________________
विस्तारासंख्यात]
[वीतरागकथा
बाहिरपदेसे हिंडणं विहारवदिसस्थाणं णाम । घव. पु. ७, पृ. ३०० ) ।
विस्तारासंख्यात - जं तं विस्थारासंखेज्जयं तं लोगागासपदरं लोगपदरागारपदेसगणणं पडुच्च संखाभावादो। (घब. पु. ३, पृ. १२५ ) । लोकप्रतराकार प्रदेशों की गणना की अपेक्षा संख्या की संभावना म होने से लोकाकाश-प्रतर को विस्तासंख्यात कहा जाता है ।
जिस ग्राम, नगर प्रथवा वन प्रादि में उत्पन्न हुप्रा है उसको छोड़कर अन्यत्र सोना, बैठना श्रौर गमन श्रादि करना; इसका नाम विहारवत्स्वस्थान है । वीचार - देखो अर्थ संक्रान्ति, योगसंक्रान्ति व
विहायोगति(तथा विहायसा गतिर्गमनं विहायो- व्यञ्जनसंक्रान्ति । १. वीचारोऽर्थ व्यञ्जन-योगसंगति: । (प्रज्ञाप. मलय. वृ. २६३ ) । क्रान्ति: । (त. सू. ६-४४ ) । २. प्रस्थान वंजणाण य जोगाण य संकमो हु वीचारो । ( भ. प्रा. १८८२ ) । ३. अर्थो ध्येयः द्रव्यं पर्यायो वा व्यञ्जनं वचनम्, योग: काय वाङ्मनस्कर्मलक्षणः, संक्रान्तिः परिवर्तनम् । द्रव्यं विहाय पर्यायमुपैति पर्यायं त्यक्त्वा द्रव्यमित्यर्थ संक्रान्तिः । एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते, तदपि विहायान्यदिति व्यञ्जनसंक्रान्तिः । काययोगं त्यक्त्वा योगान्तरं गृह्णाति, योगान्तरं च त्यक्त्वा काययोगमिति योगसंक्रान्तिः । एवं परिवर्तनं वीचार इत्युच्यते । (स. सि. ९-४४; त. वा. ९-४४ ) ४. वीचार: संक्रान्तिः अर्थ - व्यञ्जन योगेषु । ( घव. पु. १३, पृ. ७७ ) । ५. अर्थव्यञ्जन- योगानां वीचारः संक्रमः क्रमात् । (ह. पु. ५६ - ५८ ) । ६. अर्थ - व्यञ्जन- योगानां वीचारः संक्रमो मतः (ज्ञाना. 'मः स्मृतः ) | ( म. पु. २१-१७२; त. सा. ७-४७; ज्ञाना. २१-७२ ) । ७. श्रनीहितवृत्यार्थान्तरपरिणमनं वचनाद्वचनान्तरपरिणमनं मनो-वचन-काययोगेषु
प्रकाश से जो गमन होता है उसे विहायोगति कहते हैं । विहायोगतिनामकर्म - - १. विहाय श्राकाशम्, तत्र गतिनिर्वर्तिकं तद्विहायोगतिनाम । ( स. सि. ८-११; त. वा. ८, ११, १८) । २. लब्धि - शिक्षद्विप्रत्ययस्याकाशगमनस्य जनकं विहायोगतिनाम | ( त. भा. ८-१२ ) । ३. विहाय श्राकाशमित्यर्थः । विहायसि गतिः विहायोगतिः । जेसि कम्मक्खधाणमुदएण जीवस्स श्रागासे गमणं होदि तेसि विहाय गदित्ति सण्णा । ( धव. पु. ६, पृ. ६१ ) ; जस्स कम्मस्दएण भूमिमोहिय प्रणोहिय वा जीवाणमागासे गमण होदि तं विहायगदिणामं । ( धव. पु. १३, पृ. ३६५) । ४. विहाय श्राकाशम्, विहायसि गतिविहायोगतिर्येषां कर्मस्कन्धानामुदयेन जीवस्थाकाशे गमनं तद्विहायोगतिनाम । ( मूला. बृ. १२, १५) । ५. यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम । (समवा. अभय वृ. ४२ ) । ६. यदुदयेन आकाशे गमनं भवति सा विहायोगतिनाम । (त. वृत्ति श्रुत. ८-११)
योगाद्योगान्तरपरिणमनं
१ विहायस् नाम श्राकाश का है, जिसके उदय से प्रकाश में गति निर्वार्तित होती है उसे विहायोगति नामकर्म कहते हैं । २ लब्धि (जैसे देवादिकों के ) और शिक्षाजनित ऋद्धि (जैसे तपस्वियों के) इनके निमित्त से जो श्राकाश में गमन होता है वह जिस कर्म के निमित्त से होता है उसे विहायोगति नामकर्म कहा जाता है । विहारवत्स्वस्थान विहारवदिसत्थाणं णाम अप्पणी उप्पण्णगाम-णय र रण्णादीणि छड्डिय अण्णत्थ सण- णिसीयण- चंकमणादिवावारेणच्छणं । (घय पु. ४, पृ. २६ ) ; तत्तो ( पडिगहिदत्तादो) बाहि गंतूणच्छणं विहारवदिसत्थाणं । ( षव. पु. ४, पू. ३२) ; तत्तो ( अप्पणी उप्पण्णगामाईणं सीमादो )
Jain Education International
➖➖➖
१०२०, जैन-लक्षणावली
चारो भण्या (बृ. द्रव्यसं. ४८ ) ।
१ श्रर्थ, व्यञ्जन श्रोर योग के परिवर्तन को वीचार कहते हैं ।
वीतराग - मोहणीयक्खएण वीयराम्रो । ( धव. पु. ६, पू. ११८ ) ।
मोहनीय कर्म के क्षय से जीव वीतराग-राग-द्वेष से रहित होता है ।
वीतरागकथा - गुरु-शिष्याणां विशिष्टविदुषां वा राग-द्वेष-रहितानां तत्त्वनिर्णयपर्यन्तं परस्परं प्रवर्तमानो वाग्व्यापारो वीतरागकथा । ( न्यायवी. पृ. ७९-८०) ।
गुरु और शिष्य प्रथवा राग-द्वेष से रहित श्रन्य विशिष्ट विद्वानों के मध्य में भी जो वस्तु स्वरूप के निर्णय होने तक वचन का व्यापार चलता है उसे वीतरागकथा कहते हैं ।
For Private & Personal Use Only
www.jainelibrary.org