________________
वर्णपरिणाम
९८४, जैन-लक्षणावली
[वर्तन
मूला. २१२४) । २. जस्स कम्मस्स उदएण जीव- ल्पैर्वर्तन्त इति कृत्वा तद्विषया वर्तना। (त. वा. ५, सरीरे वण्णणिफ्फत्ती होदि तस्स कम्मक्खंघस्स २२, २-४)। ४. अन्तर्नातकसमयः स्वसत्तानुभवो वण्णसण्णा । (धव. पु. ६, पृ. ५५; पु. १३, पृ. भिदा। यः प्रतिद्रव्यपर्यायं वर्तना सेह कीर्त्यते ॥ ३६४) । ३. यदुदयाच्छरीरे वर्णनिष्पत्तिस्तद्वर्णनाम। (त. श्लो. ५, २२, १)। ५. वर्तन्ते स्वयमेव पदा(मूला. व. १२-१६४)। ४. यदुदयात् वर्णभेदो स्तेिषां वर्तमानानां प्रयोजिका कालाश्रया वत्तिः, भवति स वर्णनाम । (त. वृत्ति श्रुत. ८-११)। वय॑न्ते यया सा वर्तना। Xxx अथवा सैव १ जिसके निमित्त से शरीर में वर्ण का विभाग कालाश्रया वृत्तिर्वर्तनाशीलेति xxx वृत्तिर्वर्तनं हुमा करता है उसे वर्णनामकर्म कहते हैं।
तथाशीलतेति, सा च वर्तना प्रतिद्रव्यपर्यायमन्तीवर्णपरिणाम-वर्णस्य कालादे:, परिणामः अन्यथा तकसमयस्वसत्तानुभूतिलक्षणा उत्पाद्यस्येतरस्य वा भवनम्, वर्णेन वा कालादिनेतरधर्मत्यागेन पुद्गल
भावस्य प्रथमसमयसंव्यवहारोऽनुमानगम्यस्तण्डुलादिस्य परिणामो वर्णपरिणामः। (स्थाना. अभय व.
विकारवदग्न्युदकसंयोगनिमित्ता विक्रिया प्राथमि२६५)।
क्यतीतानागत विशेषविनिर्मुक्ता, वर्तते पाकः अस्य वा कृष्णादि वर्णों के अन्यथा परिणमन का नाम वर्ण
भावाऽनुसमयस्थितेर्वर्तना प्रतीता सा चातिनिपुणपरिणाम है।
पुरुषबुद्धिगम्या । (त. भा. सिद्ध. वृ. ५-२२)।
६. अन्तर्हतैकसमया प्रतिद्रव्यविपर्ययम् । अनुभूति वर्णादिनाम-यदुदयाद् वर्णादिविशेषवन्ति शरीराणि भवन्ति तद् वर्णादिनाम । (समवा. वृ. ४२)।
स्वसत्तायाः स्मृता सा खलु वर्तना ॥ (त. सा. ३
४१)। ७. स्वकीयोपादानरूपेण स्वयमेव परिणममाजिसके उदय से शरीर विशिष्ट वर्ण-गन्धादि से
नानां पदार्थानां पदार्थपरिणतेर्यत्सहकारित्वं सा युक्त होते हैं उसे वर्णादिनामकर्म कहा जाता है।
वर्तना भण्यते । (बृ. द्रव्यसं. टी. २१)। ८. पूर्वगृहीवर्तक-प्रभावनाधिकोऽबाधमन्नाद्यः संघवर्तकः ।
तस्य सूत्रार्थस्य तदुभयस्य वा पुनः पुनरभ्यसनं जगदादेयवाग्मूर्तिवर्तकः काल-देशवित् ॥ (प्राचा. वर्तना। (व्यव. भा. मलय. वृ. द्वि. वि. १०२, पृ. सा. २-३५)।
३२)। ६. वर्तन्ते स्वयमेव स्वंपर्यायः बाह्योपग्रह जो प्रभावना में अधिक होता हुमा अन्न प्रादि के विना पदार्थाः, तान् वर्तमानान् पदार्थान् अन्यान् प्रयुद्वारा निर्बाध रूप से संघ का प्रवर्तक होता है, ङते या सा वर्तना।xxxसर्वेषां द्रव्याणां स्थूलजिसके वचन व मूर्ति लोक को उपादेय होते हैं, पर्यायविलोकनात् स्वयमेव वर्तनस्वभावत्वेन बाह्यं तथा जो देश-काल का ज्ञाता होता है, उसे वर्तक निश्चयकालं परमाणुरूपमपेक्ष्य प्रतिक्षणमुत्तरोत्तरकहा जाता है।
सूक्ष्मपर्यायेषु वर्तनं परिणमनं यद भवति सा वर्तना वर्तना-१. वतेणिजन्तात कर्मणि भावे वा युटि निर्णीयते । (त. वृत्ति श्रुत. ५-२२) । स्त्रीलिंगे वर्तनेति भवति, वर्त्यते वर्तनमात्रं वा २ समस्त पदार्थों की कालाश्रित वृत्ति का नाम वर्तना इति । (स. सि. ५-२२)। २. सर्वभावानां वर्तना है। ३ जो वर्तता है-परिवर्तित होता वर्तना कालाश्रया वृत्तिः, वर्तना उत्पत्तिः, स्थिति है-अथवा जिसके द्वारा वाया जाता है उसे रथ गतिः प्रथमसमयाश्रयेत्यर्थः । (त. भा. ५-२२)। वर्तना कहते हैं । अथवा जो वर्तनशील है उसे वर्तना ३. णिजन्ताद युचि वर्तना। स्त्रीलिंगे कर्मणि भावे कहा जाता है। अथवा, एक अविभागी समय में वाणिजन्ताद्यचि सति वर्तनेति भवति, वय॑ते वर्तन- धर्मादिक छहों द्रव्य उत्पाद, व्यय और ध्रौव्य के मात्र वा वर्तनेति । xxx ततस्ताच्छीलिको विकल्पभूत अपनी सादि व अनादि पर्यायों से जो युच वर्तनशीला वर्तना। का पुनर्वर्तना? प्रतिद्रव्य- अपनी उत्पाद-व्यय-ध्रौव्यात्मक सत्ता का अनुभव पर्यायमन्ततिकसमया स्वसत्तानुभूतिर्वर्तना। x करते हैं उसी का नाम वर्तना है। ८ पूर्व में xx तस्या अनुभूतिः स्वसत्तानुभूतिर्वर्तनेत्युच्यते। ग्रहण किए गये सूत्र, पर्थ अथवा दोनों का जो एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि षडपि बार-बार अभ्यास किया जाता है उसे बर्तना स्वपर्यायरादिमदनादिमद्धिरुत्पाद-व्यय - ध्रौव्यविक. (परिवर्तन) कहते हैं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org