________________
प्रमत्तसंयत] ७६८, जैन-लक्षणावली
[प्रमाण करने वाला प्रमाद भी साथ में रहता है। इसीलिए नां नोकषायाणां च हास्य-रत्यरति-शोक-भयजुगुत्सा उसे प्रमत्तविरत या प्रमत्तसंयत कहते हैं।
स्त्री-पंनपुंसकवेदानां तीवोदयात् यस्य संयमः सकलप्रमत्तसंयत-१. वत्तावत्तपमाए जो वसइ पमत्त- चारित्रं मलजननप्रमादोऽपि च भवेत्तस्मात् कारसंजो होइ। सयलगुण-सीलकलियो महन्वई चित्त- णात् प्रमादरांयमवान् स जीवः खलु स्फुट प्रमत्तविरतो लायरणो । (प्रा. पंचसं. १-१४; धव. पु. १, पृ. भवति) संज्वलनकषाय-नोकषायाणां सर्वघातिस्पर्द्ध१७८ उद्; भावसं. ६०१, गो. जी. ३३)। कोदयाभावलक्षणक्षये द्वादशकषायाणामनुदयप्राप्त२. परिप्राप्तसंयमः प्रमादवान् प्रमत्तसंयतः। अन- संज्वलननोकषायनिषेकाणां च सदवस्थालक्षणोपशमे न्तानुवन्धिकषायेषु क्षीणेष्वक्षीणेषु वा प्राप्तोदयक्षयेषु च संज्वलन-नोकषायदेशघातिस्पर्द्धकतीव्रोदयात् संयमो अष्टानां च कषायाणां उदयक्षयात् तेषामेव सदुप- मलजननप्रमादश्चोत्पद्यते, तस्मात्कारणात् प्रमत्तशमात् संज्वलन-नोकषायाणाम् उदये संयमलब्धि- श्चासौ विरतश्चेति स षष्ठगुणस्थानवर्ती जीवःप्रमत्तर्भवति । तन्मूलसाधनोपपादितोपजननं बाह्यसाधन- संयत इत्युच्यते । (गो. जी. जी. प्र. ३२)। सन्निधानाविर्भावमापद्यमानं प्राणेन्द्रियविषयभेदात् १ जो व्यक्त (स्थूल) और अव्यक्त (सूक्ष्म) द्वितीं वृत्तिमास्कन्दन्तं संयमोपयोमात्मसात्कुर्वन् प्रमाद में वर्तमान होता हुमा सम्यक्त्व प्रादि समस्त पञ्चदशविधप्रमादवशात् किञ्चित्प्रस्खलितचारित्र- गुणों व व्रतरक्षक शीलों से सहित होकर महावतों परिणामः प्रमत्तसंयत इत्याख्यायते । (त. वा., का पालन करता है उसे प्रमत्तसंयत कहते हैं। १, १७) । ३. प्रकर्षेण मत्ताः प्रमत्ताः, सं सम्यक्, प्रमाद से सहित होने के कारण उसका प्राचरण यता: विरताः, प्रमत्ताश्च ते संयताश्च प्रमत्तसंयताः। चित्रल (चीता) के समान विचित्र होता है-वह (धव. पु. १, पृ. १७५-७६) । ४. प्रमत्तसंयतो हि विशुद्ध नहीं होता। २ जो संयम को प्राप्त करके स्यात् प्रत्याख्याननिरोधिनाम् । उदयक्षयतः प्राप्तः भी विकथादि प्रमादों से युक्त होता है वह प्रमत्तसंयमद्धि प्रमादवान् ॥ (त. सा. २-२३)। ५. न संयत कहलाता है। यस्य प्रतिपद्यन्ते कषाया द्वादशोदयम् । व्यक्ताव्यक्त- प्रमदा-पुरिसं सदा पमत्तं कुणदि त्ति य उच्चदे प्रमादोऽसौ प्रमत्तः संयतः स्म्तः ॥ (पंचसं. अमित. पमदा। (भ. प्रा. ९७८) । १-२८) । ६. स एव सदृष्टि—लिरेखादिसदृशक्रो- जो पुरुष को निरन्तर प्रमादयुक्त-कामोन्मत्तधादितृतीयकषायोदयाभावे सत्यभ्यन्तरे निश्चयनयेन करती है उसका नाम प्रमदा (स्त्री) है। रागाद्युपाधिरहितस्वशुद्धात्मसंवित्तिसमुत्पन्नसुखामृता- प्रमाण-१. बिधिर्विषक्तप्रतिषेधरूपः प्रमाणनुभवलक्षणेषु बहिविषयेषु पुनः सामस्त्येन हिंसानृत- xxx । (स्वयम्भू. ५२); परस्परेशान्वयभेदस्तेयाब्रह्म-परिग्रहनिवृत्तिलक्षणेषु च पंचमहाव्रतेषु लिङ्गतः प्रसिद्धसामान्य-विशेषयोस्सव । समग्रतास्ति वर्तते यदा तदा दुःस्वप्नादिव्यक्ताव्यक्तप्रमादसहितो- स्वपरावभासकं यथा प्रमाणं भुवि बुद्धि लक्षणम् ।। ऽपि षष्ठगुणस्थानवर्ती प्रमत्तसंयतो भवति । (ब. (स्वयम्भू. ६३)। २. तत्त्वज्ञानं प्रमाणं ते युगपद्रव्यसं. टी. १३, पृ. २८) । ७. प्रमत्तसंयतः प्राप्त- त्सर्वभासनम् । (प्राप्तमी. १०१)। ३. प्रमाणं स्वसंयमो यः प्रमाद्यति ॥३३॥ (योगशा. स्वो. विव. पराभासि ज्ञानं बावविवजितम् । (न्यायाव. १; १-१६, पृ. १११ उद्.) । ८. विगहा-कसाय-निद्दा- प्रमाल. १); प्रमाणं स्वान्यनिश्चायि द्वयसिद्धी सद्दाइरो भवे पमत्तो त्ति । (शतक. भा. ६-८७, प्रसिद्धयति ।। (न्यायाव. ७) । ४. प्रमीयतेऽनेनेति पृ. २१; गु. गु. षट्. स्वो. वृ. १७, उद्.)। प्रमप्णम् । (उत्तरा. चू. १, पृ. ११)। ५. प्रमी
यत इति प्रमाणं प्रमितिर्वा प्रमाणं प्रमीयतेऽनेनेति स्पर्द्धकोदयाभावलक्षणे क्षये तेषामेव सदवस्थालक्षणे प्रमाणम् (अनुयो. च. पृ. ५०)। ६. ज्ञानं प्रमाणउपशमे च सति सकलसंयमो भवति, तेषां देशघाति- मात्मादेः xxx । (लघीय. ५२); तदुभयात्मास्पर्द्धकतीव्रोदयात् संयममलजननप्रमादोऽपि भवति । र्थज्ञानं प्रमाणम् । (लघीय. स्वो. बृ. ४८), प्रमाणं (गो. जी. म. प्र. ३२)। १०. यस्मात्करणात् त्रिकालगोचरसर्वजीवादि-पदार्थनिरूपणम् । (लघीय. संज्वलनदेशधातिस्पर्द्धकानां क्रोध-मान-माया-लोभा- स्त्रो.व. ७३) । ७. ज्ञानं प्रमाणमित्याहः Xx
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org