________________
लोक]
६७१, जन-लक्षणावली [लोकपूरणसमुद्धात ना. अभय. वृ. ५, पृ. १४) । १७. लोकः पंचास्ति- नित्या तावंतो लोकसंज्ञा जिनवरगदिताः xxxi कायमयः । (प्रौपपा. अभय. वृ. ३४, पृ. ७६)। (अध्यात्मक. ३-३४) । १८. कटिस्थकरवैशाखस्थानकस्थनराकृतिः। द्रव्यः २ जो अनन्तानन्त आकाश के ठीक मध्य भाग में पूर्णः स तु लोकः स्थित्युत्पत्ति-व्ययात्मकः ॥ वेत्रा- स्थित होता हुआ अनादि-अनन्त है तथा प्रधः, मध्य सनसमोऽधस्तान्मध्यतो झल्लरीनिभः । अग्रे मुरज- और ऊर्ध्व लोक के भेद से तीन प्रकार का है उसे संकाशो लोकः स्यादेवमाकृतिः ॥ (त्रि. श. प. च. लोक कहा जाता है। ३ जो आदि व पन्त से रहित २, ३, ४७८-६)। १६. लोक्यते प्रमाणेन दृश्यते होकर स्वभाव से उत्पन्न हुआ है तथा जीवादि छह इति लोकः । अयं चेह पञ्चास्तिकायात्मको गृह्यते। द्रव्यों से समृद्ध है उसे लोक कहते हैं । ५ जो अनन्त (प्राव. भा. मलय. वृ. १६६, पृ. ५६१); लोक्यते प्रलोकाकाश के ठीक मध्य में सुप्रतिष्ठक के प्राकार इति लोकः । (प्राव. नि. मलय. वृ. १०७०, पृ. से स्थित होकर तनुवातवलयादि से वेष्टित है वह ५९४); लोको हि चतुर्दशरज्ज्वात्मकत्वेन परिमितः। लोक कहलाता है। (प्राव. नि. मलय. वृ. १०६१ पृ. ५६८) । २०. लोकनाली-देखो वसनाली। लोगो नाम सव्वालोक्यन्ते जीवादयः पदार्था यत्रासौ लोकस्त्रिचत्वा- गासमज्झत्थो चोद्दसरज्जुआयामोxxx चोदसरिशदधिकशतत्रयपरिमितरज्जुपरिमाणः। (रत्नक. रज्जुप्रायद-रज्जुवग्गमुह-लोगणालिगब्भो । (धव. टी. २-३) । २१. जोवेहि पुग्गले हि य धम्माधम्मे- पु. ४, पृ. २०)। हि जं च कालेहिं । उद्धद्धं तं लोगं सेसमलोगं हवे- लोक के मध्य में चौदह राज लम्बी और एक वर्गणतं ।। लोगमणाइअणिहणं अकिट्रिम तिविहभेय- राज महवाली लोकनाली स्थित है। संठाणं । खंधादो तं भणियं पोग्गलदव्वाण सव्वदरि- लोकपाल-१.लोकपाला: लोकं पालयन्तीति लोकसीहिं ।। (द्रव्यस्व. प्र. नयच.९८-९९); विगय- पाला:। (स. सि. ४-४)। २. प्रारक्षिकार्थचरशिरो कडिहत्थो ताडियजंघो जुवा णरो उड्ढो। तेणा- समा लोकपालाः। लोकं पालयन्तीति लोकपाला यारेण ठिो तिविहो लोगो मणेयम्वो॥ (द्रव्यस्व. अर्थचरारक्षिकसमाः ते वेदितव्याः। (त. वा. ४, प्र. नयच. १४५) । २२. षद्रव्यसमवायो लोकः। ४, ६)। ३. लोकपालास्तु लोकान्तपालकाः दुर्ग(लघीय. अभय. वृ. पृ. ७७) । २३. जीवाद्यर्थचितो पालवत् । (म. पु. २२-२८) । ४. पारक्षकार्थचरदिवर्धमुरजाकारस्त्रिवातीवृत्तः, स्कन्धः खेऽतिमहा- पुंस्थानीया लोकपालकाः ॥ (त्रि. श. पु. च. २, ३, ननादिनिधनो लोकः सदास्ते स्वयम् । नन मध्येऽत्र ७७३) । ५. तथा लोकान् पालयन्तीति लोकपाला:, सुरान् यथायथमधः श्वभ्रांस्तिरश्चोभित:, कर्मोद- ते चारक्षकचौरोद्धरणिकरस्थानीयाः । (बहत्स. चिरुपप्लुतानधियतः सिध्यै मनो धावति ॥ (अन. मलय. वृ. २)।
. ६-७६); लोक्यन्ते दश्यन्ते जीवादयः पदार्था २ जो लोक का पालन किया करते हैं वे लोकपाल अस्मिनिति लोकः । (प्रन. घ. स्वो. टी. ६-७६)। कहलाते हैं। वे कोतवाल अथवा चार पुरुष के २४. जम्बद्वीपोऽस्य मध्यस्थो मन्दरस्तस्य मध्यगः। समान हुमा करते हैं। तस्माद्विभागो लोकस्य तिर्यगूोऽधरस्तथा ॥ तिर्य- लोकपूरणसमुद्घात-१. वेदनीयस्य बहुत्वादल्पग्लोकस्य बाहल्यं मेर्वायामसमं स्मृतम् । तस्मादूवों त्वाच्चायुषोऽनाभोगपूर्वकमायुःसमकरणार्थं द्रव्यस्वभवेदूवो ह्यधस्तादधरोऽपि च ॥ झल्लरीसदृशो भावत्वात् सुराद्रव्यस्य फेनवेगबुद्बुदाविर्भावोपमध्यो वेत्रासनसमोऽधरः। ऊवो मृदंगसंस्थान इति शमनवद् देहस्थात्मप्रदेशानां बहिः समुद्घातनं केवलोकोऽर्हतोदितः ॥ (लोकवि. १, ४-६)। २५. लिसमुद्घातः । (त. वा. १,२०, १२, पृ. ७७)। लोक्यन्ते विलोक्यन्ते धर्मादयः पदार्थाः यस्मिन्निति २. लोगपूरणसमुग्धादो णाम के वलिजीवपदेसाण लोकः । (त. वृत्ति श्रुत. ५-१२)। २६. लोक्यते घणलोगमेत्ताणं सव्वलोगापूरणं । (धव. पु. ४, पृ. दृश्यते यत्र जीवाद्यर्थकदम्बकः । स लोकस्त्रिविधो- २६); चउत्थसमए सव्वलोगमावूरिय घादिदसेसऽनादिनिधनः पुरुषाकृतिः ॥ (धर्मसं. श्रा. १०-६८)। ट्ठिदीए एगसमएण घादिदअसंखेज्जाभागं संघादिद२७. यावलवाकाश देशेषु सकलचिदचित्तत्त्वसत्तास्ति सेसाणभागस्स घादिदमणताभागं सम्वकम्माणं ठवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org