________________
बादर क्षेत्रपुद्गलपरावर्त] ८१५, जन-लक्षणावली [बादर द्रव्यपुद्गलपरावर्त पिण्यवसर्पिणीमानम् xxx। (प्रव. सारो. वृ. शेषाः बादराः । (धव. पु. १, पृ. २६७); बादर१०२६; बृ. संग्रहणी मलय. वृ.४)। २. तथा णामकम्मोदयसहिदपुढविकाइयादयो बादराः। (षव. प्राग्वत् पल्याद् बालाग्रस्पृष्टनभःप्रदेशानां प्रतिसमयः पु. ३, पृ. ३३०); (अण्णेहि पुग्गलेहि) पडिहम्ममेकैकापहारेण निर्लेपनाकालोऽसंख्येयोत्सपिण्यवसपि. माणसरीरो बादरो। (घव. पू. ३, प.३३१) । णीमानो बादरं क्षेत्रपल्योपमम् । (संग्रहणी वृ. ४)। २. बादरनामकर्मोदयाद् बादराः । (पंचसं. स्वो. वृ. १ एक योजन लम्बे चौड़े गहरे गड्ढे को एक दिन ३-६)। ३. बादरत्वं परिणामविशेषः, यद्वशात् से सात दिन तक के उत्पन्न बालानों से ठसाठस पृथिव्यादेरेकैकस्य जन्तुशरीरस्य चक्षुर्ग्राह्यत्वाभावेभरने पर उन बालानों से जितने प्राकाशप्रदेश ऽपि बहूनां समुदाये चक्षुषां ग्रहणं भवति । (पंचसं. स्पष्ट हैं उनमें एक एक प्राकाशप्रदेश के प्रत्येक मलय. वृ. ३-८, पृ. ११६ प्रज्ञाप, मलय. वृ. समय में निकाले जाने पर जितने काल में वे २६३, पृ. ४७४) । ४. बादरनामकर्मोदयवर्तिनो समाप्त होते हैं उतने कालविशेष को बादर क्षेत्र- बादराः । (बृहत्क. भा. क्षे. वृ. १११२) । पल्योपम कहा जाता है।
१ जिनके बादर नामकर्म का उदय पाया जावे ऐसे बादर क्षेत्रपुद्गलपरावर्त- १. लोगस्स पएसेसु प्राधार के आश्रित जीवों को बादर कहते हैं। अणंतर-परंपराविभत्तीहिं । खेत्तंमि बायरो सो x बादर द्रव्यपुद्गलपरावर्त-१. संसारंमि अडतो xx। (पंचसं. च. २-३६); लोकस्य चतुर्दश- जाव य कालेण फुसिय सव्वाणू । इगु जीव मुयइ रज्जुप्रमाणाकाशखण्डस्य प्रदेशेषु निविभागखण्डेषु बायर xxx ॥ (पंचसं. २-३८); संसारे अनन्तर-परम्पराप्रकाराभ्यां मृतस्यैकजीवस्य, किम- अटन् भ्राम्यन् यावता कालेन स्पृष्ट्वा आत्मभावेन क्तं भवति ? प्रत्येकं सर्वप्रदेशेषु यावता कालेन परिणमय्य सर्वानप्यणून् परमाणून् एको जीवो एको जीवो मृतो भवति स बादरः क्षेत्रपुद्गलपरा- मुञ्चति, एषोऽद्धाविशेषो बादरो द्रव्यपुद्गलपरावर्तः । वर्तः । (पंचसं. स्वो. वृ. २-३६)। २. लोकस्य (पंचसं. स्वो. वृ. ३-३८)। २. अोराल-विउव्वाचतुर्दशरज्ज्वात्मकस्यानन्तर • परम्पराविभक्तिभ्यां तेय-कम्म-भाषाणपाण-मणएहिं । फासेवि सव्वपोअनन्तरप्रकारेण परम्पराप्रकारेण च सर्वेषु प्रदेशेष्वे- ग्गल मुक्का अह वायरपरट्टो॥ अहव इमो दव्वाइ कजीवस्य मृतस्य यावान् कालविशेषो भवति, स ओराल-विउव्व-तेय-कम्मेहिं । नीसेसदव्वगहणंमि तावान् क्षेत्रविषयो बादरपुद्गलपरावर्तः। किमुक्तं बायरो होइ परियट्टो॥ (प्रव. सारो. १०४१-४२)। भवति ? यायता कालेन एकेन जीवेन क्रमेणोत्क्रमेण ३. एकेन जन्तुना विकटां भवाटवीं पर्यटता अनन्तेषु वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा भवेषु औदारिक-वैक्रिय-तैजस-कार्मण-भाषाऽऽनप्राणमरणसंस्पृष्टाः क्रियन्ते स तावान् कालविशेषः क्षेत्र- मनोलक्षणपदार्थसप्तकरूपतया चतुर्दशरज्ज्वात्मकबादरपुद्गलपरावर्तः । (पंचसं. मलय. वृ. २-३६)। लोकवर्तिनः सर्वेऽपि पुद्गलाः स्पृष्ट्वा परिभुज्य १ चौदह राजु प्रमाण लोक के समस्त प्रदेशों पर यावता कालेन मुक्ता भवन्ति एष बादरद्रव्यपुद्गलएक जीव क्रम या अक्रम से मरकर जितने काल में परावर्तः । किमुक्तं भवति ? यावता कालेनैकेन उन सबका स्पर्श करता है उतने कालविशेष को जीवेन सर्वेऽपि जगद्वर्तिनः परमाणवो यथायोगमौदाबादर क्षेत्रपुद्गलपरावर्त कहते हैं।
रिकादिसप्तकस्वभावत्वेन परिभुज्य २ परित्यक्ताबादर क्षेत्रसागरोपम-१. तेषां च बादरक्षेत्र- स्तावान् कालविशेषो बादरद्रव्यपुद्गलपरावर्तः, पापल्योपमानां दशकोटीकोटयः एकं बादरक्षेत्रसागरोप- हारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टमेव मम् । (बृ. संग्रहणी मलय. वृ. ४)। २. तद्दश सम्भवति ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्त [तेषां बादरक्षेत्रपल्यौपमानां दश] कोटीकोटयो ग्रहणं कृतमिति । Xxx अथवा-अन्येषामाबादरं क्षेत्रसागरोपमम् । (संग्रहणी दे. वृ. ४)। चार्याणां मतेनौदारिक-वैक्रिय-तैजस-कार्मणशरीरचतु१ दश कोडाकोडी बादर क्षेत्रपल्योपम प्रमाण काल ष्टयरूपतया निःशेषद्रव्यग्रहणे एकजीवेन सर्वलोकको बादर क्षेत्रसागरोपम कहते हैं।
पुद्गलानां परिभुज्य २ परित्यजनेऽयं बादरः-स्थूल: बावर जीव-१. बादरनामकर्मोदयोपजनितवि- पुद्गलपरावर्तो भवति । (प्रव. सारो. वृ. १०४१,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org