________________
मिथ्यादृष्टिसेवा] १२१, जैन-लक्षणावली
[मिथ्योपदेश है कि एक स्थान पर साथ में रहने से मिथ्यादृष्टियों मितरद्वा मिथ्याश्रुतम्, यथास्वरूपमनवगमात् । (कर्मकी प्रक्रिया के देखने व सुनने से दृढ सम्यग्दृष्टि के भी वि. दे. स्वो. वृ. ६)। दृष्टिभेद हो जाना सम्भव है, फिर भला मन्दबुद्धि १ जो श्रुत अज्ञानी मिथ्यादृष्टियों के द्वारा स्वतन्त्र का तो कहना ही क्या है ?
प्रवग्रह वा ईहा रूप बुद्धि से तथा अपाय (प्रवाय) मिथ्यादृष्टिसेवा-मिथ्यादष्टिसेवा नाम एकान्त- व धारणा रूप मति से कल्पित हो उसे मिथ्याश्रत ग्रहरक्तानां बहुमननम् । (भ. प्रा. मूला. ४४)।
कहते हैं। जो एकान्तरूप पिशाच से पीड़ित हैं उनको बहुत
मिथ्यास्तिक्य-xxx मिथ्यास्तिक्यं ततोमानना, इसका नाम मिथ्यादृष्टिसेवा है।
ऽन्यथा (सम्यक्त्वेनाविनाभूतस्वानुभूतिभिन्नम्) । मिथ्यानेकान्त-१. तदतत्स्वभाववस्तुशून्यं परि
(लाटोसं. ३-१०२)।
सम्यक्त्व के बिना-मिथ्यात्व के साथ-जो प्रात्मकल्पितानेकान्तात्मकं केवलं वाग्विज्ञान मिथ्यानेकान्तः । (त. वा. १, ६, ७)। २. प्रत्यक्षादि
परपदार्थों का अयथार्थ अनुभवन होता है उसे
मिथ्यास्तिक्य कहा जाता है। विरुद्धानेकधर्मपरिकल्पनं मिथ्यानेकान्तः। (सप्तभं.
मिथ्र्यकान्त-१. एकात्मावधारणेन अन्याशेषनिरापृ. ७४).
करणप्रवणप्रणिधिमिथ्यकान्तः। (त. वा. १,६,७)। १ तत्-प्रतत् (सत्-असत् व नित्य-अनित्य प्रादि)
२. मिथ्यकान्तस्त्वेकधर्ममात्रावधारणेनान्याशेषधर्मस्वभाव से रहित वस्तु में केवल कल्पना से स्वीकृत अनेक धर्म स्वरूप वचन के ज्ञान को मिथ्या अने
निराकरणप्रवणः । (सप्तभं. पृ. ७४) ।
१ एक धर्म का निश्चय करके जो अन्य समस्त धर्मों कान्त कहते हैं।
के निराकरण की व्यवस्था की जाती है वह मिथ्यामिथ्यार्थ--देखो तत्त्वार्थ । ततः (तत्त्वार्थात् )
एकान्त है। अन्यस्तु सर्वथकान्तवादिभिरभिमन्यमानो मिथ्यार्थः,
मिथ्योपदेश-१. अभ्युदय-निःश्रेयसार्थेषु क्रियातस्य प्रमाण-नयस्तथार्यमाणत्वाभावादिति । (त. विशेषेष अन्यस्यान्यथाप्रवर्तनमतिसन्धापनं वा श्लो. १, २५, पृ. ८४)।
मिथ्योपदेशः । (स. सि. ७-२६) १२. मिथ्योपदेशो तत्वार्थ से भिन्न, अर्थात सर्वथैकान्तवादियों के द्वारा
नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिमाना गया अर्थ (वस्तुस्वरूप) मिथ्यार्थ कहलाता है। सन्धानोपदेश इत्येवमादिः । (त. भा. ७-२१) । मिथ्याशल्य-१. निजनिरञ्जन-निर्दोषपरमात्मै- ३. मिथ्यान्यथाप्रवर्तनमतिसन्धापन वा मिथ्योपदेशः। वोपादेय इति रुचिरूपसम्यक्त्वाद्विलक्षणं मिथ्या- अभ्युदय-निःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथाशल्यम् । (बृ. द्रव्यसं. टी. ४२)। २ मिथ्यात्वं प्रवर्तनमतिसन्धापन वा मिथ्योपदेश इत्युच्यते । (त. विपरीताभिनिवेशः। (सा. घ. स्वो. टी. ४-१)। वा. ७, २६, १)। ४. मषोपदेशमसदुपदेस मिदमेव १ अपना निर्मल व निर्दोष उत्कृष्ट प्रात्मा ही उपा- चैवं च कुवित्यादिलक्षणम् । (था. प्र. टी. २६३) । देय है, इस प्रकार की रुचि रूप सम्यक्त्व से भिन्न ५. अतिसन्धापन मिथ्योपदेश इह चान्यथा। यदभ्युमिथ्याशल्य कहलाती है।
दय-मोक्षार्थक्रियास्वन्यप्रवर्तनम् ॥ (ह. पु. ५८, मिथ्याश्रत-१. जं इमं अण्णाणिएहि मिच्छादिदि- १६६) । २. मिथ्यान्यथाप्रवर्तनमतिसन्धापनं वा एहिं सच्छंदबुद्धि-मइविगप्पिनं से तं मिच्छासुझं। मिथ्योपदेशः सर्वथकान्तप्रवर्तनवत् सच्छास्त्रान्य(नन्दी. सू. ४१, पृ. १६४) । २. मिथ्यादृष्टे: पुन- थाकथनवत् परातिसन्धायकशास्त्रोपदेशवच्च । रप्रशमादिमिथ्यापरिणामोपेतत्वाद्वस्तुनः स्वरूपेणा- (त. श्लो. ७-२६) । ७. अभ्युदय निःश्रेयसार्थेषु प्रतिभासनान्मिथ्याश्रुतम्, पित्तोदयाभिभूतस्याशर्करा- क्रियाविशेषेषु अन्यस्यान्यथाप्रवर्तनमभिसन्धापनं वा दिवदिति । (नन्दी. हरि. वृ. पृ. ५२)। ३. तदेव मिथ्योपदेशः । (चा. सा. पृ. ५)। ८. मिथ्योपदेशो मिथ्यादृष्टेरन्यथावगमान्मिथ्याश्रुतम् । (कर्मवि. ग. नाम अलीकवादविषय उपदेश इदमेवं चैवं च ब्रहीपरमा. व्या. १०)। ४. मिथ्यादृष्टेः पुनरर्हत्प्रणीत- त्यादिकमसत्याभिधानं शिक्षणम् । (घ. बि. मु.व.
ल. ११६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org