________________
रूपगता] ९६०, जैन-लक्षणावली
[रूपसत्य णमणहेदुमंत-तंत-तवच्छरणाणि चित्त-कट्ठ-लेप्पलेण- से सहित, तेजस्वी और नवीन यौवन से विभूषित कम्मादिलक्खणं च वण्णेदि । (धव. पु. १, पृ. हूं; इस प्रकार का मेरा रूप समस्त जनों के चित्त ११३); रूपगतायां द्विकोटि-नवशतसहस्रकान्नवति- को प्रमुदित करने वाला है। इस प्रकार का चिन्तन सहस्र-द्विशतपदायां २०६८६२०० चेतनाचेतनद्रव्या- करने वाले के मरण को रूपवशार्तमरण कहा णां रूपपरावर्तनहेतुविद्या-मंत्र-तंत्र-तपांसि नरेन्द्र- जाता है। वाद-चित्र-चित्राभासादयश्च निरूप्यन्ते । (धव. पु. रूपश्लेषलक्षणसम्बन्ध-कथंचित् सम्बन्धिनोरेक ६, पृ. २१०)। २. रूपगया हरि-करि-तुरय-रुरु- त्वापत्तिस्वभावस्य रूपश्लेषलक्षणसम्बन्धस्याभ्युपगणर-तरु-हरिण-वसह-सस-पसयादिसरूवेण परावत्तण- मात् । (न्यायकु. ७, पृ. ३०७)। विहाणं णरिंदवायं च वण्णेदि। (जयध. १, पृ. कथंचित् सम्बन्धयुक्त दो पदार्थों के एकत्वापत्ति १३६) । ३. रूपगतापि एतावत- (द्विकोटि-नवलक्ष- स्वभाव को रूपश्लेषलक्षणसम्बन्ध माना जाता है। कोननवतिसहस्रशतद्वय-) परिमाणैव व्याघ्र-सिंह- रूपसत्य-१. उक्कडदरो त्ति वण्णे रूवे सेग्रो जध हरिणादिरूपेण परिणमनकारणमंत्र-तंत्रादेश्चित्र- बलाया ॥ (मूला ५-११३) । २. यदर्थासन्निधानेकर्मादिलक्षणस्य प्रतिपादिका। (श्रुतभ. टी. ६, पू. ऽपि रूपमात्रेणोच्यते तद्रूपसत्यम् । यथा चित्रपुरु१७४-पाठ स्खलित हुआ है)। ४. रूपगता सिंह- षादिषु असत्यपि चैतन्योपयोगादावर्थे पुरुष इत्यादि । करि-तुरग-रुरु-नर-तरु-हरिण-शश-वृषभ - व्याघ्रादि- (त. वा. १, २०, १२, पृ. ७५; धव. पु. १, पृ. रूपपरावर्तनकारणमंत्र-तंत्र-तपश्चरणादीनि चित्र- ११७; चा. सा. पृ. २६; कार्तिके. टी. ३६८) । काष्ठ लेप्योत्खननादिलक्षणं धातूवाद-रसवाद-खन्य- ३. यदर्थासंन्निधानेऽपि रूपमात्रेण भाष्यते । तद्रूपसत्यं वादादीनि च वर्णयति। (गो. जी. म. प्र. व जी. चित्रादिपुरुषादावचेतने ॥ (ह. पु. १०-६९) । प्र. ३६२) । ५. सिंह-व्याघ्र-गज-तुरग-नर-सुरवरा- ४. रूपग्रहणमुपलक्षणं प्रवृत्तिनिमित्तानाम्, नीलमुदिरूपविधायकमंत्र-तंत्राद्युपदेशिका पूर्वोक्त-(द्विशता. त्पलं धवलो हि मृगलाञ्छन इत्येवमादिकं रूपसत्यम् । धिकनवाशीतिसहस्र-नवलक्षाधिककोटिद्वय) पदप्रमाणा (भ. प्रा. विजयो. ११६३)। ५. रूप्यते दृश्यते रूपगना चूलिका । (त. वृत्ति श्रुत. ६-२०)। ६. प्रायो यत्तद्रूपं यदर्पणम् । रूपसत्यं वचः श्वेता रूपगता पुण हरि-करि-तुरंग-रुरु-णर-तरु-मिय-वस- वलाकेत्यादिकं यथा ॥ (प्राचा. सा. ५-२६) । हाणं । सस-वग्घादीणं पि य रूवपरावत्तहेदुस्स ॥ तव- ६. वर्णेनोत्कटतरेति श्वेता वलाका। यद्यपि तत्राचरण-मंत-तंत-यंतस्स परूवगा य वययसिला। चित्त- न्यानि रक्तादीनि सम्भवन्ति रूपाणि, तथापि श्वेतेन कट्टलेव्वुवक्खणणादिसु लक्खणं कहदि ॥ पारदपरि- वर्णेनोत्कृष्टतरा वलाका, अन्येषामविवक्षितत्वादिति यट्टणयं रसवायं धादुवायक्खणं च । या चूलिया कहेदि रूपसत्यं द्रव्याथिकनयापेक्षया वाच्यमिति । (मूला. णाणाजीवाण सुहहेदू ॥ (अंगप. ३, ६-८, पृ. वृ. ५-११३) । ७. रूपे सत्यं रूपसत्यं सितः ३०४)।
शशधर इति, सतोऽपि चन्द्रस्य लाञ्छने कार्यस्या१ जिसमें सिंह, घोड़ा और हरिण प्रादि के रूप के विवक्षितत्वात् । (अन. घ. स्वो. टी. ४-४७) । धारण में कारणभूत मंत्र, तंत्र एवं तपश्चरण का ८. रूपसत्यं नानारूपत्वेऽपि कस्यचिद्रूपस्य प्रकर्षतथा चित्रकर्म, काष्ठकर्म, लेप्यकर्म और लयनकर्म मपेक्ष्य प्रयुज्यमानं वचनम् । (भ. प्रा. मला. इनके लक्षण का वर्णन किया जाता है उसे रूपगता ११६३)। ६. चक्षुर्व्यवहारस्य प्रचुरत्वात् रूपादिचूलिका कहते हैं।
पुदगलगुणानां मध्ये रूपप्राधान्येन तदाश्रितं वचः रूपजितध्यान-देखो रूपातीतध्यान । रूपसत्यम् । (गो. जी. म. प्र. व जी. प्र. २२३) । रूपवशार्तमरण-निरुपहतपञ्चेन्द्रियसमग्रगात्रस्ते- १ अनेक वर्गों में जो वर्ण प्रधान हो उसके प्राश्रय जस्वी प्रत्यग्रयौवनः सकलजनताचेतःसम्मदकररूप- से बोले जाने वाले वचन को रूपसत्य कहा जाता इति भावयतो मृतिः रूपवशार्तमरणम् । (भ. प्रा. है । जैसे-बलाका (एक विशेष जाति का बगुला) विजयो, २५, पृ. ८६) ।
सफेद होती है, यह वचन । यद्यपि सफेद के अतिरिक्त मैं प्रविनष्ट पांचो इन्द्रियों की परिपूर्णतायुक्त शरीर उसके लाल प्रादि अन्य वर्ण भी होते हैं, परन्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org