________________
ब्रह्मचर्य धर्म ] स्त्रीसंसक्तशयनासनादिवर्जनाद् ब्रह्मचर्यं परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो वा गुरुकुलावास ब्रह्मचर्यम् । ( स. सि. ६-६ ) । २. श्रनुभूताङ्गनास्मरण-कथा श्रवण स्त्रीसंसक्तशयनासनादिवर्जनाद ब्रह्मचर्यम् । मया अनुभूताङ्गना कला-गुणविशारदा इति स्मरणम्, तत्कथाश्रवणम्, रतिपरिमलादिबासित स्त्रीसंसक्तशयनासनमित्येवमादिवर्ज नात् परिपूर्णं ब्रह्मचर्यमवतिष्ठते । श्रस्वातन्त्र्यार्थं गुरौ ब्रह्मणि चर्यमिति वा । अथवा ब्रह्मा गुरुस्तस्मिश्चरणं तदनुविधान मस्य अस्वातन्त्र्यप्रतिपत्त्यर्थं ब्रह्मचर्यमित्याचर्यते । (त. वा. ६, ६, २२-२३) । ३. ब्रह्मचर्यं नवविधब्रह्मपालनम् । (भ. श्री. विजयो ४६ ) ; सर्षपूर्णायां नाल्यां तप्तायसशलाकाप्रवेशन वद्योनिद्वारस्थानेकजीवपीडा साधनप्रवेशेनेति तद्बाधापरिहारार्थं तीव्रो रागाभिनिवेशः कर्मबन्धस्य महतो मूलमिति ज्ञात्वा श्रद्धावतः मैथुनाद्विरमणं चतुर्थं व्रतम् । (भ. ग्रा. विजयो. ४२१, पृ. ६१४ ) । ४. स्त्रीसंसक्तस्य शय्यादेरनुभूताङ्गनास्मृतेः । तत्कथायाः श्रुतेश्च स्याद् ब्रह्मचर्यं हि वर्जनात् ॥ (त. सा. ६ - २१) । ५. जो परिहरेदि संगं महिलाणं णेव पस्सदे रूवम् । कामकहा दिणिरीही णवभिं वे तस्स || ( कार्तिके. ४०३) । ६. अनुज्ञाताङ्गनास्मरण-कथाश्रवण स्त्रीसंसक्तशयनादिवर्जनं स्वतन्त्रवृत्तिनिवृत्त्यर्थो वा गुरुकुलावासो ब्रह्मचर्यम् । ( मूला. वृ. ११ - ५ ) । ७. पूर्वानुभुक्तवनितास्मरणं वनिताकथास्मरणं वनितासंगासक्तस्य शय्यासनादिकं च ब्रह्म तद्वर्जनाद् ब्रह्मचर्यं पूर्ण भवति । स्वेच्छाचारप्रवृत्तिनिवृत्त्यर्थं गुरुकुलवासो वा ब्रह्मचर्य - मुच्यते । (त. वृत्ति श्रुत. ६-६ ) ।
१ अनुभूत स्त्री का स्मरण करने, उसकी कथा को सुनने और स्त्री से सम्बद्ध शयन एवं प्रासन श्रादि के छोड़ देने से पूर्ण ब्रह्मचर्य धर्म का परिपालन होता है ।
ब्रह्मचर्यपोषध - ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव वासदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्य पालनम् । (योगशा. स्वो विव. ३-८५, पृ. ५११) ।
देश और सर्व के भेद से ब्रह्मचर्यपोषध दो प्रकार का है। दिन में हो या रात में ही स्त्री का सेवन
Jain Education International
[ ब्रह्मचर्य प्रतिमा
करना, श्रथवा एक बार या दो बार ही स्त्रीसमागम को छोड़कर ब्रह्मचर्य का परिपालन करना; इसे देशतः ब्रह्मचर्यपोषध कहा जाता है । दिन-रात ( सदा ) ही ब्रह्मचर्य का परिपालन करना, यह सर्वतः ब्रह्मचर्यपोषध का लक्षण है । ब्रह्मचर्य प्रतिमा - १. मलबीजं मलयोनि मलन्मलं पूतगन्धि बीभत्सम् । पश्यन्नङ्गमनङ्गाद्विरमति यो ब्रह्मचारी सः ॥ ( रत्नक. १४३ ) । २. संसारभयमापन्नो मैथुनं भजते न यः । सदा वैराग्यमारूढो ब्रह्मचारी स भव्यते ।। (सुभा. सं. ८४६ ) । ३. यो मन्यमानो गुण-रत्नचौरों विरक्तचित्तस्त्रिविधेन नारीम् । पवित्र चारित्रपदानुसारी स ब्रह्मचारी विषयापहारी ॥ ( श्रमित. श्री. ७-७३ ) । ४. यः कटाक्षविशिखैर्न वधूनां जीयते जितनरामरवगैः । मर्दितस्मरमहारिपुदर्पो ब्रह्मचारिणममुं कथयन्ति ।। ( धर्म - प. २०-५६ ) । ५० सव्वेसि इत्थीणं जो अहिलासं ण कुब्वदे णाणी । मण वाया- कायेण य बंभवई सो हवे सदो || (कार्तिके ३८४ ) । ६. ब्रह्मचारी शुक्र- शोणितबीजं रस- रुधिर- मांस- मेदोऽस्थि-मज्जाशुक्रसप्तधातुमयमनेकस्रोतोविलं मूत्र - पुरीषभाजनं कृमिकुलाकुलं विविधव्याधिविधुरमपायप्रायं कृमिभस्मविष्ठापर्यवसान मंगमित्यनङ्गाद् विरतो भवति । (चा. सा. पृ. १६) । ७. पुव्वत्तणवविहाणं पि मेहुणं सव्वदा विवज्जतो । इत्थिकहाइणिवित्तो सत्तमगुणबंभयारी सो । (वसु. श्रा. २९७ ) । ८ तत्तादृक्संयमाभ्यास वशीकृतमनास्त्रिधा । यो जात्वशेषा नो योषा भजति ब्रह्मचार्यसौ ॥ (सा. ध. ७–१६) । ६. स्त्रीयोनिस्थानसंभूतजीवघातभयादसौ । स्त्रियं नो रमते त्रेघा ब्रह्मचारी भवत्यतः ॥ ( भावसं वाम. ५३६ ) । १०. सूक्ष्मजन्तुगणाकीर्णं योनिरन्ध्रं मलाविलम् । पश्यन् यः संगतो नार्याः कष्टादिभयतोऽपि च ॥ विरक्तो यो भवेत्प्राज्ञस्त्रियोगैस्त्रिकृतादिभिः । पूर्वषव्रतनिर्वाही ब्रह्मचार्यत्र स स्मृतः ॥ ( धर्मसं. श्री. ८,२६-२७) । ११. सप्तमी प्रतिमा चास्ति ब्रह्मचर्याह्वया पुनः । यत्रात्मयोषितश्चापि त्यागो निःशल्यचेतसः ॥ ( लाटीसं. ७-२४) ।
I
१ जो शरीर रज-वीर्यरूप मल से उत्पन्न हुआ है, मल का कारण है, मल को बहाने वाला है, और दुर्गन्धित होता हुआ घिनावना है; उसको देखकर कामभोग से जो विरक्त रहता है वह ब्रह्मचर्य प्रतिमा
८२८, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org