________________
विपाकश्रुत]
१००१, जैन-लक्षणावली
[विपुलमति
क्षेत्र, काल, भव, प्रौर भाव के निमित्त से जो ३३८)। शानावरणादि कर्मों के फल के अनुभवन का विचार १काम सेवन की तीव्र अभिलाषा रखना, इसे किया जाता है उसका नाम विपाकविचय धर्मध्यान विपुलतृष कहा जाता है। यह ब्रह्मचर्याणुव्रत का है। १७ जिस ध्यान में कर्म के विपाक (फल) का एक प्रतिचार है। निर्णय किया जाता है उसे विपाकविचय धर्मध्यान विपुलमति-१. उज्जुगमणुज्जुगं मणोगदं जाणदि, कहते हैं।
उज्जुगमणुज्जुगं वचिगदं जाणदि, उज्जुगमणुज्जुगं विपाकश्रुत-विपचनं विपाकः शुभाशुभकर्मपरि- कायगदं जाणदि ॥ मणेण माणसं पडिविंदइत्ता ॥ णामः, तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । (समवा. परेसिं सण्णा सदि मदि चिता जीविद-मरणं लाहाअभय. वृ. १४६)।
लाहं सुह-दुक्खं णयरविणासं देसविणासं जणवयजिस श्रुत में शुभ-अशुभ कर्मों के परिणाम (विपाक) विणासं खेडविणासं कव्वडविणासं मडंबविणासं का निरूपण किया जाता है उसका नाम विपाक- पट्टणविणासं दोणामहविणासं अदिवुट्टि प्रणावुट्टि धुत है।
सुवुट्टि दुवुट्ठि सुभिक्खं दुभिक्खं खेमाखेमं भय-रोगविपाकसूत्र-१. विपाकसूत्रे सुकृत-दुष्कृतानां वि- कालसंपजुत्ते अत्थे जाणदि । (षट्खं. ५, ५, ७० से पाकश्चिन्त्यते । (त. वा. १, २०, १२) । २. विवाग- ७२-घव. पु. १३, पृ. ३४०-३४१) । २. अनिर्वसुत्तं णाम अंगं एगकोडि चउरासीदिलक्खपदेहि तिता कुटिला च विपुला। कस्मादनिर्वतिता (त. १८४००००० पुण्ण-पावकम्माणं विवायं वण्णेदि। वा. 'कस्मात ? अनिर्वतित') वाक्कायमनस्कृतार्थस्य (धव. पु. १, पृ. १०७); विपाकसूत्र चतुरशीति- परकीयमनोगतस्य विज्ञानात् ! विपुला मतिर्यस्य शतपदलक्षे १८४००००० सुकृतदुःकृतविपाकश्चि- सोऽयं विपुलमतिः । (स. सि. १-२३; त. वा. न्त्यते । (धव. पु. ६, पृ. २०३) । ३. विवायसुत्तं १-२३) । ३. विपुलं वत्थुविसेसण माणं तग्गाहिणी णाम अंग दव-खेत्त-काल-भावे अस्सिदूण सुहासुह- मई विपुला । चिंतितमणुसरइ घडं पसंगो पज्जकम्माणं विवायं वण्णेदि । (जयष. १, पृ. १३२)। वसएहिं ।। (विशेषा. ७८८; स्थानां. पृ. ५१ उद्.)। ४. चतुरशीतिलक्षाधिकैककोटिपदपरिमाणं सुकृत- ४. विउलमई पुण चितियमचितियं पि वक्कचितियदुष्कृतविपाकसूचकं विपाकसूत्रम् । (ब. श्रुतभ. टी. मवक्कचिंतियं पि जाणदि । (धव. पु. ६, पृ. २८); ८, पृ. १७३) । ५. कर्मणामुदयोदीरणा-सत्ताकथकं परकीयमनगतोऽर्थी मतिः । विपुला विस्तीर्णा । कुतो चतुरशीतिलक्षाधिककोटिपदप्रमाणं विपाकसूत्रम् । वैपुल्यम् ? यथार्थ मनोगमनात्. अयथार्थ मनोगम(त. वृत्ति श्रुत. १-२०)। ६. चुलसीदिलक्ख- नात्, उभयथापि तदवगमनात् । यथार्थं वचो गमकोडी पयाणि णिच्चं विवागसुत्ते य । कम्माणं बहु- नात, अयथार्थं वचोगमनात्, उभयथापि तत्र गमसत्ती सुहासुहाणं हु मज्झिमया ॥ तिव्व-मंदाणुभाबा नात, यथार्थ कायगमनात्, अयथार्थ कायगमनात्, दव्वे खेत्तेसु कालभावे य । उदयो विवायरूवो भण्णि- ताभ्यां तत्र गमनाच्च वैपुल्यम् । विपुला मतिर्यस्य ज्जइ जत्थ वित्थारा ।। (अंगप. १, ६५-६६, पृ. स विपुलमतिः । (धव. पु. ६, पृ. ६६) । ५. विपु२७०-७१)।
लमतिमनःपर्ययज्ञानं तु निर्वतितानिर्वतित-प्रगुणा१ जिस सूत्र में पुण्य और पाप के विपाक का विचार प्रगुणवाक्काय-मनस्कृतार्थस्य परमनसि स्थितस्य किया जाता है उसे विपाकसूत्र कहते हैं।
स्फुटतरमवबोधकत्वात् षट्प्रकारम् । (प्रमाणप. पृ. विपलतष-देखो कामतीव्राभिनिवेश। १. विपूल-६९)। ६. अनिवतितकायादिकृतार्थस्य च वेदिका। तृषश्च कामतीब्राभिनिवेशः । (रत्नक. टी. ३-१४)। विपुला कुटिला षोढा वक्रर्जुत्रयगोचरा ॥ (त. श्लो. २. विपुलतृषाः कामसेवायां प्रचुरतृष्णा बहुलाकांक्षा, १, २३, ३)। ७. निर्वतिता कुटिला विपुला च यस्मिन् काले स्त्रियां प्रवृत्तिरुक्ता तस्मिन् काले काम- मतिविपुलमतिनिर्वतिता वाक्कायमनस्कृतार्थस्य परतीव्राभिनिवेशः । व्रतयुक्तबाला-तिरश्चीप्रभृतीनां गमनं कीयमनोगतस्य विज्ञानात् । xxx अथवा x रागपरिणामं विपुलतृषा। (कार्तिके. टी. ३३७, xx विपुला मतिर्यस्यासी विपुलमतिः। (मूला.
ल. १२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org