________________
प्रदेशतः इतरेतरसंयोग ]
देखा जाता है । यह छेदना के दस भेदों में पांचवां है ।
७६२, जैन-लक्षणावली
Jain Education International
[ प्रदेशबन्ध
तीन प्रदेश श्रवगाहवाला, इस क्रम से संख्यात व असंख्यात प्रदेश श्रवगाहवाला क्षेत्र; यह सब प्रदेशनिष्पन्न क्षेत्रप्रमाण कहलाता है । प्रदेशबन्ध - १. सुहमे जोगविसेसेण एगखेत्तावगाढठिदियाणं । एक्केक्के दु पदेसे कम्मपदेसा प्रणता दु || ( मूला. १२ - २०४ ) । २. नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वांत्मप्रदेशेष्वनन्तानन्तप्रदेशाः । (त. सू. ८-२४) । ३. इयत्तावधारणं प्रदेश: । ( स. सि. ८-३ ) ; ते खलु पुदगलस्कन्धाः अभव्यानन्तगुणा: सिद्धानन्तभागप्रमितप्रदेशाः घनाङ्गुलस्यासंख्येय भागक्षेत्रावगाहिनः एक द्वि-त्रि- चतुः- संख्येया संख्येयसमयस्थितिकाः पञ्चवर्ण- पञ्चरस - द्विगन्ध चतुःस्पर्श स्वभावा अष्टविधकर्मप्रकृतियोग्याः योगवशादात्मसात् क्रियन्त इति प्रदेश'बन्धः समासतो वेदितव्यः । ( स. सि. ८ - २४; त. वा. ८,२४, ८ ) । ४ प्रदेशबन्ध जीवप्रदेशानां कर्मपुद्गलानां च सम्बन्धः । (उत्तरा चू. पृ. २७७ ) ५. इयत्तावधारणं प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं प्रदेश इति व्यपदिश्यते । (त. वा. ८, ३, ७ ) । ६. कर्मत्वपरिणत्यात्मपुद्गलस्कन्धसंहतेः । प्रदेशः परमाण्वात्मपरिच्छेदावधारणा ।। (ह- पु. ५८- २१३) । ७. तस्यैव कणिकादिपरिमाणान्वेषणं प्रदेशः, कर्मणोऽपि पुद्गलपरिमाणनिरूपणं प्रदेशबन्ध इति । यथोक्तम् - तेषां पूर्वोक्तानां स्कन्धानां सर्वतोऽपि जीवेन । सर्वेदेशैर्योग विशेषाद् ग्रहणं प्रदेशाख्यम् ॥ ( त. भा. हरि. व सिद्ध. वृ. ८ - ४) । ८ प्रदेशबन्धस्त्वात्मप्रदेशैर्योगस्तथा कालेनैव विशिष्टविपाकरहितं वेदनमिति । ( श्रा. प्र. टी. ८० ) । ६ इति प्रदेशैर्यो बन्धः कर्मस्कन्धादिभिर्मतः । स नुः प्रदेशबन्ध : स्यादेष बन्धो विलक्षण: 1 ( त श्लो. ८, २४, ११) । १०. प्रदेशबन्धस्तु अनन्तानन्तप्रदेशान् स्कन्धानादायैकैकस्मिन् प्रदेशे एकैकस्य कर्मणो ज्ञानावरणादिकस्य व्यवस्थापयतीत्येषः प्रदेशबन्ध इति । ( त. भा. सिद्ध. वृ. (१-३) । ११. सर्वेष्वात्मप्रदेशेष्वनन्तानन्तप्रदेशकान् । श्रात्मसात्कुरुते जीवः स प्रदेशोऽभिधीयते ॥ (त. सा. ५ - ५० ) । १२. XXX पएसबंधो पएसगहणं जं । (पंचसं. च. ब. क. ४०, पृ. ३४ ); प्रदेशबन्ध : प्रदेशानां कर्मपुद्गलानां यद् ग्रहणं स्थिति रसनिरपेक्षं तत् संख्याप्राधान्येनैव करोति । (पंचसं स्वो.
प्रदेशतः इतरेतरसंयोग - तत्थ धम्मत्थिकाइयाff पंच प्रत्थिकायाणं यः स्वैः स्वैः प्रदेशैरन्यद्रव्यप्रदेशश्च सह संयोगः स प्रदेशत इतरेतरसंयोगो "भवति । ( उत्तरा चू. पू. २०) ।
धर्मास्तिकाय श्रादि पांच अस्तिकायों का जो अपने अपने प्रदेशों से तथा अन्य द्रव्यों के प्रदेशों के साथ भी संयोग है वह प्रदेशतः - प्रदेशों की अपेक्षा इतरेतरसंयोग है । प्रदेशदीर्घ-सव्वासि पयडीणं सग-सगपात्रोग्गउक्कस्पदेसे बंधमाणस्स पदेसदीहं । धव. पु. १६, पृ. ५०९) ।
यः
सब प्रकृतियों के अपने अपने योग्य उत्कृष्ट प्रदेशों के बांधने वाले जीव के प्रदेशदीर्घ होता है । प्रदेशनामनिधत्ता - १. प्रदेशानां - प्रमितपरिमाणानामायुः कर्म दलिकानां नाम - परिणामो तथाऽऽत्मप्रदेशेषु सम्बन्धनं स प्रदेशनाम, जाति गत्यवगाहनाकर्मणां वा यत्प्रदेशरूपं नामकर्म तत्प्रदेशनाम, तेन सह निघत्तमायुः प्रदेशनामनिधतायुरिति । ( समवा. अभय वृ. १५४, पृ. १३६-३७) । २. प्रदेशा: कर्मपरमाणवः, ते च प्रदेशाः संक्रमतोऽप्यनुभूयमानाः परिगृह्यन्ते, तत्प्रधानं नाम प्रदेशनाम । किमुक्तं भवति ? यद्यस्मिन् भवे प्रदेशतो अनुभूयते तत्प्रदेशनामेति, प्रमेन विपाकोदयमप्राप्त मपि नाम गृहीतम् तेन प्रदेशनाम्ना सह निघत्तायुः प्रदेशनामनिधत्तायुः । ( प्रज्ञाप. मलय. वृ. १४५, पू. २१८ ) ।.
१ परिमित प्रमाण वाले प्रयुकर्म के प्रदेशों का जो परिणमन है तथा आत्मा के प्रदेशों से सम्बद्ध होना हैं उसे प्रदेशनाम कहते हैं, प्रथवा जाति, गति और अवगाहन कर्मों का जो प्रदेशरूप नामकर्म है उसे प्रदेशनाम कहा जाता है। इस प्रदेशनाम के साथ जो निषिक्त प्रायु है, वह प्रदेशनामनिधत्तश्रायुबन्ध कहलाता है ।
प्रदेश निष्पन्नक्षेत्रप्रमाण - एगपएसोगाढे दुपएसोगाढे पिएसो गाढे संखिज्जपएसोगाढे असंखिज्ज - एसोगाढे से तं पएस णिप्फण्णे । (अनुयो. सू. १३३, पृ. १५६) ।
एकप्रदेश प्रवगाहवाला क्षेत्र, दो प्रदेश श्रवगाहवाला,
For Private & Personal Use Only
www.jainelibrary.org