________________
मार्ग संश्रय]
खींची जाने वाली पालकी) अथवा रथ इत्यादि निकल जाते हैं; तथा हाथी, घोड़ा, गधा, ऊंट, गाय, भैंस, भेड़ें, स्त्रियां और पुरुष जाने-श्राने लगते हैं वह मार्ग प्रासुक माना जाता है। जो मार्ग सूर्यताप से सन्तप्त हो चुका है अथवा शस्त्रपरिणत है जहां खेती आदि की गई है- वह भी प्रासुक होता है। मार्ग का प्रासुक होना ही मार्गशुद्धि है ।
मार्गसंश्रय श्रागन्तुक मुनेर्मार्गयानागमनजातयोः । यः सुखासुखयोः प्रश्नः सोऽयं स्यान्मार्गसंश्रयः ॥ ( श्राचा. सा. २ - २१ ) ।
श्राने वाले मुनि के मार्ग में जाने-माने से उत्पन्न हुए सुख दुःख के विषय में जो पूछ-ताछ करना है, इसे मार्गसंश्रय समाचार कहते हैं। इच्छा-मिथ्याकारादिरूप दस प्रकार के समाचार में अन्तिम संश्रय है। उसके विनयसंश्रयादि रूप पांच भेदों में यह तीसरा है ।
९१३, जैन - लक्षणावली
मार्गोपसम्पत्-देखो मार्गसंश्रय | पाहुणवत्थव्वाणं अण्णागमण-गमण सुहपुच्छा । उवसंपदा यमग्गे संजम-तव-णाण - जोगजुत्ताणं ।। (मूला. ४ - २२ ) । संयम, तप, ज्ञान और योग से युक्त अभ्यागत के रूप में स्थित हुए साधु जन के परस्पर में जो मार्गविषयक सुख-दुख के विषय में प्रश्न किया जाता है उसे मार्ग उपसम्पत् कहते हैं । मार्दव - १. कुल-रूप-जादि बुद्धिसु तव सुद-सीले सु गारवं किचि । जो ण वि कुव्वदि समणो मद्दवधम्मं हवे तस्स ।। (द्वादशानु. ७२ ) । २. जात्यादिमदावेशाभिमानाभावो मार्दवम् । ( स. सि. ६-६) । ३. नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावो मृदुकर्म वा मार्दवम् माननिग्रहो मानविधातश्चेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । तद्यथाजातिः कुलं रूपम् ऐश्वर्यं विज्ञानं श्रुतं लाभः वीर्यम् इति । ( त. भा. ६-६ ) । ४. मद्दवं नाम जाइकुलादीहीणस्स अपरिभवणसीलत्तणं, जहाऽहं उत्तमजातीयो एस नीयजातीत्ति मदो न कायव्वो, एवं च करेमाणस्स कम्मनिज्जरा भवइ, प्रकरेंतस्स य कम्मोवचयो भवइ, माणस्स उदिन्नस्स निरोहो उदयपत्तस्स विफलीकरणमिति । ( दशवं. चू. पृ. १८ ) । ५. जात्यादिमदावेशादभिमानाभावो मार्ववम् ।
ल. ११५
Jain Education International
[मालदोष
उत्तमजाति-कुल-रूप- विज्ञानैश्वर्य श्रुतलाभ वीर्यस्यापि सतस्तत्कृतमदावेशाभावात् परप्रयुक्तपरिभवनिमित्ता भिमानाभावो मार्दवं माननिर्हरणमवगन्तव्यम् । (त. बा. ९, ६, ३) । ६. जात्यादिभावेऽपि मानत्यागामार्दवम् । ( दशवं. नि. हरि. वृ. ३४६, पृ. २६२ ) । ७. जात्यादिमदावेशादभिमानाभावो मार्दवम् । (त. श्लो. ६-६ ) । ८. जात्याद्यभिमानाभावो मानदोषानपेक्षश्च दृष्टकार्यानपाश्रयो मार्दवम् । (भ. श्री. विजयो ४६ ) । ६. अभावो योऽभिमानस्य परैः परिभवे कृते । ज्यात्यादीनामनावेशान्मदानां मार्दवं हि तत् ॥ ( त. सा. ६-१५) । १०. उत्तम
पाणी उत्तमतवयरणकरणसीलो वि । श्रप्पाणं जो होलदि मद्दवरयणं भवे तस्स । ( कार्तिके. ३५) । ११. उत्तमजाति-कुल- रूप- विज्ञानैश्वर्यश्रुत-जप-तपोलाभ वीर्यस्यापि तत्कृतमदावेशाभावात् परप्रयुक्तमपरिभवनिमित्ताभावो मार्दवं माननिर्हरणम् । (खा. सा. पृ. २८) । १२. मृदोर्भावो मार्दवं जात्यादिमदावेशादभिमानाभाव: । (मूला. वृ. ११, ५) । १३. मार्दव मानोदय निरोधः । ( श्रौपपा. अभय. वृ. १६, पृ. ३३ ) । १४. मृदुः प्रस्तब्धस्तस्य भावः कर्म वा मार्दवम्, नीचैर्वृत्यनुत्सेकश्च । (योगशा. स्वो विव. ४-६३; धर्मसं. मान. ३-४५, पू. १२८ ) । १५. X XX मद्दवो माणनिग्गहो । ( गु. गु. षट्. स्वो वृ. १३, पृ. ३८ ) । १६. "ज्ञानं पूजा.." इति श्लोककथिताष्टविधस्य मदस्य समावेशात् परकृतपराभवनिमित्ताभिमानमुक्तिर्मार्दवमुच्यते, मृदोर्भावः कर्म वा मार्दवमिति निरुक्तेः । (त. वृत्ति - ६ ) ।
१ कुल, रूप, जाति, बुद्धि, तप, श्रुत और शील इनमें से किसी का भी प्रभिमान न करना; यह मुनि का भार्दव धर्म है । ३ नीचेर्वृत्ति-नम्रतापूर्ण प्रवृत्ति- और अनुत्सेक - उत्सेक (अहंकार) के प्रभाव – को मार्दव कहा जाता है । मालदोष - १. मालापीठाद्युपरि स्थानमथवा मस्तकादूध्वं यत्तदाश्रित्य मस्तकस्योपरि यदि किञ्चिदत्र यतिस्तथापि ( ? ) यदि कायोत्सर्गः वियते स मालदोष: । ( मूला. वृ. ७ - १७१ ) । २. माले शिरोऽवष्टभ्य स्थानं मालदोषः । (योगशा. स्वो विव. ३-१३०) । ३. X XX मालो मालादि मूनल
For Private & Personal Use Only
www.jainelibrary.org