________________
मलपरीषहजय ]
[ मल्ल
संपर्क कारणानेकत्वग्विकारस्य स्वगतमलापचये परमलोपचये चाप्रणिहितमनसः कर्म- मलपं कापनोदार्य
नादिकं तदुत्पन्न जन्तुपीडापरिहारार्थं न करोति, माङ्गे मलं वर्तते, अस्य भिक्षोरङ्गे कीदृशं नैमल्यं
ताप
वोद्यतस्य पूर्वानुभूतस्नानानुलेपनादिस्मरणपराङ्मुख- वर्तते इति संकल्पनं न करोति, अवगम-चरित्रपूतपा चित्तवृत्तेर्मलघारणमाख्यायते । (त. वा. ६, ६, नीय प्रधावनेन कर्ममलकर्दमापनयनार्थं च सदैवोद्यत२३) । ३. मलपङ्करजोदिग्धो ग्रीष्मोष्णवेदनादपि । मतिर्भवति केशलोचासंस्कारखेदं न गणयति, स नोद्विजयेत् स्नानमिच्छेद्वा सहेतोद्वर्तयेन्न वा । (प्राव. मुनिर्मलपरीषहसहनशीलो भवति । (त. वृत्ति श्रुत. नि. हरि. वृ. ६१८, पृ. ४०३ ) ; स ( मल: ) वपुषि ९ - ९ ) । स्थिरतामितो ग्रीष्मोष्मसन्तापजनितधर्मजलादार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमापादयति, तदपनयनाय न कदाचिदभिलषेत् । (श्राव. सू. हरि. वृ. प्र. ४, पृ. ६५८ ) । ४. स्व-पराङ्गमलोपचयापचयसंकल्पाभावो मलधारणम् । (त. श्लो. ६ - ६ ) । ५. रजः परागमात्रं मलस्तु स्वेदवारिसम्पर्क कठिनीभूतो वपुषि स्थिरतामितो ग्रीष्मोष्मसंतापजनितधर्मजलार्द्रतां गतो दुर्गन्धिर्महान्तमुद्वेगमुत्पादयति । तदपनयनाय न कदाचिदभिषेकाद्यभिलाषं करोतीति मलपरीषहजयः । ( त. भा. सिद्ध. वृ. ६-९ ) । ६. प्राणाघातविभीतितस्तनुरतित्यागाच्च भोगास्पृहः, स्नानोद्वर्तन - लेपनादिविगमात् प्रस्वेदपांसूदितम् । लोकानिष्ट मनिष्टमात्मवपुषः पापादिमूलं मलम्, गोत्रत्राणमिवादधाति वृजिनं जेतुं मलक्लेशजित् ॥ ( श्राचा. सा. ७-६)। ७. प्रप्कायिकादिजन्तु पीडापरिहारायामरणादस्नानव्रतधारिणः पटुरविकिरणप्रतापजनितप्रस्वेदवारिसम्पर्क लग्नपवनानीतपांशुनिचयस्य मला - पनयनासंकल्पितमनसः सज्ज्ञान-दर्शन- चारित्रविमल सलिलप्रक्षालनेन कर्म - मलनिराकरणाय नित्य मुद्यतमतेर्मल पीडासहनं मलपरीषहसहनम् । ( पंचसं मल. वू. ४ - २१) । ८. रोमास्पदस्वेद मलोत्थसिध्मप्रायायं वज्ञातवपुःकृपावान् । केशापनेतान्यमलाग्रहीता, नैर्मल्यकामः क्षमते मलोमिम् । (अन. घ. ६-१०६) । ६. रविकिरणजनितप्रस्वेदलवसं लग्नपां सुनिचयस्य सिमा- कच्छू - दद्र् भूत का यत्वादुत्पमनायामपि कण्ड्वां कण्डूयन मर्दनादिरहितस्य स्नानानुलेपनादिकमस्मरतः स्वमलापचये परमलोपचये च [चा ] प्रणिहितमनसो मलधारणम् । ( श्रारा सा. टी. ४० ) । १०. यो मुनिरम्बुकायिकप्राणिपीडापरिहरणचेताः मरणपर्यन्तमस्नानव्रतवारी भवति, तीव्र तपन भानुसञ्जनितपरितापस मुत्पन्नप्रस्वेदवशमरुदानीत पांशुनिचयोऽपि किलास-कच्छू दद्र्कण्डूयादि विकारे समुत्पन्नेऽपि संघट्टन प्रमर्दन- कण्डूय
१ जलकायिक जीवों की पीड़ा को दूर करने के लिए जीवन पर्यन्त स्नान का परित्याग करने वाले साधु के शरीर में जब तीक्ष्ण सूर्य की किरणों के उत्पन्न हुए पसीना के श्राश्रय से वायु के द्वारा लायी गई धूलि का समूह सम्बद्ध होता है और उसके निमित्त से शरीर में सेहुश्रा, खुजली एवं दाद उत्पन्न हो जाती है तब खुजली के उत्पन्न होने पर भी जो खुजला कर या घिसकर उसका प्रतीकार नहीं करता है तथा जो अपने शरीर में मल का संचय और दूसरे के शरीर में उसकी हानि को देखते हुए भी मन में किसी प्रकार का विकल्प नहीं करता है, किन्तु सम्यग्ज्ञान व सम्यक्चारित्ररूप निर्मल जल के द्वारा पापरूप कीचड़ के दूर करने में उद्यत रहता है, इस प्रकार से जो वह उसकी पीड़ा को सहन करना है उसको मलपरोषहजय कहा जाता है । मलयपट्ट - मलय विसयुप्पण्णो मलयपट्टो भण्णति । (अनुयो चू. पू. १५) ।
मलय देश में जो पट्ट (वस्त्र) उत्पन्न होता है वह मलयपट्ट कहलाता है ।
मलौषधि - १. जीहोट्ठ- दंत - णासा-सोत्तादिमलं पि जीए सत्तीए | जीवाण रोगहरणं मलोसही णाम सा रिद्धी ॥ ( ति प ४ - १०७१ ) । २. कर्ण-दन्तनासाक्षिसमुद्भवं मलं भौषधिप्राप्तं येषां ते मलौषधिप्राप्ताः । (त. वा. ३, ३६, ३, पृ. २०३; चा. सा. पू. ६९ ) ।
१ जिस शक्ति के प्रभाव से जिह्वा, मोठ, नासिका और श्रोत्र आदि का मल भी जीवों के रोगों का हरनेवाला होता है उसका नाम मलौषधि ऋद्धि है । मल्ल - शरीरैकदेशवर्ती मल्लः । (प्रा. योगिभ. टी. १३, पृ. २०२ ) ।
शरीर के एक भाग में रहने वाले मल को मल्ल कहा जाता है ।
Jain Education International
८६४, जैन - लक्षणावली
For Private & Personal Use Only
www.jainelibrary.org