________________
रसपरित्याग] ९५५, जैन-लक्षणावली
[रसमान दिरसो भवति तद्रस इति संज्ञा । (मूला. वृ. १२, परोधनिवृत्तिरित्येवमाद्यर्थम् । (चा. सा. पृ. ६०)। १९४)। ४. यदुदयेन रसभेदो भवति स रसः । (त. ११. संसारदुक्खतट्ठो विससमविसयं विचितमाणो वृत्ति श्रुत. ८-११)।
जो। णीरसभोज्जं भुंजइ रसचामो तस्स सुविसुद्धो।। १ जिस कर्म के निमित्त से रस का विकल्प उत्पन्न (कातिके. ४४६) । १२. दधि-क्षीराऽऽज्य-तैलादेः होता है उसे रसनामकर्म कहते हैं।
परिहारो रसस्य यः । तपो रसपरित्यागो मधुरादिरसपरित्याग-१. खीर-दहि-सप्पि-तेल-गुड-लव- रसस्य वा ॥ कायकान्ति-मदाक्षेम-क्षोभवारणकारणं च जं परिच्चयणं । तित्त-कड़-कसायंविल-मधुर- णम् । परिहारो रसस्यायं स्याज्जितेन्द्रिययोगिनः॥ रसाणं च जं चयणं ॥ (मूला. ५-१५५) । २. खीर- (प्राचा. सा. ६, १३-१४)। १३. त्यागः क्षीरदहि-सप्पि-तेल्लं गुडाण पत्तेगदो व सव्वेसि । णिज्ज- दधीक्ष-तैल-हविषां षण्णां रसानां च यः कात्स्यनावहणमोगाहिम पणकुसणलोणमादीणं ॥ अरसं च यवेन वा यदसनं सुपस्य शाकस्य च । प्राचाम्लं अण्णवेलाकदं च सुद्धोदणं च लुक्खं च । प्रायविल- विकटोदनं यददनं शुद्धौदनं सिक्थवद्रूक्षं शीतलमप्यमायामोदणं च विगडोदणं चेव ।। इच्चेवमादि सौ रसपरित्यागस्तपोऽनेकधा ॥ (अन. ध.७-२७) । विविहो णायवो हवदि रसपरिपच्चायो। एस तवो १४. रसपरित्यागः षडरसविवर्जन भजिदव्वो विसेसदो सल्लिहतेण ॥ (भ. मा. २१५ टी. ७८) । १५. हृषीकमदनिग्रहनिमित्तं निद्राविजसे २१७) । ३. इन्द्रियदर्पनिग्रह-निद्राविजय-स्वाध्याय- यार्थं स्वाध्यायादिसुख सिद्धयर्थ रसस्य वृष्यस्य सुखसिद्धयर्थो धृतादिवृष्यरसपरित्यागश्चतुर्थं तपः। घृतादेः परित्यागः परिहरणं रसपरित्यागः । (त. (स. सि. ६-१६)। ४. रसपरित्यागोऽनेकविधः। वृत्ति श्रुत. ६-१९)। १६. मधुरादिरसानां यत्सतद्यथा-मद्य-सांस-मधु-नवनीतादीनां रसविकृतीनां . मस्तं व्यस्तमेव वा । परित्यागो यथाशक्ति रसत्यागः प्रत्याख्यानं विरसरूक्षाद्यभिग्रहश्च । (त. भा. सिद्ध. स लक्ष्यते ॥ (लाटीसं. ७-७८) । वृ.६-१६)। ५. दान्तेन्द्रियत्व-तेजोऽहानि-संघमोऽप- १ दूध, दही, घी, तेल, गुड़ और नमक इन छह का रोधण्यावत्याद्यथं घताविरसत्यजनं रसपरित्यागः। तथा तीखा, कडा, कषायला, प्राम्ल और मधुर दान्तेन्द्रियत्वं तेजोऽहानिः संयमोपरोधनिवत्तिरित्येव- इन पांच रसों का भी जो परित्याग किया जाता है माद्यर्थं घृत-दधि-गुड-तैलादिरसत्यजनं रसत्याग इत्यु- इसे रसपरित्याग कहते हैं। ४ रस के विकारभूत च्यते । (त. वा. ६, १६, ५)। ६. खीर-गुड-सप्पि- मद्य, मांस, मधु और नवनीत प्रादि का परित्याग लवण-दधिमादनो सरीरिदियरागादिवडिढणि मित्ता करना तथा नीरस व रूखे आदि भोज्य पदार्थों का रसा णाम, तेसि परिच्चायो रसपरिच्चाओ। किमळं नियम करना, इसका नाम रसपरित्याग है। एसो कीरदे ? पाणिदियसंजमठें । कूदो ? जिभि- रसपरित्यागातिचार - १. कृतरसपरित्यागस्य दियणिरुद्ध सलिदियाणं णिरोहुवलंभादो, सय- रसातिसक्तिः, परस्य वा रसवदाहारभोजनम्, रसवलिदिएसु णिरुद्धेसु चत्तपरिग्गहस्स णिरुद्धराग-दोसस्स दाहारभोजनानुमननं वातिचारः । (भ. प्रा. विजयो. तिगुत्तिगुत्तस्स पंचसमिदिमंडियस्स वासी-चंदणस- ४५७)। २. रसपरित्यागस्य रसातिसक्तिः परस्य माणस्स पाणासंजमणिरोहुवलं भादो। (धव. पु. १३, वा रसवदाहारभोजनाद्भोजनानुमननं चेति । (भ. पृ. ५७-५८) । ७. दान्तेन्द्रियत्व-तेजोऽहानिसंयमो- प्रा. मूला. ४८७) । परोधव्यावृत्त्याद्यर्थ घृतादिरसपरित्यजनं रसपरि-१ रस में अतिशय प्रासक्ति रखना, दूसरे को रसत्यागः । (त. श्लो. ९-१६) । ८. रसगोचरगार्द्धय- यक्त भोजन कराना, अथवा दूसरे के द्वारा किये
सपरित्यागः। (भ. प्रा. विजयो. ६)। गये रसयक्त भोजन का अनमोदन करना, ये रस. ६. रसत्यागो भवेत्तल-क्षीरेक्ष दधि-सपिषाम् । एक- परित्याग तपको मलिन करने वाले उसके प्रति. द्वि-त्रीणि चत्वारि त्यजतस्तानि पञ्चधा ।। (त. सा. चार हैं। ७-११) । १०. शरीरेन्द्रियरागादिवृद्धिक रक्षीर- रसमान--१. से कि तं रसमाणप्पमाणे ? धण्णदधि-घृत-गुड-तैलादिरसत्यजनं रसपरित्याग इत्यू- माणप्पमाणाम्रो चउभागविवडिढए अभितरसिहाच्यते । तत्किमर्थम् ? दुर्दान्तेन्द्रियतेजोहानि-संयमो- जुत्ते रसमाणप्पमाणे विहिज्जइ। तं जहा-च उ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org