________________
यथाख्यातचारित्र ]
६४३, जैन - लक्षणावली
[ यथाख्यातसंयत
आख्यातः ? अकषायः, स चैकादश-द्वादशयोर्गुणस्थान- चारित्रं पूर्वं जीवेन न प्राप्तम्, अथ अनन्तरं मोहक्षयोयोः, उपशान्तत्वात् क्षीणत्वाच्च कषायाभाव इति । पशमाभ्यां तु प्राप्तं यच्चारित्रं तत् प्रथाख्यातमुच्यते । ( त. भा. हरि व सिद्ध. वृ. ६-१८ ) । ४. निरव- (त. वृत्ति श्रुत. ६-१८ ) । शेषशान्त क्षीण मोहत्वाद्यथाख्यातचारित्रम्, यथाख्यातमिव आत्मस्वभावाव्यतिक्रमेण ख्यातत्वात् । ( त श्लो. ६-१८ ) । ५. दर्शन मोहजन्यम् श्रश्रद्धानं शंका-कांक्षा-विचिकित्सान्यदृष्टिप्रशंसा संस्तवरूपम्, चारित्रमोहजन्यौ राग-द्वेषी, तदनुन्मिश्रं ज्ञानं दर्शनं च यथाख्यातचारित्रमित्युच्यते । (भ. श्री. विजयो. ११) । ६. क्षयाच्चारित्रमोहस्य कार्त्स्न्येनोपशमात्तथा । यथाख्यातमथाख्यातं चारित्रं पंचमं जिनैः । (त. सा. ६-४९ ) । ७. चारित्रमोहस्य निरवशेषस्योपशमात् क्षयाच्चात्मस्वभावावस्थोपेक्षालक्षण मथाख्यात चारित्रम् । श्रथशब्दस्यानन्तयथार्थ[स्यानन्तर्यार्थ - ] वृत्तित्वान्निरवशेषमोहक्षयोपशमानन्तरमाविर्भवतीत्यथाख्यातम् । अथवा यथाऽऽत्मस्वभावावस्थितस्तथैवाऽऽख्यातत्वाद्यथाख्यातम् । चा. सा. पृ. ३८ ) 15. चारित्रमोहनीयस्य प्रशमे प्रक्षयेऽपि वा । संयमोऽस्ति यथाख्यातो जन्मारण्यदवानलः ॥ ( पंचसं प्रमित. १ - २४३ ) । ६. यथा सहज शुद्ध स्वभावत्वेन निष्कम्पत्वेन निष्कषायमात्मस्वरूप तथैवाख्यातं कथित यथाख्यातचारित्रमिति । (बृ. द्रव्यसं. टी. ३५, पृ. १३३ ) । १०. यथा विरागं स्वं रूपं तथैवाऽऽख्यात इत्ययम् । यथाख्यातो मतोऽघौघ- घनसंघप्रभंजनः ।। (प्राचा. सा. ५- १४७ ) । ११. जहाक्खादमित्यांदि - मोहनीयस्य निरवशेषस्योपशमात्क्षयाच्च यथावस्थिात्मस्वभावं यथाख्यातं, तु पुनः, चारित्रम् । तहाखादं तु पुणो- तथा तेन निरवशेष मोहोपशम-क्षयप्रकारेण प्राप्यते इत्याख्यातं तथाख्यातम् । ( प्रा. चारित्रभ. टी. ४, पृ. १६४, १५) । १२. मोहस्य निरवशेषस्य उपशमात् क्षया
१ समस्त मोहनीय कर्म का उपशम अथवा क्षय हो जाने से जो प्रात्मस्वभाव में अवस्थान होता है उसका नाम श्रथाख्यातचारित्र है । पूर्वचारित्र का श्रनुष्ठान करने वाले संयतों ने उसको कहा है, पर मोहनीय के क्षय या उपशम के पहले उसे प्राप्त नहीं किया है, इसीलिए उसको श्रथाख्यात कहा जाता है। यहां प्रथ शब्द ग्रानन्तर्य ( अनन्तरता ) के अर्थ में वर्तमान है । इसका अभिप्राय यह है कि वह सम्पूर्ण मोह के क्षय प्रथवा उपशम के अनन्तर प्रगट होता है । प्रथवा दूसरे शब्द से उसे 'यथाख्यात' भी कहा जाता है, जिसका अभिप्राय है - जैसा श्रात्मा का स्वभाव प्रवस्थित है वैसा उसका कथन किया गया है । ३ भगवान् ने 'यथा ख्यातः संयमः' अर्थात् जैसा उसे कषाय रहित संयम कहा है वैसा ही वह सार्थक नाम वाला यथाख्यातचारित्र है । वह कषाय के पूर्णतया उपशान्त हो जाने से कषाय के प्रभाव में ग्यारहवें गुणस्थान में तथा उसका सर्वथा क्षय हो जाने पर वह बारहवें गुणस्थान में कषाय का अभाव होने पर होता है ।
याख्यात विहारशुद्धिसंयत - देखो यथाख्यातसंयत । यथाख्यातसंयत - देखो यथाख्यातचारित्र । १. उवसंते खीणे वा असुहे कम्मम्मि मोहणीयम्मि । छदुमत्थो व जिणो वा जहखाम्रो संजय साहू ॥ ( प्रा. पंचसं. १-१३३; घव. पु. १, पृ. ३७३ उद्.; गो. जी. ४७५ ) । २. यथाख्यातो यथा प्रतिपादितः विहार: कषायाभावरूपमनुष्ठानम्, यथाख्यातो विहारो येषां ते यथाख्यातविहाराः यथाख्यातविहाराश्च ते शुद्धिसंयताश्च यथाख्यातविहारशुद्धिसंय
ग्रात्मस्वभावावस्था [स्थो ] पेक्षालक्षणं यथाख्यातचारित्रमित्याख्यायते । (गो. जी. जी. प्र. ४७५) । १३. सर्वस्य मोहनीयस्योपशमः क्षयो वा वर्तते यस्मिन् तत् परमौदासीन्यलक्षणं जीवस्वभावदर्श यथाख्यातचारित्रम् । यथा स्वभावः स्थितस्तथैव ख्यातः कथितः श्रात्मनो यस्मिन् चारित्रे तद्यथाख्यातमिति निरुक्तेः यथाख्यातस्य प्रथाख्यातमिति च द्वितीया संज्ञा वर्तते । तत्रायमर्थः - चिरन्तनचारित्रविधायिभिर्यदुत्कृष्टं चारित्रमाख्यातं कथितं तादृशं
। ( धव. पु. १, पृ. ३७१) । ३. अशुभमोहनीयकर्मणि उपशान्ते क्षीणे वा यः उपशान्त क्षीणकषायछद्मस्थः सयोगायोगजिनो वा सः, तु पुन:, यथाख्यातसंयतो भवति । (गो. जी. प्र. ४७५) । १ अशुभ मोहनीय कर्म के उपशम अथवा क्षय के हो जाने पर छद्मस्य ( ११-१२ गुणस्थानवर्ती) अथवा जिन (१३-१४वें गुणस्थानवर्ती) यथाख्यातसंयत कहलाते हैं । २ विहार का अर्थ कषाय के
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org