________________
लोभवशार्तमरण]
यद्यात्मन उत्पादयति तदा लोभोत्पादनदोषो भावदोषादिदर्शनात् । (मूला. वृ. ६-३४) । २. प्रतिलोभाद् भिक्षार्थं पर्यटतो लोभपिण्डः । (योगशा स्वो विव. १-३८, पृ. १३६ ) । ३. लोभेन अन्नाजैनं लोभ: । ( भावप्रा. टी. ६९ ) ।
१ साधु यदि लोभ को प्रगट करके अपने लिए भिक्षा को उत्पन्न करता है तो उसके लोभ नाम का उत्पदानदोष होता है । २ यदि साधु प्रतिशय लोभ के वशीभूत होकर भिक्षा के लिए भ्रमण करता है तो उसके लोभपिण्ड नाम का उत्पादनदोष होता है । लोभवशार्तमरण उपकरणेषु भक्त - पानक्षेत्रेषु शरीरे निवासस्थानेषु च इच्छां मूच्छ च वहतो मरणं लोभवशार्तमरणम् । (भ. प्रा. विजयो. २५) । उपकरणों, अन्न-पान के स्थानों, शरीर और निवासस्थानों के विषय में इच्छा को धारण करते हुए जो मरण होता है उसे लोभवशार्तभरण कहते हैं । लोभविजयी राजा-स लोभविजयी राजा यो द्रव्येण कृतप्रीतिः प्राणाभिमानेषु न व्यभिचरति । ( नीतिवा. ३०-७१, पृ. ३६२ ) ।
जो राजा द्रव्य (धन) से प्रीति रखता हुआ प्राण और अभिमान के विषय में प्रजाजन से व्यभिचरित नहीं होता — उनकी भलाई का सदा ध्यान रखता है-उसे लोभविजयी राजा समझना चाहिए । लोभोत्पादनदोष - देखो लोभपिण्ड | लोमाहार - १. XX X तथा य फासेण लोमआहारो । ( सुत्रकृ. नि. १७१; बृहत्सं. १६७ ) । २. लोमाहारस्तु शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा, लोमभिराहारो लोमाहारः । X XX तदुत्तरकालं (प्रोजाहारानन्तरं ) त्वचा स्पर्शेन्द्रियेण यः श्राहारः स लोमाहारः । ( सुत्रकृ. नि. शी. वृ. १७१, पृ. ८७); Xx X X प्रभ्ये त्वाचार्या श्रन्यथा व्याचक्षते XXX यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन (च) प्रथाति स लोमाहार इति । (सूत्र कृ.नि. शी. वृ. १७१, पृ. ८८ ) । ३. लोमभिराहारो लोमाहारः, XX X तत्र यः खल्वोघतो वर्षादिषु पुद्गलप्रवेशो मूत्रादिगम्यः स लोमाहारः । ( प्रज्ञाप. मलय. वृ. ३०६, पृ. ५०७ - ८ ) । ४. तथा त्वचा त्वमिन्द्रियेण स्पर्शे स्पर्शने सति य श्राहारः शरीरोपष्टम्भकपुद्गल संग्रहः स लोमाहारः लोममि,
Jain Education International
-
१७६, जैम-लक्षणावली
[लौकिकभावश्रुतग्रन्थ
लॉमरन्ध्रराहारो लोमाहारः । ( बृहत्सं मलय. वृ. १७) ।
२ शरीरपर्याप्ति के पश्चात् बाहिरी त्वचा ( चमड़ा) के द्वारा रोमों के प्राभय से जिस श्राहार को ग्रहण किया जाता है वह लोमाहार कहलाता है । लौकान्तिक—देखो लोकान्तिक । १. ब्रह्मलोकालया लोकान्तिकाः । (त. सू. ४ - २४ ) । २. संसारवारिरासी जो लोभो तस्स होंति अंतम्मि । जम्हा तम्हा दे देवा लोयंतिय त्ति गुणणामा । (ति. प. ८- ६१५) । ३. ब्रह्मलोको लोकः, तस्यान्तो लोकान्तः तस्मिन् भवा लौकान्तिकाः । XX X अथवा जन्म-जरा-मरणाकीर्णो लोकः संसारः, तस्यान्तो लोकान्तः, लोकान्ते भवा लोकान्तिकाः । ( स. सि. ६-२४) । ४. ब्रह्मलोकास्यन्तो लोकान्तः, तस्मिन् भवा लौकान्तिकाः । अथवा जाति-जरा-मरणाकीर्णो लोकः, तस्यान्तो लोकान्तः, तत्प्रयोजना लोकान्तिकाः । ते हि परीत संसाराः ततश्च्युता एकं गर्भवासमवाप्य परिनिर्वान्ति । (त. वा. ४, २४, २ ) । ५. ब्रह्मलोकस्यान्तो हि लोकान्तः, लोकान्ते भवा लौकान्तिकाः । XX X श्रथवा लोकः संसारः जन्मजरा-मृत्युसंकीर्णः, तस्यान्तो लोकान्तः, तत्प्रयोजना लोकान्तिकाः । ते हि परीतसंसाराः ततश्च्युत्वा एकं गर्भवासमवाप्य परिनिर्वान्ति । (त. श्लो. ४-२४) । ६. लोकस्य ब्रह्मलोकस्य ग्रन्तोऽवसानं लोकान्तः, लोकान्ते भवा लौकान्तिकाः । x x x प्रथवा जन्म-जरा-मरणव्याप्तो लोकः संसारः, तस्य अन्तः लोकान्तः, लोकान्ते परीतसंसारे भवा लौकान्तिकाः, ते हि ब्रह्मलोकान्ताच्च्युत्वा एकं गर्भवासं परिप्राप्य निर्वाणं गच्छन्ति, तेन कारणेन लौकान्तिका: उच्चते । (त. वृत्ति श्रुत. ४ - २४ ) ।
३ लोक से यहां ब्रह्मलोक (पांचवां कल्प) विवक्षित है, उसके अन्त में जो रहते हैं वे लौकान्तिक कहलाते हैं । अथवा लोक से अभिप्राय जन्म, जरा और मरण से व्याप्त संसार का रहा है, उसके अन्त में जो हों-प्रागे एक मनुष्यभव को पाकर मुक्त होने वाले हों— उन्हें लौकान्तिक देव जानना चाहिए ।
लौकिक भावतग्रन्थ- हस्त्यश्व तन्त्र- कोटिल्य - वात्स्यायनादिवोधो लौकिकभावश्रुत ग्रन्थः । ( धव. पु. , पू. ३२२) ।
For Private & Personal Use Only
www.jainelibrary.org