________________
शीतपरीषहजय]
१०६०, जैन-लक्षणावली
[शीलव्रतेष्वनतिचार
दस्मरतो विषादविरहितस्य संयमपरिपालनं शीत- तीर्थकर को शीतल कहा गया है, तथा भगवान् के क्षमेति भाष्यते । (त. वा. 8,8,६; चा. सा. पृ. गर्भ में स्थित होने पर माता के हाथ के स्पर्श से ४६-५०)। ३. शीते महत्यपि पतति जीर्णवसनः पिता का पूर्वोत्पन्न असाध्य पित्तदाह रोग शान्त
जितो नाकल्प्यानि वासांसि परिगलीयात् हो गया था, इससे भी वे शीतल इस सार्थक नाम परिभुञ्जीत वा, नापि शीतातॊऽग्नि ज्वालयेत् अन्य- से प्रसिद्ध हुए। ज्वालितं वा नाऽऽसेवयेत, एवमनतिष्ठता शीतपरीष- शीतवेदना-देखो शीतपरीषहजय । हजयः कृतो भवति । (प्राव. नि.हरि, व. पृ. ६५७)। शीर्षात्कम्पितदोष-देखो शिर:प्रकम्पितदोष । ४. शीतं तवयापेक्षाऽ(चारित्रमोहनीय-वीर्यान्तरा- भूताविष्टस्येव शीर्ष कम्पयतः स्थानं शीर्षोत्कम्पितयापेक्षाs)सातोदयात् प्रावरणेच्छाकारणपुद्गलस्क- दोषः । (योगशा. स्वो. विव. ३-१३०)। न्धः, तस्य सहनं शीतपरीषहसहनम् । (मूला. भूताविष्ट के समान कायोत्सर्ग में शिर को कंपाते ५.५-५७)। ५. प्रोत्कम्पा हिमभीमशीतपवनस्पर्श- हुए स्थित होना, यह एक शीर्षोत्कम्पित नामक प्रभिन्नाङ्गिनो यस्मिन यान्त्यतिशीतखेदमवशाः प्राले- कायोत्सर्ग का दोष है। यकावि[केय] ङ्गिनः । तस्मिन्नस्मरत: पुरा प्रियतमा- शीर्षप्रकम्पित - देखो शिरःप्रकम्पित । श्लेषादिजातं सुखं योगागारनिरस्तशीतविकृतेनिर्वाम- शील-१. xxx तत्प्रति-(अहिंसादिव्रतप्रति-) सस्तज्जयः ॥ (प्राचा. सा. ७-५)। ६. विष्वक्- पालनार्थेषु च क्रोधादिवर्जनादिषु शीलेषु xxxi चारिमरुच्चतुष्पथमितो धृत्येकवासा: पतत्यन्वङ्गं नि- (स. सि. ६-२४; त. वा. ६, २४, ३)। २. वदशि काष्ठदाहिनि हिमे भावांस्तदुच्छेदिनः । अध्या. परिरक्खणं सीलं णाम । (धव. पु. ८, पृ. ८२)। यन्नधियन्नधोगतिहिमान्यर्तीर्दुरन्तास्तपोबहिस्तप्तनि- ३. शीलं ब्रह्मचर्य समाधिर्वा । (समवा. वृ. १४६, जात्मगर्भगृहसंचारी मुनि र्मोदते ॥ (अन. घ. ६, पृ. ११७) । ४. शीलं मद्य-मांस-निशाभोजनादि६१)। ७. शैत्यहेतुसन्निधाने तत्प्रतीकारानभिला- परिहाररूप: समाचारः । (योगशा. स्वो. विव. षस्य निर्ममस्य पूर्वानुभूतोष्णमस्मरतो विषादरहितस्य संयमपरिपालनार्थं शीतक्षमा। (भारा. सा. विव. २-४०) । ५. शीलं सावद्ययोगानां प्रत्याय टी. ४०।
नं निगद्यते । (त्रि. श. पु. च. १, १, १८७)। जिसने वस्त्रादिरूप प्रावरण का परित्याग कर १ अहिंसा आदि व्रतों के परिपालन के निमित्तभत दिया है, पक्षी के समान जिसका कोई निश्चित क्रोध सादि के परित्याग ग्रादि को शील कहा जाता स्थान नहीं है; जो वृक्ष के मूल में, मार्ग में व है। २ व्रतों की रक्षा को शील कहते हैं। ३ ब्रह्मशिलातल पर बर्फ के गिरने व शीत हवा के चलने चर्य अथवा समाधि का नाम शील है। पर उसके प्रतीकार को कारणभूत अग्नि आदि शोलवतेष्वनतिचार ---१. अहिंसादिषु व्रतेषु तत्प्रवस्तनों का स्मरण नहीं करता है। तथा जो ज्ञान तिपालनार्थषु च क्रोधवर्जनादिषु शीलेषु निरवद्या भावनारूप गर्भगृह में रहता है वह शीतवेदना का वृत्तिः शीलवतेष्वन तिचारः। (स. सि. ६-२४) । सहने वाला होता है।
२. चारित्रविकल्पेषु शीलवतेषु निरवद्या वृत्ति: शीतयोनि-शीतः स्पर्शविशेषः, तेन युक्तं यद् द्रव्य शोलवतेष्वनतिचारः। अहिंसादिषु व्रतेषु तत्प्रतितदपि शीतमुच्यते । (त. वृत्ति श्रुत. २-३२)।। पालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या वृत्तिः शीत स्पर्श से युक्त योनिप्रदेश को शीतयोनि कहा कायवाङ्मनसां शीलव्रतेष्वनतिचार इति कथ्यते । जाता है।
(त. वा. ६, २४, ३)। ३. हिंसालियचोज्जाबंभशीतल-सकलसत्त्वसन्तापहरणाच्छीतलः, तथा परिग्गहेहितो विरदी वदं णाम, बदपरिरक्खणं सोलं गर्भस्थे भगवति पितुः पूर्वोत्पन्नाचिकित्स्यपित्तदाहो णाम, सुरावाण-मांसभक्खण-कोह-माण-माया लोहजननीकरस्पर्शादुपशान्त इति शीतलः । (योगशा. हस्स-रइ-सोग-भय दुगुंच्छित्थि-पुरिस-णवंसयवेयापरिस्वो. विव. ५-१२४)।
च्चागो अदिचारो; एदेसि विणासो णिरदिचारो समस्त प्राणियों के सन्ताप के दूर करने से दसवें संपुण्णदा, तस्सभावो णिरदिचारदा। (घव, पु. ८,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org