________________
बादर भावपुद्गलपरावर्त ]
८१७,
हैं। जैसे - काष्ठ व पत्थर आदि । स्थूल स्थूल यह उक्त बादर बादर स्कन्धों का समानार्थक है । ३ जो पृथिवीरूप पुद्गल द्रव्य छेदा भेदा जा सकता है तथा अन्यत्र भी ले जाया जा सकता है उसे बादर- बादर कहते हैं ।
बादर भावपुद्गलपरावर्त - १. प्रणुभागट्टाणेसुं नंतर परंपराविभत्तीहि । भावंमि बायरो सो X X X ॥ ( पंचसं च २ - ४१ ) ; तेषु ( अनुभागस्थानेषु) बन्धकत्वेन वर्तमानो जीवोऽनन्तर- परम्परप्रकाराभ्यां यावता कालेन सर्वेष्वनुभागस्थानेषु मृतो भवति स बादरः भावपुद्गलपरावर्तो भवति । (पंच सं. स्व. वृ. २- ४१) । २. तानि अनुभागबन्धाध्यवसायस्थानानि सर्वाण्य संख्येयलोकाकाशप्रदेशप्रमाणानि म्रियमाणेन यदा जीवेनैकेन क्रमेण श्रानन्तर्येणोत्क्रमेण च - पारम्पर्येण - स्पृष्टानि भवन्ति एष बादरभावपुद्गलपरावर्तः । किमुक्तं भवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यतुभाग बन्धाध्यवसायेसु वर्तमानो मृतो भवति तावान् कालो बादरभावपुद्गलपरावर्त: । ( प्रव. सारो वू. १०५२ ) । ३. अनुभागस्थानेषु अनुभागबन्धाध्यवसायस्थानेषु असंख्येयलोकाकाशप्रदेशप्रमाणेषु सर्वेष्वपि यावता कालेन को जीवोऽनन्तर- परम्पराविभक्तिभ्याम् - अनन्तर- परम्परारूपे ये विभक्ती विभागौ ताभ्याम् - आनन्तर्येण पारम्पर्येण चेत्यर्थः, मृतो भवति, तावान् कालविशेषो बादरभावपुद्गलपरावर्तः। किमुक्तं भवति ? यावता कालेन क्रमेणोत्क्रमेण वा सर्वेष्वप्यनुभागबन्धाध्यवसायस्थानेषु वर्तमानो मृतो भवति, तावान् कालो बादरभावपुद्गलपरावर्तः । ( पंचसं मलय. वृ. २- ४१, पु. ७५ ) । ४. अनुभागबन्धाध्यवसाय स्थानानि मन्द-प्रवृद्ध-प्रवृद्धतरादिभेदेनासंख्येयानि वर्तन्ते । XX X ततो यर्दकैकस्मिन्ननुभागबन्धाध्यवसायस्थाने क्रमेणोत्क्रमेण च म्रियमाणेन जन्तुनाऽसंख्येयलोकाकाशप्रदेशप्रमाणानि सर्वाण्यपि तानि स्पृष्टानि भवन्ति तदा बादरो भावपुद्गलपरावर्ती भवति । ( शतक. दे. स्वो वृ. ८८ ) । १ एक जीव उन अनुभागबन्धाध्यवसायस्थानों में बन्धकस्वरूप से रहते हुए क्रम से या व्युत्क्रम से जितने काल में सब अनुभागस्थानों में मरण को प्राप्त होता है उतने काल को बादर भावपुद्गल -
ल. १०३
Jain Education International
जैन - लक्षणावली
[बादर सूक्ष्म
परावर्त कहते हैं ।
बादर युग्मराशि - जम्हि रासिम्हि (चदुहि अवहिरिज्जमाणे) दोणि ट्ठांति तं बादरजुम्मं । ( धव. पु. ३, पृ. २४६ ) ; जो रासी चदुहि अवहिरिज्जमाणो दोरूवग्गो होदि सो बादरजुम्मं । ( धव. पु. १०, पृ. २३); जत्थ ( चदुहि अवहिरिज्जमाणे ) दो एंति तं बादरम्मं । ( धव. पु. १४, पृ. १४७ ) । जिस राशि में ४ का भाग देने पर २ शेष रहते हैं उसे बादर युग्मराशि कहते हैं ।
बादरसम्पराय - १. साम्परायः कषायः, बादरः साम्परायो यस्य स वादरसाम्परायः । ( स. सि. ६, १२; त. सुखबो. वृ. ६-१२ ) । २. साम्परायाः कषायाः, बादराः स्थूलाः, बादराश्च ते साम्परायाश्च बादरसाम्परायाः । ( धव. पु. १, पृ. १८४ ) । ३. संपरैति पर्यटति संसारमनेनेति संपरायः कषायोदय:, बादरः सूक्ष्मकिट्टीकृतसं परायापेक्षया स्थूरः संपरायो यस्य स बादरसंपरायः । ( पंचसं. मलय. वृ. १-१५, पृ. २३; कर्मस्त. दे. स्वो बृ. २ ) । ४. तथा किट्टीकृतसूक्ष्मसंपरायव्यपेक्षया । स्थूलो यस्यास्त्यसौ स स्याद् बादरसंपरायकः ॥ ( लोकप्र. ३-११८८ ) ।
१ साम्पराय नाम कषाय का है, जिस जीव के बादर (स्थूल) सांपराय होता है उसे बादरसांपराय कहा जाता है। तदनुसार उससे प्रमत्तादि श्रनिवृत्तिकरणान्त गुणस्थानवर्ती संयत जीव विवक्षित हैं । ३ 'संपति पर्यटति संसारमनेनेति संपराय:' इस निरुक्ति के अनुसार संसार में परिभ्रमण कराने वाले कषायोदय का नाम संपराय है । जिसके सूक्ष्म किट्टियोंरूप किये गये संपराय की श्रपेक्षा स्थूल संपराय होता है उसे बादरसंपराय - स्थूल कषाय वाला कहा जाता है। संपराय और सांपराय ये दोनों समानार्थक शब्द हैं । बादरसाम्पराय - देखो बादरसम्पराय | बादरसूक्ष्म – १. स्थूलोपलम्भा अपि छेत्तुं भेत्तुमादातुमशक्याः छायाऽऽतप-तमोज्योत्स्नादयो बादरसूक्ष्मा: । (पंचा. का. अमृत. वृ. ७६ ) । २. ये तु हस्तेनादातुं देशान्तरं नेतुम् अशक्यास्ते स्थूल सूक्ष्मा: छायातपादय: । ( पंचा. का. जय. वृ. ७६ ) । ३. छाया बादरसूक्ष्मम्, यच्छेत्तुं भेत्तुं अन्यत्र नेतुम
For Private & Personal Use Only
www.jainelibrary.org