________________
रौद्र] ९६४, जैन-लक्षणावलो
|लक्षणनिमित्त भ. पा. १७०३) । २. रुद्रः, क्रूराशयः, तस्य कर्म के सम्बन्ध में जो कषायसहित घ्यान होता है उसे तत्र भवं वा रौद्रम् । (स. सि. ६-२८)। ३. रुद्रः रौद्रध्यान कहते हैं। ४ निरन्तर प्राणिवधादिकरः, तत्कर्म रौद्रम् । रोदयतीति रुद्रः, क्रूर इत्यर्थः। विषयक जो चिन्तन होता है उसे रौद्रध्यान कहा तस्येदं कर्म, तत्र भवं वा रौद्रमित्युच्यते । (त. वा. जाता है। ६, २८, २)। ४. उत्सन्न-वधादिलक्षणं रौद्रम् । लक्षण- १. परस्परव्यतिकरे सति येनान्यत्वं (प्राव. सू. प्र. ४, हरि. वृ. पृ. ५८२) । ५. हिंसा- लक्ष्यते तल्लक्षणम् । बन्धपरिणामानुविधानात् परद्यतिक्रौर्यानुगतं रौद्रम् । (ध्यानश. हरि. वृ. ५; स्परप्रदेशानुप्रवेशाद् व्यतिकीर्णस्वभावत्वेऽपि सत्यन्यस्थाना. अभय. वृ. २४७)। ६. रुद्रः क्रूराशयः त्वप्रतिपत्तिकारणं लक्षणमिति समाख्यायते। (त. प्राणी रौद्र तत्र भवं ततः । (ह. पु. ५६-१९)। वा. २, ८, २)। २. जस्साभावे दव्वस्साभावो ७. प्राणिनां रोदनाद्रुद्रः क्रूरः सत्त्वेषु निघृणः । होदि तं तस्स लक्खणं । (घव. पु. ७, पृ. ६६) । पुमांस्तत्र भवं रौद्रं विद्धि ध्यानं चतुर्विधम् ॥ (म. ३. उद्दिष्टष्य स्वरूपव्यवस्थापको धर्मः लक्षणम् । पु. २१-४२)। ८. रुद्रः क्रुद्धः, तत्कर्म रौद्रं तत्र भवं (न्यायकु. ३, पृ. २१) । ४. लक्ष्यते अनेनेति तल्लवा । (त. श्लो. ६-२८)। ६. हिंसायामनृते स्तेये क्षणम् । (न्यायवि. विव. १-३, पृ. ८५)। ५. तथा विषयरक्षणे । रौद्रं कषायसंयुक्तं ध्यानमुक्तं उद्दिष्टस्यासाधारणस्वरूपनिरूपणं लक्षणम् । (लघीय. समासतः ॥ (त. सा. ७-३७)। १०. कषायक्रूरा- अभय. वृ. १-३, पृ. ६)। ६. व्यतिकीर्णवस्तुव्याशयत्वाद्धिसाऽसत्य-स्तेय-विषयसंरक्षणानंदरूपं रौद्र- वृत्तिहेतुर्लक्षणम् । (न्यायदी. पृ. ५-६)।
पंचा. का. अमृत. व. १४०)। ११. हिंसाणं- १ परस्पर में मिलित होने पर भी जिसके द्वारा देण जदो असच्चवयणेण परिणदो जो ह। तत्थेव विवक्षित वस्तु की भिन्नता का बोध होता है उसे अथिरचित्तो रुई ज्झाणं हवे तस्स ।। परविसयहरण- लक्षण कहते हैं। जैसे-बन्ध परिणाम के अनुसरण सीलो सगीयविसये सुरक्खणे दक्खो। तग्गचिता- व प्रदेशों के परस्पर अनप्रवेश से एकरूपता के होने विट्ठो णिरंतरं तं पि रुदं पि ॥ (कार्तिके. ४७५-७६)। पर भी जीव और पुद्गल को भिन्नता का बोध क्रम १२. बंधण-डहण-वियारण-मारणचिंता रउइंमि ॥ से उपयोग और रूप-रसादि के द्वारा होता है, प्रतः (ज्ञा. सा. ११)। १३. रुद्राशयभवं भीममपि रौद्रं क्रम से ये उन दोनों के लक्षण हैं। २ जिसके प्रभाव चतुर्विधम् । कीर्यमानं विदन्त्वार्याः सर्वसत्त्वाभय- में द्रव्य (वस्तु) का प्रभाव हो सकता है उसे प्रदाः ॥ रुद्रः ऋराशयः प्राणी प्रणीतस्तत्त्वदर्शिभिः । उसका लक्षण जानना चाहिए। जैसे-उपयोग के रुद्रस्य कर्म भावो वा रौद्रमित्यभिधीयते ।। (ज्ञाना. अभाव में जीव का और रूप-रसादि के अभाव में २६, १-२, पृ. २६२) । १४. रोद्रं हिंसानत-चौर्य- पुद्गल का प्रभाव हो सकता है, अतः जीव का धनसंरक्षणाभिसन्धानलक्षणम् । (समवा. अभय. लक्षण उपयोग और पुद्गल का लक्षण रूप-रसादि व. ४)। १५. रोदयत्यपरानिति रुद्रो दुःखहेतुः, तेन (मतिकत्व) है। कृतं तस्य वा कर्म रोद्रम् ॥ (योगशा. स्वो. विव. लक्षणांनमित्त-१. कर-चरणतलप्पहदिसू पंकय३-७३)। १६. चौर-जार-शात्रवजनवध-बन्धन- कुलिसादियाणि दट्टणं । जं तियकालसुहाई लक्खइ निबद्धमहद्द्वेषजनितरौद्रध्यानम् । (नि. सा. वृ. तं लक्खणणिमित्तं ॥ (ति. प. ४-१०१०) । २. श्री८६)। १७. रोदयते प्राणिन इति रुद्रो हिंस्रो रुद्रे वृक्ष-स्वस्तिक-भृङ्गार-कलशादिलक्षणवीक्षणात् त्रैकाभवं रौद्रम् ।। (भ. प्रा. मला. १७०३)। १८. पुंसां लिकस्थानमानैश्वर्यादिविशेषज्ञानं लक्षणम् । (त. वा. यदुत्पत्तिनिमित्तभूता रोषादयो रौद्रतमाः कषायाः। ३, ३६, ३, पृ. २०२)। ३. पाणि-पादतल-वक्ष:रौद्रस्य दुःखस्य च रौरवादेर्यकारणं तत्किल रौद्र- स्थलादिपु श्रीवृक्ष-स्वस्तिक-भगारक-कलश-कुलिशामाहुः ।। (प्रात्मप्र. ६२)। १६. रुद्रः क्रूराशयः दिलक्षणवीक्षणात, कालिकस्थानमानश्वर्यादिविशेप्राणी, तत्कर्म रौद्रम् । (भावप्रा. टी. ७८)। षणं लक्षणम् । (चा. सा. पृ. ६४-६५) । ४. यल्ल१ चोरी, प्राणिहिंसा, असत्य और विषयसंरक्षण क्षणं (नन्दिकावर्त-पद्म-चक्रादिकं) दृष्ट्वा पुरुषस्या(अथवा धनसंरक्षण) तथा छह प्रकार के प्रारम्भ न्यस्य वा शुभाशुभं ज्ञायते तल्लक्षणनिमित्तं नाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org