________________
व्यवच्छिन्न क्रियाप्रतिपाती ]
का वनान्तर श्रादि जिनका श्राश्रयभूत है वे व्यन्तर कहलाते हैं। प्रथवा जिनका मनुष्यों से अन्तर नहीं है उनका नाम व्यन्तर है ।
व्यपहार - देखो संव्यवहारदोष । १. यत्यर्थं संभ्रमाच्चेल पात्रादेरसमीक्ष्य यत् । समाकर्षणमान्नातं व्यपहार इति श्रुते । ( श्राचा. सा. ८-४९) । २. यद्यतीनां संभ्रमादादरतया चेल-पात्रादेरसमीक्ष्या कर्षणं स श्रागमें व्यवहार उच्यते । ( भाव प्रा. ६६ ) । १ यति के लिए शीघ्रतावश जो वस्त्र व पात्र श्रादि को खींचा जाता है, इसे श्रागम में भोजन सम्बन्धी व्यवहारदोष कहा गया है ।
व्यय - १. तथा पूर्व भावविगमनं व्ययः, यथा घटोत्पत्तौ पिण्डाकृते: । ( स. सि. ५-३० त. इलो. ५-३० ) । २. तथा पूर्वभावविगमो व्ययनं व्ययः । तेन प्रकारेण तथा, स्वजात्य परित्यागेनेत्यर्थः पूर्वभावविगमो व्ययनं व्यय इति कथ्यते, यथा घटोत्पत्तौ पिण्डाकृते: । (त. वा. ५, ३०, २) । ३. X X X भूत्वा चाभवनं व्ययः । ( म. पु. २४, ११० ) । ४. स्वजातेरविरोधेन द्रव्यस्य द्विविवस्य हि । विगमः पूर्वभावस्य व्यय इत्यभिधीयते ॥ (त. सा. ३-७ ) । ५. पूर्व भावस्य व्ययनं विघटनं विगमनं विनशनं व्ययः । (त. वृत्ति श्रुत. ५-३० ) । ६. अपि च व्यपोऽपि न सतो व्ययोऽप्यवस्थाव्ययः सतस्तस्य । प्रध्वंसाभावः स च परिणामित्वात्सतोऽप्यवश्यं स्यात् । (पंचाध्या, १ - २०२ ) । १ पूर्व पर्याय के विनाश का नाम व्यय है । व्यवच्छिन्नत्रियाप्रतिपाती 1- देखो समुच्छिन्न क्रियानिवर्ती ।
१०३८, जैम-लक्षणावली
व्यवसाय - १. व्यवसीयते निश्चीयते श्रन्वेषितोर्थोऽनेनेति व्यवसाय: । ( धव. पु. १३, पृ. २४३ ) । २ व्यवसाय: अनुष्ठानोत्साह इति । (समबा. अभय. व. १४१ ) ।
१ जिसके द्वारा अन्वेषित पदार्थ का निश्चय किया जाता है, वह व्यवसाय कहलाता है । यह श्रवाय ज्ञान का नामान्तर है । २ अनुष्ठेय के अनुष्ठान में उत्साह रखने का नाम व्यवसाय है । व्यवस्थापद - जस्स जम्हि प्रवद्वाणं तस्स तं पदम् द्वाणमिदि वृत्तं होदि । जहा सिद्धिखेत्तं सिद्धाणं पदं श्रथालावो प्रत्थावगमस्त पदं । ( धव. पु. १०, पृ. १८ ) ।
Jain Education International
[ व्यवहारकाल
जो जहां प्रवस्थित रहता है वह उसका पद या स्थान कहलाता है । प्रकृत में व्यवस्थापद से स्थितिस्थान को ग्रहण किया गया है। जैसे सिद्धों का सिद्धि क्षेत्र पद तथा प्रर्थावबोध का पद प्रर्थालाप । व्यवहार - १. व्यवहारोऽर्थाभिधानप्रत्ययात्मकः । संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं भेदनं व्यवहारः । ( धव. पु. १, पृ. ८४ ) । २. व्यवह्नि यते यत् यस्य प्रायश्चित्तमाभवति स तद्दानविषयीक्रियते अनेनेति व्यवहारः । ( व्यव. भा. पी. मलय. वृ. २, पृ. ३); विधिना उप्यते ह्रियते च येन स व्यवहारः । ( व्यव. भा. मलय. वृ. पी. ५, पृ. ५) । २ जो जिसका प्रायश्चित्त है वह जिसके द्वारा उस प्रायश्चित्त के देने का विषयभूत किया जाता है उसका नाम व्यवहार है । व्यवहारकाल - १. समग्र य णाली तदो दिवा रत्ती । च्छरो त्ति कालो परायत्तो ॥ (पंचा. का. २५; धव. पु. ४, पृ. ३१७ उद्) । २. समयावलिकोच्छ्वास: प्राणस्तोकलवादिकः । व्यवहारस्तु विज्ञेयः कालः कालज्ञवणितः ॥ (ह. पु. ७-१६) । ३. कालोऽन्यो व्यवहारात्मा मुख्यकालव्यपाश्रयः । परत्वापरत्वसंसूच्यो वर्णित: सर्वदर्शिभिः ॥ वर्तितो द्रव्यकालेन वर्तनालक्षणेन यः कालः पूर्वपरीभूतो व्यवहाराय कल्प्यते ॥ समयावलिकोच्छ्वासना लिकादिप्रभेदतः । ज्योतिश्चक्रभ्रमायत्तं कालचक्रं विदुबुधाः ॥ ( म. पु. ३, १०-१२ ) । ४. तत्र क्रमानुपाती समयाख्यः पर्यायो व्यवहारकालः । × × × व्यवहारकालो जीव- पुद्गल परिणामेन निश्चीयते । X X X तत्र क्षणभङ्गी व्यवहारकालः । (पंचा. का. अमृत वृ. १०० ) । ५. जीवाण पुग्गलाणं जे सुहमा बादराय पजाया । तीदाणागदभूदा सो ववहारो हवे कालो ॥ कार्तिके. २२० ) । ६. व्यवहारकाल: परमार्थ कालवर्तनया लब्धकालव्यपदेशः परिणामादिलक्षण: । (चा. सा. पृ. ८१) । ७. दव्वपरिवट्टरूवो जो सो कालो हवेइ ववहारो । परिणामादीलक्खो XX X ॥ ( द्रव्यसं. २१) । ८. जीवपुद्गलयोः परिवर्ती नव-जीर्णपर्यायस्तस्य या समयघटिकादिरूपा स्थितिः स्वरूपं यस्य स भवति द्रव्यपर्यायारूपो व्यवहारकालः । (बृ. द्रव्यसं. २१) । ६. सं च मन्दगतिपुद्गलपरमाणुव्यज्यमानः यो
For Private & Personal Use Only
णिमिसो कट्ठा कला मास उडु प्रयण संव
www.jainelibrary.org