________________
विवृतयोनि ]
गृहस्थ इनके संसर्ग से सहित स्थान को प्रयत्नपूर्वक छोड़कर निर्बाध स्थान में शय्या व श्रासन लगाना, इसका नाम विविक्तशय्यासन तप है । ३ ब्रह्मचर्यं के परिपालन और स्वाध्याय व ध्यानादि की सिद्धि के लिए जन्तुपीडा से रहित निर्जन सूने घर प्रावि में शयन करना व बैठना, यह विविक्तशय्यासन तप कहलाता है ।
बिवृतयोनि - विवृतः प्रकटपुद्गलप्रचय प्रदेशः । (मूला. वृ. १२ - ५८ ) ।
जन्म की आधारभूत जिस योनि के पुद्गलप्रदेशों का समूह प्रगट रहता है उसे विवृतयोनि कहते हैं। विवेक - १. संसक्तान्न- पानोपकरणादिविभजनं वि वेकः । (स. सि. ε- २२; त. इलो. ६ - २२; मूला. वृ. १२ - १६; प्रायश्चि. चू. ७-२१) । २. संसक्तान्न पानोपकरणादिविभजनं विवेकः । संसक्तानामन्न-पानोपकरणादीनां विभजनं विवेक इत्युच्यते । (त. वा. ६, २२, ५) । ३. विवेकः अनेषणीयस्य भक्तादेः कथञ्चित् गृहीतस्य परित्यागः । ( श्राव. नि. हरि. वृ. १४१८, पृ. ७६४) । ४. गण-गच्छदव्व- खेत्तादिहिंतो प्रसारणं विवेगो णाम पायच्छित्तं । ( धव. पु. १३, पृ. ६० ) । ५. येन यत्र वा अशुभोपयोगोऽभूत्तन्निराक्रिया, ततो परासनं विवेकः । ( भ. प्रा. विजयो. ६ ) ; एवमतिचारनिमित्तद्रव्य क्षेत्रादिकान्मनसा अपगतिस्तत्र श्रनादृतिविवेकः । ( भ. प्रा. विजयो. ६) । ६. अन्नपानोषधीनां तु विवेकः स्याद्विवेचनम् । (त. सा. ७ - २५) । ७. संसक्तेषु द्रव्य-क्षेत्रान्न पानोपकरणादिषु दोषानिवर्तयितुमलभमानस्य तद्द्रव्यादिविभजनं विवेक: । अथवा शक्त्यननगूहनेन प्रयत्नेन परिहरतः कुतश्चित्कारणादप्रासुकग्रहण ग्राहणयोः प्रासुकस्यापि प्रत्याख्यातस्य विस्मरणात्प्रतिग्रहे च स्मृ स्वा पुनस्तदुत्सर्जनं विवेक: । ( चा. सा. पृ. ६२ ) । ८. परिहर्तुमशक्तस्य दोषं द्रव्यादिसंश्रयम् । तद्द्रव्यादिपरित्यागो विवेकः कथितोऽथवा ॥ श्रप्रासुकस्य सेवायां त्यक्तस्य प्रासुकस्य च । प्रमादेन पुनः स्मृत्वा स तदा तद्विसर्जनम् || ( श्राचा. सा. ६, ४२-४३ ) । ६. विवेकः श्रशुद्धातिरिक्तभक्त पानवस्त्र शरीरतभ्मलादित्यागः । ( स्थानां. अभय वृ. २५१ ) | १०. देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं बुद्ध्या पृथक्करणं विवेक: । ( श्रौपपा.
Jain Education International
[विवेकप्रतिमा
२०, पृ. ४४) । ११. धन-धान्य- हिरण्यादिसर्वस्व त्यागलक्षणो विवेक: । (योगशा. स्वो विव. १, १३ ) ; विवेको हेयोपादेयज्ञानम् । (योगशा. स्वो. विव. ३-१६ ) ; विवेकः संसक्तान्नपानोपकरणशय्यादिविषयस्त्यागः । (योगशा. स्वो विव. ४, ६०) । १२. विवेकः परित्यागः, यत् प्रायश्चितं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथाधाकर्मणि गृहीते तत् विवेकार्हत्वात् विवेकः । ( व्यव. भा. मलय. वृ. पी. १-५३, पृ. २०) १३. विवेक: स्वजन सुवर्णादित्याग: । ( भाव. नि. मलय. वू. ८७२, पृ. ४८० ) । १४. संसक्तेऽन्नादिके दोषान्निवर्तयितुमप्रभोः । यत्तद्विभजनं साधोः स विवेकः सतां मतः ॥ विस्मृत्य ग्रहणेऽप्रासोर्ग्रहणे बाऽपरस्य वा । प्रत्याख्यातस्य संस्मृत्य विवेको वा विसर्जनम् ॥ ( अन. ध. ७, ४६ - ५० ) । १५. शुद्धस्याप्यशुद्धत्वेन यत्र संदेह - विपर्ययौ भवतः अशुद्धस्य शुद्धत्वेन निश्चयो वा यत्र प्रत्याख्यातं यत्तद्वस्तु भाजने मुखे वा प्राप्तं यस्मिन् वस्तुनि गृहीते कषायादिकमुत्पद्यते तस्य सर्वस्य त्यागो विवेक: । ( भावप्रा. टी. ७८) । १६. यद्वस्तु नियमितं भवति तद्वस्तु चेन्निजभाजने पतति मुखमध्ये वा समायाति यस्मिन् वस्तुनि गृहीते वा कषायादिकम् उत्पद्यते तस्य सर्वस्य वस्तुनः क्रियते तद्विवेकनाम प्रायश्चित्तम् । ( कार्तिके. टी. ४५१) ।
१०१६, जैन-लक्षणावली
१ सम्बद्ध अन्न-पान व उपकरण आदि के विभाग को विवेक प्रायश्चित कहा जाता है। ३ अनेषणीय ( अयोग्य या सदोष ) भोजन आदि के किसी प्रकार से ग्रहण किये जाने पर उसका परित्याग करना, इसका नाम विवेक है । ४ गण, गच्छ, द्रव्य और क्षेत्र आदि से पृथक करना; यह विवेक प्रायश्चित्त का लक्षण है । ५ जिसके द्वारा या जिसके विषय में अशुभ उपयोग हुना है उसका निराकरण करना व उससे अलग होने को विवेक कहा जाता है . १०. शरीर से श्रात्मा का प्रथवा श्रात्मा से सब संयोगों का बुद्धि से विचार कर उन्हें पृथक् करना, इसे विवेक कहते हैं ।
विवेकप्रतिमा - विवेचनं विवेकः त्यागः स चान्तराणां कषायादीनां बाह्यानां गण-शरीर भक्तपानादीनामनुचितानां तत्प्रतिपत्तिविवेकप्रतिमा । ( स्थानां.. अभय व ८४) ।
For Private & Personal Use Only
www.jainelibrary.org