलिन करने वाला एक शंका नाम का प्रतिचार है । ७ सर्वज्ञ श्रौर उसके द्वारा उपदिष्ट पदार्थ हैं प्रथवा नहीं हैं, इस प्रकार का जो सम्देह होता है इसे शंका कहा जाता है।
शङ्कित – १. असणं च पाणयं वा खादीयमध सादियं च अप्पे | कप्पियमकप्पियत्ति य संदिद्धं संकियं जाणे ।। (मूला. ६-४४ ) । २ किमियं योग्या वसतिर्नेति शङ्किता । (भ. प्रा. विजयो. ३-२३० ) । ३. शंकितं शंकितं सेव्यमेतदन्नं न वेति यत् । ( श्राचा. सा. ८-४६) । ४. श्रधाकर्म का दिशङ्का कलुषितो ल. १३२
Jain Education International
[ शङ्खावर्तयोनि
यन्नाद्यादत्ते तच्छंकितं यं च दोषं शङ्कते तमापद्यते । (योगशा. स्वो विव. १-३८, पृ. १३६) । ५. संदि धं किमिदं भोज्यमुक्तं नो वेति शङ्कितम् । (अन. ध. ५ - २ ) । ६. किमियं योग्या वसतिर्न वेति शंकिता । ( भ. प्रा. मूला. २३० ) । ७. एतदन्नं सेव्यमसेव्यं वेति शङ्कितम् । ( भावप्रा टी. ६८ ) ।
१ श्रमुक प्रशन पान, खाद्य और स्वाद्य पदार्थ प्रागमानुसार ग्रहण करने योग्य हैं। या नहीं, इस प्रकार के सन्देह के रहते हुए यदि उसे ग्रहण किया जाता है तो उससे शंकित नाम का प्रशनदोष होता है । ४ श्रधाकमं प्रादि को शंका से उत्पन्न मलिनता से युक्त साधु जिस श्रन्न को ग्रहण करता है वह शंकित दोष से दूषित होता है ।
शङ्खनिधि - देखो पाण्डुनिधि । १. काल - महाकाल पंडू माणव संखा य पउम- इसप्पा | पिंगल णाणा-रयणो णवणिहिणो सिरिपुरे जादा || उडुजोग्गदव्य भायण-घण्णायुह तूर वत्थ- हम्माणि । रणणियरा णवणिहिणो देंति पत्तेयं ॥ ( ति. प. ४, १३८४ व १३८६) । णट्टविही गाडगविही कव्वस्स य चउव्विहस्स उप्पत्ती । संखे महाणिहिंमी
आभरण
गाणं च सव्वेसि ॥ ( जम्बूद्वी. ३-६६, पृ. २५७ ) । ३. चतुर्द्धा काव्य निष्पत्तिर्नाट्य-नाटकयोविधेः । तूर्याणामखिलानां चोत्पत्तिः शंखान्महा निधेः ॥ ( त्रि. श. पु. च. १, ४, ५८२ ) ।
१ जो निधि सब प्रकार के वाद्यों को दिया करती है उसे शङ्खनिधि कहा जाता है । २ शंखनिधि में नृत्य की विधि, नाटक की बिधि, धर्मादि चार प्रकार के पुरुषार्थ से सम्बद्ध प्रथवा संस्कृत, प्राकृत, अपभ्रंश और संकीर्ण (शौरसेनी) इन चार भाषानों में निबद्ध चार प्रकार के काव्यों (गद्य, पद्य, गेय व चोर्ण) की उत्पत्ति तथा सब वाद्यों की उत्पत्ति कही गई है ।
शङ्खावर्तयोनि - १. तत्थ य संखावत्ते नियमा दु विवज्जए गन्भो || ( मूला. १२ - ६१; गो. जी. ८१) । २. तेसुं संखावत्ता गब्भेण विवज्जिदा होदि ॥ (ति. प. ४, २५१) । ३. शंख इव श्रावर्तो यस्य [स्या: सा ] शंखावर्तका योनिः । (मूला. वू. १२, ६१) ।
For Private & Personal Use Only
www.jainelibrary.org