________________
बन्धननाम ]
- १२ ) । ३. शरीरनामक मोंदयोपात्तानां यतोऽन्योऽन्यसंश्लेषणं तद् बन्धनम् । शरीरनामकर्मोदयवशादुपात्तानां पुद्गलानामन्योऽन्यसंश्लेषणं यतो भवति तद् बन्धनमित्याख्यायते । (त. वा. ८, ११, ६) । ४. शरीरनामकर्मोदयात् गृहीतेषु गृह्यमाणेषु वा तद्योग्य पुद् गलेष्वात्मप्रदेशस्थितेषु शरीराकारेण परिणामितेष्वपि परस्परमवियोगलक्षणं बन्धननाम । (त. भा. हरि व सिद्ध वृ. ८ - १२ ) । ५. बन्धननाम यत्सर्वात्मप्रदेशं गृहीतानां गृह्यमाणानां च पुद्गलानां सम्बन्धजनकं अन्यशरीरपुद्गलैर्वा जतुकल्पमिति । ( श्रा. प्र. टी. २० ) । ६. कर्मोदयवशोपात्तपुद्गलान्योऽन्यबन्धनम् । शरीरेषूदयाद्यस्य भवेद् बन्धननाम तत् ।। (ह. पु. ५८- २५० ) । ७. शरीरनामकर्मो दयोपात्तानां यतोऽन्योन्यसंश्लेषणं तद् बन्धननाम | (त. इलो. ८-११ ) । ८ एतेषां च पुद्गलानामो दारिकादिशरीरनाम्नः सामर्थ्याद् गृहीतानां संघात - नामसामर्थ्यादन्योऽन्यसन्निधानेन संघातितानामन्योऽन्यसंश्लेषकारि बन्धननाम । ( शतक. मल. हेम. वृ. ३८, पृ. ४८ ) । ६. बन्धननाम यत्सर्वात्मप्रदेशगृहीतानां गृह्यमाणानां च पुद्गलानामन्योऽन्यशरीरैर्वा सम्बन्ध जनकं जतुकल्पम् । ( धर्मसं. मलय. वृ. ६१७) । १०. बध्यतेऽनेनेति बन्धनम् -- श्रदारिकादिपुद्गलानां गृहीतानां गृह्यमाणानां च परस्परसंश्लेषकारि । ( प्रव. सारो. वृ. १२७४) । ११. बध्यत इति बन्धनमौदारिकबन्धनादि, तद्येन कर्मणा क्रियते तदौदारिक (कादि) बन्धनं नाम भवति । ( कर्मवि. ग. पू. व्या. ७१ ) । १२. श्रौदारिकादिशरीरनामकर्मोदयवशादुपात्तानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद् बन्धनं नाम । (भ. श्री. मूला. २१२४) । १३. शरीरनामकर्मोदयवशात् उपात्तानामाहारवर्गणायातपुद्गलस्कन्धानाम् ग्रन्योन्य प्रदेशसंश्लेषणं यतो भवति तद् बन्धनं नाम । ( गो . क. जी. प्र. ३३) । १४. बध्यन्ते – गृह्यमाणपुद्गलाः पूर्वगृहीतपुद्गलैः सह श्लिष्टाः क्रियन्तेयेन तद् बन्धनम्, तदेव नाम बन्धनं नाम । ( कर्मवि. -दे. स्व. वृ. २४) । १५. शरीरनामकर्मोदयाद् गृहीतानां पुद्गलानां परस्परं प्रदेशसंश्लेषणं बन्धनम् । (त. वृत्ति श्रुत. ८-११) ।
१ शरीरमामकर्म के उदय से प्राप्त पुद्गलों के प्रदेशों का परस्पर में सम्बन्ध ( एकरूपता ) जिस
Jain Education International
[बन्धविधान
कर्म के प्रश्रय से होता है उसे बन्धननामकर्म कहते हैं । ४ शरीरनामकर्म के उदय से गृहीत और गृह्य माण शरीरयोग्य पुद्गलों के शरीराकार परिणत हो जाने पर भी जिस कर्म के उदय से उनका वियोग नहीं होता है उसका नाम बन्धन है । इस प्रकार का यदि बन्धन न हो तो वालु के पुरुष के समान वे पुद्गल सम्बन्ध से रहित होकर बिखर जाएंगे । बन्धविमोचनगति - जण्णं अंबाण वा अंबाडगाण वा माउलुंगाण वा बिल्लाण वा कविद्वाण वा [भव्वाण वा] फणसाण वा दालिमाण वा पारेवताण वा श्रक्खोलाण वा चाराण वा बोराण वा तिडुयाण वा पक्काणं परियागयाण बंधणातो विप्पमुक्काणं णिव्वाघातेणं अधे वीससाए गती पवत्तइ, से तं बंधणविमोयणगती | ( प्रज्ञाप. २०५, पृ. ३२८ ) ।
श्राम, श्रांवला, बिजौरा, बेल, कैथ, कटहल, अनार, पारापत, अखरोट, प्रचार (चिरौंजी ), बेर अथवा तेंदू आदि पर्यायगत पके हुए फलों की बन्धनमुक्त होकर बिना किसी व्याघात के स्वभाव से जो नीचे की प्रोर गति होती है वह बन्धनविमोचन गति कहलाती है । बन्धनीय बन्धणिज्जं णाम अहियारो तेवीसवगणाहि बंधजोग्गमबंधजोग्गं च पोग्गलदव्वं परूवेदि । (धव. पु. ८, पृ. २); बंधपात्रोग्गपोग्गलदव्वं बंधणिज्जं णाम । ( धव. पु. १४, पृ. २); जीवादो पुधभूदा कम्म-णोकम्मबंध पात्रोग्गखंधा बंधणिज्जा णाम । ( धव. पु. १४, पृ. ४८ ) । महाकर्मप्रकृतिप्राभृत के कृति- वेदनादिरूप चौबीस अनुयोगद्वारों में छठा बन्धन नाम का धनुयोगद्वार है । वह बन्ध, बन्धक, बन्धनीय और बन्धविधान के भेद से चार प्रकार का है। उनमें से प्रकृत बन्धनीय प्रनुयोगद्वार में बन्ध के योग्य व प्रयोग्य पुद्गल द्रव्य की प्ररूपणा तेईस वर्गणानों के द्वारा की जाती है । जीव से पृथग्भूत कर्म- नोकर्मबन्ध के योग्य पुद्गल स्कन्धों को बन्धनीय कहा जाता है । बन्धविधान - पर्याड-द्विदि- श्रणुभाग-पदेस भेदभिण्णा बंधवियप्पा बंधविहाणं णाम । ( धव. पु. १४, पृ. २) ।
प्रकृति, स्थिति, अनुभाग और प्रदेश के भेद से भेद
८०७, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org